Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi śailavajraścamūpatiḥ |
rathasthaḥ sarvaśastrāstrasampannaḥ purato'bhavat || 1 ||
[Analyze grammar]

nandibhillamahāsainye'bhavan ghoṣāḥ saharṣakāḥ |
jayārthaṃ tūryaninadā bherīśaṃkhādiniḥsvanāḥ || 2 ||
[Analyze grammar]

tāvanmumoca bāṇān sa tīkṣṇān vidārakān mṛdhe |
śataṃ śataṃ caikavāramācchādayad rathaṃ hareḥ || 3 ||
[Analyze grammar]

kubarasya rathaṃ cāpi nāgasyāpi rathaṃ tathā |
ciccheda bhagavān sarvān samāyātān pravāhiṇaḥ || 4 ||
[Analyze grammar]

sahasrabāṇairbhagavān muktairyugapadvegibhiḥ |
śarān śailavrajasyāpi nandibhillasya vai śarān || 5 ||
[Analyze grammar]

kubaro bhallakān dhṛtvā sāyakāṃśca śilīmukhān |
śataṃ śataṃ tu yugapajjaghāna bhillasainyapau || 6 ||
[Analyze grammar]

vyadṛśyanta ripurathā meghachannādrayo yathā |
kālavajrādayaścānye camūnāṃ patayastadā || 7 ||
[Analyze grammar]

śarameghān prasaṃjahrurbahvībhiḥ śarakoṭibhiḥ |
nandibhillaḥ śaraṃ tīkṣṇaṃ vāhneyaṃ samavāsṛjat || 8 ||
[Analyze grammar]

tadutpannā analāstu prājvālayan hi kūbaram |
nāgavikramaṇaṃ cāpi tasya sainyāni cābhitaḥ || 9 ||
[Analyze grammar]

kṛṣṇanārāyaṇastatra dhṛtvā rūpāṇi sarvaśaḥ |
yayau sainyānalaṃ sarvaṃ mahāścaryamabhūddhi tat || 10 ||
[Analyze grammar]

atha śailavrajastatra śaraṃ pārvatamantravat |
mumoca nāgasainyeṣu parvatāste'bhavan hi khe || 11 ||
[Analyze grammar]

nipetuścūrṇayāmāsurnāgasainyāni sarvataḥ |
kubaraḥ pārthivairmantrairvajrān mumoca dāruṇān || 12 ||
[Analyze grammar]

vajrahatāḥ parvatāste nilīyurvai kṣaṇāntare |
pṛthvī mahādrīn sahasā'gilat sarvān samantataḥ || 13 ||
[Analyze grammar]

tadāścaryaṃ mahajjātaṃ sarveṣāṃ stabdhatākaram |
hariścūrṇitatāprāptān svasthān cakāra vīkṣaṇāt || 14 ||
[Analyze grammar]

paśūn vāhanasaṃsthāṃśca yojitānapyajīvayat |
atha badrīpriye tatra kubaro garttamantravit || 15 ||
[Analyze grammar]

gartamantraśaraṃ sā'straṃ mumoca śailavajrakam |
śailavajrarathā'dhastāccharāstraṃ gartamākarot || 16 ||
[Analyze grammar]

yadgartte tu ratho'śvāśca śailavajraḥ saśastrakaḥ |
avātarad drutaṃ yasya rakṣā kenāpi na kṛtā || 17 ||
[Analyze grammar]

pṛthvī jagrāsa garbhe sve śailavajraṃ tu badrike |
pṛthvīgarbhe mṛtaḥ pṛthvī punaryathā tathā'bhavat || 18 ||
[Analyze grammar]

bhūkampastu mahān jātastadā camvordvayorapi |
trastā yoddhāra evāpi kṣaṇaṃ mohamupāgatāḥ || 19 ||
[Analyze grammar]

śailavajro itaśceti śuśucurnandibhillinaḥ |
jayanādān pracakruśca nāgavikramayodhinaḥ || 20 ||
[Analyze grammar]

athā''yayau kālavajranāmā pañcamasainyapaḥ |
mahākālasamaḥ krūro'ntakatulyaparākramaḥ || 21 ||
[Analyze grammar]

tadā vādyānyavādyanta senayorubhayordrutam |
astraṃ haimaṃ mahāmantrādhiṣṭhitaṃ sa mumoca ha || 22 ||
[Analyze grammar]

upalā himajāstatrā'bhavan vyomni jalasravāḥ |
atiśaityopalā vyomno nipetuḥ prāṇaghātikāḥ || 23 ||
[Analyze grammar]

koṭiśo lakṣaśaścāpi jñātvā'straṃ himamantritam |
mumoca kubarastūrṇaṃ sauryāstraṃ himanāśanam || 24 ||
[Analyze grammar]

vāḍavāstraṃ drutaṃ cāpi jalabhakṣaṇakārakam |
tenopalā vilīnā vai haimyaḥ sarvā jalātmikāḥ || 25 ||
[Analyze grammar]

jalaṃ tūrṇaṃ cāmbare tu layaṃ prāptaṃ tu vāḍavāt |
kubarastu tataḥ kālavajrāya vajramuttamam || 26 ||
[Analyze grammar]

mumoca kālavajrastad vyanāśayat svavajrakaiḥ |
kubarasya vināśārthaṃ preṣayad bhairavāstrakam || 27 ||
[Analyze grammar]

bhairavo bhayadaḥ krūraḥ kubare vīkṣya śaṃkaram |
natvā līno'bhavattūrṇaṃ mahāścaryamidaṃ tvabhūt || 28 ||
[Analyze grammar]

kubaraḥ svaśaraṃ sāṃkarṣaṇāstrāḍhyaṃ vyamūmucat |
kālavajrāya kālo'pi yadadhīno viluṇṭhati || 29 ||
[Analyze grammar]

saṃkarṣaṇo mahāvīro mahāgadādiśastravān |
jaghāna bāṇarūpeṇa kālavajraṃ tu sainyapam || 30 ||
[Analyze grammar]

cūrṇayāmāsa sarathaṃ śatenaikena bhūtale |
kālavajre hate bhillasainyānyāsan dravanti ca || 31 ||
[Analyze grammar]

hāhākāro mahān jāto hate vai kālavajrake |
vahnivajrastatastūrṇamāyayau pṛtanāpatiḥ || 32 ||
[Analyze grammar]

sainyāgre'yodhayad bāṇairbhallaiśca svarṇapuṃkhakaiḥ |
śataṃ sahasraṃ bāṇānāṃ visasarja sa meghavat || 33 ||
[Analyze grammar]

ekasmāt tu sahasrāṇi mantrāstrayojitāḥ śarāḥ |
viniryayurvyomamārge patanti sainyamastake || 34 ||
[Analyze grammar]

śarāṇāṃ vṛṣṭayaścā'dhomukhānāṃ parito'bhavan |
nāgavikramasainyāni cā''ndhyamugdhāni vai kṣaṇam || 35 ||
[Analyze grammar]

abhavaṃśca tadā rudro vyomā'straṃ samavāsṛjat |
kubarasthena rudreṇa vyomnā vṛṣṭirlayīkṛtā || 36 ||
[Analyze grammar]

utpāditāśca rākṣasyo vajradehyo'tidāruṇāḥ |
bāṇabhakṣaṇakāriṇyo'ntarīkṣe vajranāśikāḥ || 37 ||
[Analyze grammar]

utpadyante sahasrāṇi tvekasyā rākṣasīstriyāḥ |
tā nigilya śaravṛṣṭiṃ vyomnā peturhi sainyake || 38 ||
[Analyze grammar]

nandibhillasya sarvasmin tadā''krośāstato'bhavan |
mārayantu khādayantu carvayantu viśantu ca || 39 ||
[Analyze grammar]

troṭayantu sphoṭayantu mānavān bhillasainyagān |
ityevaṃ vadamānāstā nigiluścakhaduśca tān || 40 ||
[Analyze grammar]

hāhākāraḥ punaścāsīd bhillisainyeṣu sarvataḥ |
maraṇaṃ śaraṇaṃ ceti nānyattatra vyadṛśyata || 41 ||
[Analyze grammar]

atha rājā nandibhillo jñātvā''padaṃ vināśinīm |
jagāma śaraṇaṃ cāgnirātarṣeḥ svasya sadguroḥ || 42 ||
[Analyze grammar]

agnirātastadā rakṣohanaṃ mantraṃ śarāsanam |
kṛtvā mumoca sahasā sāyakaṃ rākṣasāntakam || 43 ||
[Analyze grammar]

ekaśarātsahasrāṇi jāyante sāyakāstataḥ |
yāṃ yāṃ spṛśati bāṇo'sau sā sā tirobhavattadā || 44 ||
[Analyze grammar]

evaṃ nivāritāḥ sarvā rākṣasyo guruṇā tadā |
bahnivajro tato'muñcad vaiṣṇavāstraṃ sudāruṇam || 45 ||
[Analyze grammar]

viṣṇavaḥ śastravanto vai samutpannāḥ sahasraśaḥ |
utpatyotpatya sahasā līnāḥ kṛṣṇanarāyaṇe || 46 ||
[Analyze grammar]

tadadbhutaṃ paraṃ jātaṃ vahnivajrastataḥ punaḥ |
nārāyaṇāstraṃ vipulaṃ sarvaprāṇaharaṃ kṣaṇāt || 47 ||
[Analyze grammar]

mumoca sarvanāśārthaṃ tadapi śrīnarāyaṇe |
bālakṛṣṇe'bhavallīnaṃ mahāścaryamidaṃ hyabhūt || 48 ||
[Analyze grammar]

vahnivajrastato nidrāmahāstraṃ prasamairayat |
nidrā nārāyaṇākṣiptā vilīnā kṛṣṇanetrake || 49 ||
[Analyze grammar]

evaṃ vyarthāni cāstrāṇi viditvā krodhamāptavān |
mumoca kālakavalaṃ mahāstraṃ sarvabhakṣakam || 50 ||
[Analyze grammar]

muktād bāṇānmahākālo vikarālo viniryayau |
naikayojanavistīrṇo naikayojanakocchrayaḥ || 51 ||
[Analyze grammar]

sarvagrāsakaraṃ vīkṣya kālaṃ kṛṣṇanarāyaṇaḥ |
nāgasthaṃ tu mahākālamairayat tallayāya ha || 52 ||
[Analyze grammar]

nāgavikramarājastho mahākālo drutaṃ tadā |
kālakavalasaṃjñaṃ svaṃ rūpaṃ samajahāra ha || 53 ||
[Analyze grammar]

līnaṃ vīkṣya tu kālāstraṃ bhayaṃ cāpā'gnivajrakaḥ |
gataṃ cāstraṃ mahanme vai niḥśastro'smi ca nirbalaḥ || 54 ||
[Analyze grammar]

tathāpi gadayā yotsye mudgareṇa tathā'sinā |
vicāryetthaṃ mahāśaktiṃ jagrāha ca mumoca ca || 55 ||
[Analyze grammar]

kubarastāṃ svagadayā vihatāṃ pracakāra ha |
patitā sā gadā cāpi bhūtale grāhavattadā || 56 ||
[Analyze grammar]

kubaraśca drutaṃ śaktiṃ cikṣepa vahnivajrake |
sā vahnivajrakaṃ bhittvā kṣitāvardhaṃgatā'bhavat || 57 ||
[Analyze grammar]

vahnivajro'dribalavān samutthāya saśaktikaṃ |
utthāya khaḍgahastaśca dudrāva śaktilagnitaḥ || 98 ||
[Analyze grammar]

kubara tu vyasuṃ kartuṃ tāvan kubarasainyapaḥ |
śaktiṃ mumoca sahasā dvitīyāṃ galakūpake || 59 ||
[Analyze grammar]

tṛtīyāmudare cāsya gadāṃ mumoca mastake |
ardhacandrāṃstīkṣṇaśarān pādāgrayormumoca ha || 60 ||
[Analyze grammar]

karttapādo bhagnakaṇṭho bhinnodaraḥ papāta ha |
gadayā cūrṇitāṃgaśca bhinnamūrdhā mamāra ca || 61 ||
[Analyze grammar]

vahnivajro'gamanmṛtyuṃ badrike gahane raṇe |
triṃśatsāhasrasainyāni nandibhillasya badrike || 62 ||
[Analyze grammar]

nāgavikramasainyānāṃ mārairmṛtyumagurmṛdhe |
atha prāleyavajrākhyaḥ saptamaḥ sainyapastataḥ || 63 ||
[Analyze grammar]

nandibhillādeśakaraḥ sainyāgre saṃsthito'bhavat |
śarān mumoca śatadhā garjayan parito diśaḥ || 64 ||
[Analyze grammar]

sainyāni tasya mumucurbāṇānnāgacamūṣu vai |
sphoṭakairgolakaiścāpi śataghnībhiśca sāyakaiḥ || 65 ||
[Analyze grammar]

bhūśuṇḍībhirvahniśastrairardayāmāsurutkaṭān |
yoddhṝn samantatastatra prāleyavajradeśataḥ || 66 ||
[Analyze grammar]

kubarasyāpi sainyāni badrike vahnigolakaiḥ |
śataghnībhirbhūśuṇḍībhirjaghnurbhillacamūstataḥ || 67 ||
[Analyze grammar]

prāleyavajrahastena bāṇāḥ śatasahasraśaḥ |
kārmukānniḥsarantyūrdhvamutpatanti camūpari || 68 ||
[Analyze grammar]

kubarasya dhanurjyāṃ sacicchedāpi ca kārmukam |
kubaro'nyat samādāya vyasarjayaccharān bahūn || 69 ||
[Analyze grammar]

tarujyāṃ vyanāśayacchīghraṃ prāleyavajrako yadā |
kubaraścārdhacandrābhyāṃ ciccheda kārmukaṃ karam || 70 ||
[Analyze grammar]

prakoṣṭhahastaśūnyo vai prāleyo'stramavāsṛjat |
prāleyāstraṃ viṣatāpātmakamantrābhimantrim || 71 ||
[Analyze grammar]

yatra dvādaśasūryāṇāṃ viṣatejāṃsi cāpatan |
sainyamūrchāṃ vyadhāttūrṇaṃ taddhi pralayasadṛśīm || 72 ||
[Analyze grammar]

kṛṣṇonārāyaṇaḥsvāmī viditvā tu viṣānalam |
āmṛtīṃ pīyūṣamayīmākṣarīṃ brahmasaṃbhavām || 73 ||
[Analyze grammar]

brāhmīṃ śaktiṃ nijāṃ sarvaviṣādāṃ samavāsṛjat |
sā tu mūrtā kṣaṇamātrānmanovegena sarvataḥ || 74 ||
[Analyze grammar]

bhvāmambare sainyabhāge prāsarad viṣaśāntidā |
āmṛtī sā viṣaṃ pītvā'mṛtadānena tān bhaṭān || 75 ||
[Analyze grammar]

poṣayāmāsa bahudhā sainyāni sarvatodiśaḥ |
prāle'yā'straṃ samastaṃ sā saṃjahāra hi badrike || 76 ||
[Analyze grammar]

kubarastu tadā dhṛtvā sarvadhāraṃ sucakrakam |
phalāgrasubhramaccakraṃ dīrghaśaramivā'sṛjat || 77 ||
[Analyze grammar]

prāleyavajrakaṃ prāpya cakraṃ taccharasaṃyutam |
gale papāta yāvadvai tāvad dvedhā babhūva tat || 78 ||
[Analyze grammar]

śaraṃ viveśa hṛdye cakraṃ viveśa vai gale |
prāleyavajrako dvedhā chinno mamāra vai rathe || 79 ||
[Analyze grammar]

hāhākāro mahān jāto mṛtaḥ prāleyavajrakaḥ |
śokaṃ cakāra bhillo'pi vahnirātraṃ nyavedayat || 80 ||
[Analyze grammar]

guro naṣṭā mama sapta seneśāḥ saptatistathā |
sahasrāṇi tu yoddhāro mānavā raṇadurmadāḥ || 81 ||
[Analyze grammar]

divārātraṃ yuddhametatpravartate dinadvayāt |
rātridvayāttathā vipra sainyanāśo mahānapi || 882 ||
[Analyze grammar]

triṃśatsāhasramātraṃ me vartate mānavaṃ dalam |
trayaścamūpatayaśca śiṣyante me jayapradāḥ || 83 ||
[Analyze grammar]

guro tvaṃ sainyapo bhūtvā majjayāya samācara |
parājayo hi saṃsāre sarvathā narakapradaḥ || 84 ||
[Analyze grammar]

ityevaṃ badrike śrutvā guruścāha tu bhillakam |
indraghātaharicchailakālāgnilayavajrakāḥ || 5 ||
[Analyze grammar]

hatāstathāpi sabalā jayāśā gurugāminī |
yatra nārāyaṇaścāste mahākālo nṛpe'sti ca || 86 ||
[Analyze grammar]

rudraḥ kubare saṃviṣṭaḥ sainyeṣu sarvaśaktayaḥ |
tatra jayāśā viphalā rājan yuddhaṃ virāmaya || 87 ||
[Analyze grammar]

śrutvaitat sahasā kruddho nandibhillo'tivegavān |
prairayad raṇavajraṃ vai sainyapaṃ cāṣṭamaṃ tadā || 88 ||
[Analyze grammar]

raṇavajro raṇaṃ cakre nārācairbhindipālakai |
śarairbāṇaiḥ sāyakaiśca śilīmukhaiśca mārgaṇaiḥ || 89 ||
[Analyze grammar]

svarṇapuṃkhai rukmapuṃkhaiścāndryandraiśca khaḍgakaiḥ |
churikairbhallakaiścāpi kuntalaiḥ śaktibhiśca ha || 90 ||
[Analyze grammar]

mantrāstrayojitaiḥ sarvairvardhamānaiḥ samantataḥ |
ācchādayad vyomamārgaṃ śarajālai raṇavrajaḥ || 91 ||
[Analyze grammar]

kubarasya mahāsainyaṃ channaṃ bāṇapravarṣaṇaiḥ |
nākāśo dṛśyate tatra nordhvaṃ cakṣuḥ pravartate || 92 ||
[Analyze grammar]

andhakāramayaṃ bāṇairjātaṃ sarvaṃ kṣaṇāntare |
tadāścaryamabhūttatra raṇavajrasya karmaṇā || 93 ||
[Analyze grammar]

atha rājā nāgadevaḥ svayamastraṃ dadhe tadā |
mahātejo'bhidhaṃ sarvabāṇānāṃ bhasmatākaram || 94 ||
[Analyze grammar]

vyāptaṃ bhūtvā'mbare bhasmīcakāra bāṇavarṣaṇam |
sandadhe ca mahāśaktiṃ durgāmantrapravardhitām || 95 ||
[Analyze grammar]

raṇavajraṃ mārayituṃ mumoca rudradevatām |
jagāma sahasā devī raṇavajrasya vakṣasi || 96 ||
[Analyze grammar]

nipapāta yayā vajraṃ parvate prapatettathā |
vibhidya hṛdayaṃ tasya jagāma sarathā bhuvam || 97 ||
[Analyze grammar]

raṇavajro hatastatra hāhākāro'bhavanmahān |
aho kaṣṭaṃ rurodā'pi śrutvā bhillo vimūrchitaḥ || 98 ||
[Analyze grammar]

svastho bhūtvā tathā yuddhe yuddhavajraṃ tu sainyapam |
vijayārthaṃ tvādideśa yuddhavajro'pi cā''yayau || 99 ||
[Analyze grammar]

raṇāgre kubarasyāpi nāśārthaṃ śrīharestathā |
rājñaścāpi vināśārthaṃ raṇāgre samupāyayau || 100 ||
[Analyze grammar]

rathaṃ strīsūtanodyaṃ vai samāsthāya samāyayau |
dharmayuddhaṃ parityajya strīṃ kṛtvā cā'grato rathe || 101 ||
[Analyze grammar]

āyayau raṇadhūrtaḥ saśastrāstrabalasaṃyutaḥ |
yatra strī dṛśyate tatra śastrapāto na sammataḥ || 102 ||
[Analyze grammar]

strīkṛtā'vana evāsau raṇe cāvātatāra ha |
badrike sarvasainyānāṃ tadā hāsyamabhūnmahat || 103 ||
[Analyze grammar]

strībhūtaḥ strīvacaḥkartā strīsahāyaḥ strīdharmavān |
strīnodito vināśaṃ vai yātyeva nātra saṃśayaḥ || 104 ||
[Analyze grammar]

atha kṛṣṇaḥ prabhurdṛṣṭvā strīsūtaṃ yuddhavajrakam |
durgāyai strīsvarūpeṇa yoddhumājñāṃ cakāra ha || 105 ||
[Analyze grammar]

anantāśca tadā durgā rathasthāḥ siṃhapṛṣṭhagāḥ |
śarabhasthā vyāghrasaṃsthā gavayasthā vṛṣasthitāḥ || 106 ||
[Analyze grammar]

abhavaṃstatra cāgrasthā yoddhuṃ strīsūtasannidhau |
āścaryaṃ paramaṃ prāpa yuddhavajraḥ pravīkṣya tāḥ || 107 ||
[Analyze grammar]

sahasraśastadā durgāḥ sandehamāpa jīvane |
bāṇavarṣaṇamevā''dau cakāra strījaneṣu saḥ || 108 ||
[Analyze grammar]

durgāsu sarvatastāśca sarvānagilan sāyakān |
khaḍgahastāśca tāḥ sarvā utpatyotpatya tadrathe || 109 ||
[Analyze grammar]

nipeturyuddhavajrasya nāśanārthaṃ rathopari |
praviśya tā rathe yuddhavajraṃ ca sārathiṃ striyam || 110 ||
[Analyze grammar]

cicchiduḥ khaṇḍaśaḥ sarvāstataḥ sainyānyanāśayan |
mṛtaśca navamo yuddhavajraḥ sainyapa āhave || 111 ||
[Analyze grammar]

hāhākāro mahānāsīttadā bhillicamūṣu vai |
sainyāni nihatānyeva sahasrāṇi tu viṃśatiḥ || 112 ||
[Analyze grammar]

durgābhistatra sainyaiśca sarvaśaktibalānvitaiḥ |
badrike nandibhillastu tadā mūrchāmavāpa ha || 113 ||
[Analyze grammar]

nāgavikramasainyānāṃ mahotsavastadā'bhavat |
vahnirāto bhillaguruḥ śuśocā'vanamuttamam || 114 ||
[Analyze grammar]

śaraṇaṃ rakṣaṇaṃ cātra nānya upāya uttamaḥ |
evaṃ rājñe upādeṣṭuṃ samārabhata sadguruḥ || 115 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne saṃgrāme nandibhillasyā'nyaṣaṭse'nāpatīnāṃ ṣaṣṭisāhasrasainyasahitānāṃ vināśanamityādinirūpaṇanāmā caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 84

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: