Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
tato badrīpriye tatra śrīkṛṣṇasevanecchayā |
rudraḥ kālastathā mṛtyurāgatya ca praṇamya ca || 1 ||
[Analyze grammar]

sahasā śrīkṛṣṇanārāyaṇaṃ bhītāśca kampinaḥ |
ūcuḥ prasannatālabdhyai sevājñāṃ prāpnumicchavaḥ || 2 ||
[Analyze grammar]

harekṛṣṇa kṛpāsindho dāsāḥ smo vayamatra ha |
niyojayā'smānnājñāyāṃ kurmo drāgeva siddhaye || 3 ||
[Analyze grammar]

śrutvā prāha haristān vai kāryaṃ dāsyaṃ tu me'dhunā |
yuddhe cātra mahākālo viśatu nāgavikrame || 4 ||
[Analyze grammar]

nandakubare rudraśca viśatveva maheśvaraḥ |
mṛtyurviśatu bāṇeṣu śastreṣu mṛtyupārṣadāḥ || 5 ||
[Analyze grammar]

sainyeṣu śaktayaḥ sarvāḥ śīghraṃ viśantu cā'vyayāḥ |
nāgavikramapakṣāṇāṃ rakṣaṇaṃ sarvathā bhavet || 6 ||
[Analyze grammar]

nandibhillasya darpasya phalaṃ tatpakṣagāmiṣu |
yuddhahomātmakaṃ cāstu kṛtaṃ bhuṃkte yato janaḥ || 7 ||
[Analyze grammar]

mātsaryadoṣadagdho'yaṃ nandibhillo hi yudhyati |
aparāddhaṃ tatastena nāgavikramabhūbhṛtaḥ || 8 ||
[Analyze grammar]

ityuktyā bhagavān śaṃkhaṃ dadhmau yuddhapravartakam |
indravajro'pi śaṃkhaṃ svaṃ dadhmau yuddhapravartakam || 9 ||
[Analyze grammar]

nandakubaraḥ śaṃkhaṃ svaṃ dadhmau yuddhapravartakam |
sainyānāṃ ca tadā bherīśabdā gaganabhedinaḥ || 10 ||
[Analyze grammar]

yuddhapravartakā badri bhayaṃkarāstadā'bhavan |
śauryadā baladāścāsan ninādā meghavattadā || 11 ||
[Analyze grammar]

sahaiva tu ninādaiśca śarāṇāṃ varṣaṇaṃ mithaḥ |
mitho'bhavacca sainyānāṃ nandakubrendravajrayoḥ || 12 ||
[Analyze grammar]

badrike kṣaṇamātreṇa bāṇavṛṣṭyā'mbaraṃ tadā |
ācchāditaṃ samastaṃ vai sainyānyācchāditānyapi || 13 ||
[Analyze grammar]

bāṇā yoddhuśarīreṣu dṛśyante lagnabhoginaḥ |
sahasraraśmayo yadvallagnā ādityamūrtiṣu || 14 ||
[Analyze grammar]

kiṃśukā iva dṛśyante dehā yoddhuśarairhatāḥ |
ardhacandraiḥ phalabhāgaistīkṣṇāgraiḥ khaṇḍitāṃginaḥ || 15 ||
[Analyze grammar]

bhinnā dvedhā vilokyante pretāstu vikṛtā iva |
taḍphaḍāyanta ucchrityocchrityotpatanti bhūtale || 16 ||
[Analyze grammar]

chinnakaṇṭhā vimūrdhānaḥ śavāḥ kṣipanti sāyakān |
vilokyante ca te tatra rāhavaścāhave'bhitaḥ || 17 ||
[Analyze grammar]

badrike tatra vai nandibhillo bāṇaśatairdrutam |
atāḍayattadā nāgavikramaṃ tīkṣṇadhārakaiḥ || 18 ||
[Analyze grammar]

nāgo'pi nandinaṃ bāṇaiḥ pañcaśataiḥ śilīmukhaiḥ |
tatāḍa paritaḥ śīghramāścaryaṃ tadabhūnmahat || 19 ||
[Analyze grammar]

nandī vicchidya bāṇāṃstānnijabāṇasahasrakam |
mumoca kṣaṇamātreṇa nāgadehe'tivegataḥ || 20 ||
[Analyze grammar]

nāgo'pi tānardhacandraśaraiśchitvā'tilāghavāt |
mumocā'rdhacandrasamān bāṇān nandini cāhave || 21 ||
[Analyze grammar]

chedayāmāsa mukuṭaṃ jyāṃ dhanuścāpi nandinaḥ |
nandī jagrāha sahasā dhanuścānyanmahattaram || 22 ||
[Analyze grammar]

śarānmumoca bahudhā nāgaprāṇaharāṃstadā |
nāgaḥ sarvānpravicchidya tāḍayāmāsa bhallakaiḥ || 23 ||
[Analyze grammar]

kuntalairvividhaiścāpi śarairbhinnāgradhārakaiḥ |
dhanurnaṣṭaṃ punarnaṣṭaṃ tṛtīyaṃ ca caturthakam || 24 ||
[Analyze grammar]

tadā nandī mahāśaktiṃ jagrāha śataghaṇṭikām |
divyāṃ lambāṃ bahuvegāṃ sūkṣmāgrāṃ viṣasaṃbhṛtām || 25 ||
[Analyze grammar]

mumoca bahuvegena mahīṃ padbhyāṃ nipīḍya ha |
papāta sā nāgavakṣomadhye yāvattu tāvatā || 26 ||
[Analyze grammar]

hastenaiva samagrāhya nāgastāṃ samamoḍayat |
dvedhā pramoḍya pṛthvyāṃ tāṃ nicikṣepa jagarja ha || 27 ||
[Analyze grammar]

vīkṣya nandī mahākruddho jagrāhā'nyāṃ mahojjvalām |
śaktiṃ cikṣepa sahasā nāgakaṇṭhavighātinīm || 28 ||
[Analyze grammar]

tāṃ śaktiṃ tvāpatantīṃ tu nāgo lāghavanoditaḥ |
svaśaktyā tūrṇamahanad dvedhā bhūtvā papāta sā || 29 ||
[Analyze grammar]

tṛtīyāṃ jagṛhe yāvannandī tāvattu nāgarāṭ |
mumoca śaktiṃ sahasā nandivakṣasi vai balī || 30 ||
[Analyze grammar]

jagāma mūrchā nandī ca jagarja nāgavikramaḥ |
sūtastaṃ sahasādūraṃ ninye sarathanandinam || 31 ||
[Analyze grammar]

atha kṛṣṇarathaṃ cānye nandiseneśvarāstadā |
tāḍayāmāsuratyarthaṃ bāṇairbhallaiśca kuntalaiḥ || 32 ||
[Analyze grammar]

ardhacandrairgolakaiśca kṣepaṇaiḥ śarakoṭibhiḥ |
durbhikṣāṇī mahāśaktiryā rathaṃ paritaḥ sthitā || 33 ||
[Analyze grammar]

lagnā''sīt sā sarvabāṇān śāstrāṇi vividhānyapi |
dhṛtvā dhṛtvā mukhe nigilatyeva nāśayatyapi || 34 ||
[Analyze grammar]

haristu nāgasainyānāṃ ghātakān koṭiśaḥ śarān |
nijaprāṇaiścātiśīghraṃ bhedayatyeva sarvathā || 35 ||
[Analyze grammar]

bhaktarakṣāṃ karotyeva nāgasainyaṃ na hanyate |
hanyante nandisainyāni mahāścaryamabhūddhi tat || 36 ||
[Analyze grammar]

tāvad rājā gatamūrchaścājagāma raṇājire |
sarathaḥ śastrasampanno nārāyaṇarathopari || 37 ||
[Analyze grammar]

prairayattīkṣṇaśastrāṇi mumoca bāṇasañcayān |
śaktīścikṣepa bahudhā nārācān sa mumoca ha || 38 ||
[Analyze grammar]

hariḥ sarvān pravicchidya mumocaikaṃ śaraṃ drutam |
abhedyamajaraṃ cāpyanivartanaṃ dṛḍhaṃ tadā || 39 ||
[Analyze grammar]

lagnaḥ śaraḥ sa urasi nandī papāta bhūtale |
sūtaḥ śīghraṃ tamutthāpya kṛtvā rathe yayau bahiḥ || 40 ||
[Analyze grammar]

hāhākāraḥ kṣaṇaṃ jātaḥ sainye nandiprayojite |
athendravajraḥ sainyeśo hariṃ nāgaṃ ca kūbaram || 41 ||
[Analyze grammar]

sarvāna śaraistīkṣṇadhārairatāḍayacchataiḥ śataiḥ |
hariḥ sarvāṃśca tadbāṇān ciccheda karalāghavāt || 42 ||
[Analyze grammar]

nijabāṇaiḥ sarvasainyarakṣāṃ karoti cābhitaḥ |
kubero daśabāṇaiśca tvindravantraṃ tatāḍa ha || 43 ||
[Analyze grammar]

indrastu śatabāṇaistaṃ kubaraṃ pratatāḍa ha |
kubaraḥ śatabāṇaiśca pratitatāḍa vajrakam || 44 ||
[Analyze grammar]

indravajro drutaṃ śaktiṃ cikṣepa prāṇahāriṇīm |
āpapāta nandakubraṃ jaghānorasi veginī || 45 ||
[Analyze grammar]

spṛṣṭamātrā dhṛtā śīghraṃ bhugnīkṛtā kareṇa sā |
kubareṇa drutaṃ yāvattāvadanyā samāgatā || 46 ||
[Analyze grammar]

dhṛtvā tāmapi vegenā'moḍayat kubaro balī |
tāvattṛtīyaśaktiḥ prāgatā hyati bhayaṅkarī || 47 ||
[Analyze grammar]

rudraḥ kubaragaḥ śaktiṃ jagrāsā'pācayattathā |
mahāścaryamidaṃ dṛṣṭvā cendravajro bhayaṃ hyagāt || 48 ||
[Analyze grammar]

mumoca sa gadāṃ divyāṃ mahāstambhanibhāṃ parām |
mastakādristhirabhāvāṃ kāñcanapaṭṭaśobhitām || 49 ||
[Analyze grammar]

ākāśe tūrṇamāgatya rathe papāta śṛṃgavat |
rathaḥ pracūrṇito nandakubarasyā''pa bhūtalam || 50 ||
[Analyze grammar]

kubaro rathamadhyastho rudrarakṣāprarakṣitaḥ |
abhagnāṃgo niryayau vai patatprāsādato yathā || 51 ||
[Analyze grammar]

tāvad rājā nandibhillaḥ svastho raṇe'bhavat puraḥ |
nāgaṃ nāśayituṃ tūrṇaṃ mumoca nāgapāśakān || 52 ||
[Analyze grammar]

haristatra gāruḍān vai prerayāmāsa bhakṣakān |
nāgāḥ prabhakṣitāḥ sarve garuḍaistatra vai kṣaṇāt || 53 ||
[Analyze grammar]

nandī vidyuccharaṃ tatra mumoca nāgavikramam |
nāgo mumoca tāmrāstraṃ vidyuttatra layaṃ gatā || 54 ||
[Analyze grammar]

nandī mumoca vanhyastraṃ sarvasainyabhayaṃkaram |
nāgo meghāstrabāṇaistān vahniśarānanāśayat || 55 ||
[Analyze grammar]

nandī mumoca krudhito brahmāstraṃ tvanivartanam |
harirjagrāha sahasā brahmāstreṇa tadastrakam || 56 ||
[Analyze grammar]

nandī mumoca ca tadā pāśupatāstramulbaṇam |
nāgasthaśca mahākālo bhakṣayāmāsa pāśavam || 57 ||
[Analyze grammar]

saṃhārāstraṃ tadā nandī mumoca taijasaṃ mahat |
kubarastho mahārudraḥ saṃhārāstramupāharat || 58 ||
[Analyze grammar]

kubarastu tadā śaktiṃ śatabhārāṃ nagātmikām |
utthāpyāpīḍya pṛthivīṃ mumoca vajrakaṃ prati || 59 ||
[Analyze grammar]

cakampe pṛthivī nimnībhūtā kṣaṇaṃ tu badrike |
indravajraṃ gatā tūrṇaṃ praviṣṭā hṛdaye tadā || 60 ||
[Analyze grammar]

indravajraḥ patan pṛthvyāṃ vajraṃ mumoca kūbaram |
vajraṃ chinnaṃ mahāvajraistadā nāgena tatkṣaṇam || 61 ||
[Analyze grammar]

indravajraḥ papātaiva bhinnavakṣā mamāra ha |
hāhākāro mahāñjāto bhillasainye tu badrike || 62 ||
[Analyze grammar]

kuvarasya jayanādā aśrūyanta samantataḥ |
atha tūrṇaṃ ghātavajranāmā bhillacamūpatiḥ || 63 ||
[Analyze grammar]

rathasthaścāyayau tūrṇaṃ raṇāṃgaṇe'tigarvitaḥ |
bhillasainye mahāghoṣāstato'bhavan samantataḥ || 64 ||
[Analyze grammar]

ghātavajro'pi yuyudhe nandakubarakena vai |
daśabāṇān sahayogān mumocaikena tantunā || 55 ||
[Analyze grammar]

cicchide nandakubaro daśa tānāgatān drutam |
pratimumoca kubaro bāṇān viṃśatisaṃkhyakān || 66 ||
[Analyze grammar]

ghātavajro drutaṃ chitvā tān sarvān līlayā tataḥ |
mumoca triṃśadaparān ciccheda kubaro'pi tān || 67 ||
[Analyze grammar]

kubaro bhallakān dīrghān mumoca ghātavajrakam |
ghātavajro gadāmāraiḥ sarvān bhallān vyapothayat || 68 ||
[Analyze grammar]

gadāṃ sarvasvasāmarthyaiścikṣepa kubaropari |
kubarastā gadāṃ tūrṇaṃ gadayā'dho vyapothayat || 69 ||
[Analyze grammar]

cikṣepa tu śarān śīghraṃ ciccheda jyāṃ ca kārmukam |
hastaṃ prakoṣṭhe ciccheda vāmaṃ candramukhaiḥ śaraiḥ || 70 ||
[Analyze grammar]

ekahasto ghātavajraḥ khaṅgamādāya cotpatan |
rathāduttīrya kubaraṃ pratyadhāvad ruṣānvitaḥ || 71 ||
[Analyze grammar]

tāvattu kubaro dṛṣṭvā samāpatantamulbaṇam |
sakhaṅgaṃ vārayāmāsa bāṇairvegābhiyāyibhiḥ || 72 ||
[Analyze grammar]

tathāpi taptarakto'sau nyavartata na dhāvanāt |
tadā śrīkubaraḥ khaṅgamādāya rathato drutam || 73 ||
[Analyze grammar]

avatīrya dadau yuddhaṃ khaṅgena bhramaśobhinā |
dvayoḥ sainapayoryuddhaṃ draṣṭuṃ devāstadāmbare || 74 ||
[Analyze grammar]

kṣaṇaṃ sthirā abhavaṃśca prāṇayodhanasadrasāḥ |
kubaro naijakhaṅgena dvedhā khaḍgaṃ tadīyakam || 75 ||
[Analyze grammar]

kṛtvā tūrṇaṃ dadau khaḍgaṃ dvitīyaṃ yodhanāya ha |
so'pi dhṛtvā vividhairvai yodhanasya prakārakaiḥ || 76 ||
[Analyze grammar]

bahudhā yuyudhe tatra maṇḍalāni prakāśayan |
atha kṣaṇena khaḍgena kubarasya tu mastake || 77 ||
[Analyze grammar]

ghātaṃ cakre ghātavajrastāvattu kubaro nijam |
khaḍgamutplutya kaṇṭhe'sya skandhe vakṣasi codare || 78 ||
[Analyze grammar]

kaṭyāṃ sakthnītyārapāramekaghātena cānayat |
dvedhā bhūtvā ghātavajraḥ papāta sainyasannidhau || 79 ||
[Analyze grammar]

hāhākāro'bhavannandibhillasainye samantataḥ |
nāgavikramasainyena śaktigaṇādhivāsinā || 80 ||
[Analyze grammar]

daśasāhasrayoddhāro hatāstāvattu badrike |
nandibhillasya sainyānāmevaṃ ghāto babhūva ha || 81 ||
[Analyze grammar]

athāyayau tṛtīyo vai haridvajrākhyasainyapaḥ |
svarṇavarmadharo vīraḥ puṣṭo yuvā'driśṛṅgabhaḥ || 82 ||
[Analyze grammar]

rathastho bhallakān śīghraṃ mumoca kubaraṃ prati |
kubarastho haro rudro'gilat sarvāstu bhallakān || 83 ||
[Analyze grammar]

haridvajrastatastūrṇaṃ śaktiṃ mumoca ghātinīm |
kubarastho harastāṃ cā'gilat sarvāmapācayat || 84 ||
[Analyze grammar]

haridvajrastatastūrṇaṃ siṃhāstraṃ mantritaṃ tadā |
mumoca sahasā siṃhāḥ sahasraśo'bhavan mṛdhe || 85 ||
[Analyze grammar]

gagane bhūtale sainye ratheṣu vāhaneṣvapi |
kṣaṇamātreṇa siṃhānāṃ sainyāni sarvato'bhavan || 86 ||
[Analyze grammar]

kuvarastho mahārudrastāvad devīṃ nijāṃ satīm |
sarvasainyasvarūpāṃ saṃbhavituṃ tu samādiśat || 87 ||
[Analyze grammar]

śivāṃganā'bhavat tūrṇaṃ sainyātmikā suśobhanā |
sarvaśastradharā sarvātmakastrīrūpadarśinī || 88 ||
[Analyze grammar]

tāṃ mātaraṃ satīṃ dṛṣṭvā siṃhāstadvāhanāni vai |
nipetuḥ pādayostūrṇaṃ tadāścaryamabhūnmahat || 89 ||
[Analyze grammar]

devyā yogamahāstreṇa śārdūlā vilayīkṛtāḥ |
vīkṣyaitattu haridvajro'mocayanmohanāstrakam || 90 ||
[Analyze grammar]

bālakṛṣṇo mohanāstraṃ jagrāsa raṇamadhyagaḥ |
atha bhīto haridvarṇo viṣāstraṃ pramumoca ha || 91 ||
[Analyze grammar]

ekabāṇena parito vyomabhāge viṣaṃ viṣam |
viṣavāyumayaṃ sarvaṃ prāsarannetranāśakam || 92 ||
[Analyze grammar]

prāṇarodhakamevāpi mṛtyukaraṃ vināśakam |
kubarasthastadā rudro viṣaṃ jahāra yogataḥ || 93 ||
[Analyze grammar]

nirviṣaṃ vai kubarasya sainyaṃ sarvaṃ vyajāyata |
atha śrīkubaro dhṛtvā śaktiṃ mumoca nāśikām || 94 ||
[Analyze grammar]

haridvajro vibhidyaināṃ mumoca śaktimuttamām |
kubaro'pi vibhidyaitāṃ gurvī gadāmavāsṛjat || 95 ||
[Analyze grammar]

haridvajro gadāṃ dhṛtvā kubaraṃ pratyayojayat |
kubarastāṃ punarbhūtvā cikṣepa bahuvegitām || 96 ||
[Analyze grammar]

cikṣepa paścāttasyāstu śaktiṃ śaktiṃ dvitīyakām |
tṛtīyakāṃ pracikṣepa sā lagnā galamadhyataḥ || 97 ||
[Analyze grammar]

prāṇānnītvā yayau bhūmau rathaṃ bhittvā'tidāruṇā |
haridvajrastu saratho bhagno mamāra tatra ha || 18 ||
[Analyze grammar]

hāhāśabdā nandibhillasainye'bhavan samantataḥ |
dudruvuḥ pṛṣṭhapādāśca bhītā yuddhaviśāradāḥ || 99 ||
[Analyze grammar]

jayaśabdāḥ kubarasya sainye vādyayutāstadā |
abhavan badrike kṛṣṇanārāyaṇapratāpataḥ || 100 ||
[Analyze grammar]

nandibhillo raṇabherīṃ nādayāmāsa vai punaḥ |
dravatāṃ nijasainyānāṃ dhairyārthaṃ yodhanāya ca || 101 ||
[Analyze grammar]

daśasāhasrayoddhāro haridvajrasya vai mṛdhe |
nāgavikramasainyena hatāḥ śaktinivāsinā || 102 ||
[Analyze grammar]

apare saptatisahasrāṇi niścitya vai mithaḥ |
paritaścābhisaṃvyāpya vyūhaṃ vṛścikaśṛṅgavat || 103 ||
[Analyze grammar]

kṛtvā mārayituṃ sarvān kubarasya tu yodhakān |
abhyadhāvan diśaḥ sarvā bhillasainyānvitāśca tāḥ || 04 ||
[Analyze grammar]

abhavan parito badri diśaḥ sarvā bhayapradāḥ |
atha rudraḥ kubarastho naijān rogān gaṇānapi || 105 ||
[Analyze grammar]

samūrtān nijasainyasyā'bhitaḥ sthitānakārayat |
apratihatadehāste śastrāghātavivarjitāḥ || 106 ||
[Analyze grammar]

durgavanmānavasainyavyāpakāścakrire mṛdham |
tadbāṇairnihatāstatra badrike'yutasaṃkhyakāḥ || 107 ||
[Analyze grammar]

nandibhillasya yoddhāro dudruvuḥ śeṣaśastriṇaḥ |
śailavajraścaturtho vai senāpatistadā balī || 108 ||
[Analyze grammar]

svasainyāni samāhūya yodhanaṃ punarāvyadhāt |
garjanā vividhāścāsan badrike cobhayorapi || 109 ||
[Analyze grammar]

sainyayorjayalabdhyarthaṃ śaṃkhanādāśca khe'bhavan |
sajjā āveśavantaśca yoddhāraścukruśurmṛdhe || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne raṇasaṃgrāme nandibhillasyendravajraghātavajraharidvajretisenāpatitrayasahitatryayutasenātmakayoddhṝṇāṃ nidhanamityādinirūpaṇanāmā tryaśīti |
tamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 83

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: