Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kṣātradharmo hi durjayaḥ |
sati rājye'pi rāṣṭrānyat vāñchanti mugdhabhūmipāḥ || 1 ||
[Analyze grammar]

tṛṣṇātanturgale yasya pāśarūpaḥ pravartate |
satsu sarveṣu bhogyeṣu mṛtyumukho sa gacchati || 2 ||
[Analyze grammar]

na sampatsukhamṛcchanti tṛṣṇā'ndhīkṛtabuddhayaḥ |
nātmakalyāṇamicchanti rāgadveṣābhivartinaḥ || 3 ||
[Analyze grammar]

rājā'pi parabhogecchuḥ paradravyādilālasaḥ |
jāra eva hi prokto'sau jāratvaṃ parabhoktṛtā || 4 ||
[Analyze grammar]

kṛṣṇe trailokyanāthe ca prāpte śrīparameśvare |
yeṣāṃ tṛṣṇā na śāntā cet ta eva gokharāstviha || 5 ||
[Analyze grammar]

sati jñāne na vai yasyendriyāṇāṃ śāntatā sa tu |
vānaro narabhāve'pi paśuryāmyagṛhārhaṇaḥ || 6 ||
[Analyze grammar]

kṛṣṇaḥ sampūjito yena gṛhe mūrtiśca rakṣitā |
hṛdaye pūjito naiva rakṣitā na sa rākṣasaḥ || 7 ||
[Analyze grammar]

nandibhillo nṛpo badri kathāyāḥ samaye purā |
pupūja śrīhariṃ nītvā vimānena svamandire || 8 ||
[Analyze grammar]

sa eva bhagavānnatra rājate gururacyutaḥ |
nāgavikramayajñe vai nandibhillāgururhi saḥ || 9 ||
[Analyze grammar]

śrutvā kīrtiṃ tu yajñasya nāgavikramabhūpateḥ |
nandibhillo'sahamāno jñātvā'pi gurumāsthitam || 10 ||
[Analyze grammar]

yuddhapure sthitaṃ cāpi jñātvā yuddhārthamāyayau |
so'yaṃ moho vināśārtho nandibhillasya viddhi ha || 11 ||
[Analyze grammar]

yatra śrībhagavānāste taṃ yoddhuṃ yadupāyayau |
yatrāste bhagavān sākṣāttasyaiva vijayo dhruvaḥ || 12 ||
[Analyze grammar]

jānannapi nandibhillo yamunābhūpatirbalī |
lakṣayoddhṛgaṇaiḥ sārdhaṃ yuddhārthaṃ yadupāyayau || 13 ||
[Analyze grammar]

dūtaṃ darduraratnākhyaṃ preṣayāmāsa mohataḥ |
nāgavikramabhūpaṃ śrīkṛṣṇanārāyaṇānvitam || 14 ||
[Analyze grammar]

praṇamyā''gatya rājānaṃ natvā śrīpuruṣottamam |
svasvāmyuktaṃ samastaṃ vai prāha garvabharaṃ vacaḥ || 15 ||
[Analyze grammar]

gagāyamunāsindhūnāṃ madhye samrāḍ bhavāmyaham |
anye me karadāḥ sarve bhavān bhavati me tathā || 16 ||
[Analyze grammar]

tasmāt karadaḥ khaṇḍeśaḥ karaṃ dadātu me drutam |
no ced yuddhaṃ pradadātu nandibhillasya me nṛpa || 17 ||
[Analyze grammar]

nāndibhillīṃ rājadhānīṃ sarvarājyātivartinīm |
gṛhṇātu yuddhamūlyena mā ciraṃ karado'sti me || 18 ||
[Analyze grammar]

mayā kṛpālunā nā'dyā'vadhiḥ karaḥ smṛto yataḥ |
alpakīrtiḥ kṣudrarājyo bhavānāste vicārya tat || 19 ||
[Analyze grammar]

kintvadya makhamāsādya vartate mūrdhni rohitum |
pādatrāṇaṃ kathaṃ mūrdhni tiṣṭheta karado'sti yaḥ || 20 ||
[Analyze grammar]

yuddhe yuddhapuraṃ datvā yadvā me kiṃkaro'stu ca |
eṣo'haṃ sannidhāvasmi yuddhapurasya sīmasu || 21 ||
[Analyze grammar]

anirdeśyavimānāḍhyaścānirdeśyagajānvitaḥ |
uṣṭrā'śvā'śvatarāsaṃkhyamānavasainyasaṃyutaḥ || 22 ||
[Analyze grammar]

śīghraṃ karotu vai prāṇaglahaṃ tvagre hyupasthitam |
yadvā prasādamāsādya karotu rājyamuttamam || 23 ||
[Analyze grammar]

ityevaṃ mama nṛpatirbhavate vai yaśasvine |
āvedayati dūto'haṃ kathayāmi yathoditam || 24 ||
[Analyze grammar]

ityuktvā badrike dūto virarāma nanāma ca |
kṛtādaro niṣasāda siṣeve puruṣottamam || 25 ||
[Analyze grammar]

nandivallimahāsainyaṃ lakṣamānavasaṃkulam |
lunīnadyāstaṭe badri cāsīt sannaddhamutsukam || 26 ||
[Analyze grammar]

vimānaśatasaṃyuktaṃ sahasragajaśobhanam |
pañcasāhasroṣṭrayuktaṃ daśasāhasravājiyuk || 27 ||
[Analyze grammar]

tathā viṃśatisāhasramahāśvataraśobhanam |
tathā viṃśatisāhasravṛṣabhādisamanvitam || 28 ||
[Analyze grammar]

pañcasāhasrarathayukे sarvaśastrārthapūritam |
nīyamānaṃ sainyapena nāmnā mayūravāhinā || 29 ||
[Analyze grammar]

etādṛśaṃ mahāsainyaṃ guptacāreṇa vai drutam |
jñātvā yuddhapurādhīśo nārāyaṇamupāyayau || 30 ||
[Analyze grammar]

dūtaṃ niṣkāsya dūraṃ vai nyavedayad vipatkṣaṇam |
haristasmai vijayāya mahāśīrvādamairayat || 31 ||
[Analyze grammar]

yuddhaṃ dehi jayaṃ dhehi prāpnuhi rājyamuttamam |
atra tiṣṭhāmi rājendra tava rakṣārthamanvaham || 32 ||
[Analyze grammar]

garviṣṭhānāṃ mahāgarvahartā'haṃ bhaktarakṣakaḥ |
pratīpānāṃ nāśakartā bhavāmi bhaktavatsalaḥ || 33 ||
[Analyze grammar]

ityukto badrike kṛṣṇanārāyaṇena vai tadā |
nāgavikramabhūpaśca tuṣṭo'bhavaddhradantare || 34 ||
[Analyze grammar]

dūtamāhūya prāhetthaṃ nivedaya nṛpāya te |
yuddhārthaṃ vai samāyāti nāgavikramabhūpatiḥ || 35 ||
[Analyze grammar]

karado bhava me rājannadyato nandibhillarāṭ |
yāhi prayāmi pṛṣṭhe'haṃ sasainyo vai yathābalam || 36 ||
[Analyze grammar]

ityuktaḥ sa tu dūto'pi natvā labdhvā vaco drutam |
yayau taṃ nandibhillaṃ vai jagāda tad yathātatham || 37 ||
[Analyze grammar]

sainyaṃ sajjaṃ drutaṃ śrutvā nandibhillo hi sainyapam |
indravajrābhidhamājñāpayāmāsa raṇāya vai || 38 ||
[Analyze grammar]

badrike vijñalokānāṃ vijñānaṃ layametyapi |
bubhukṣitānāṃ lubdhānāṃ satṛṣṇānāṃ ca kāminām || 39 ||
[Analyze grammar]

garviṣṭhānāṃ mānināṃ ca matsariṇāṃ khalātmanām |
kālā''vṛtaśikhānāṃ ca durbhāgyānāṃ ca pāpinām || 40 ||
[Analyze grammar]

samprāptanidhanānāṃ ca nimnabhāgyavatāṃ tathā |
śaptānāṃ hiṃsakānāṃ ca kruddhānāṃ dhīrvinaśyati || 41 ||
[Analyze grammar]

viveko līyate badri yuddhadurmadināṃ raṇe |
madyapānāṃ yathā bhānaṃ līyate raṇināṃ tathā || 42 ||
[Analyze grammar]

sainyaṃ sajjamabhavacca nandibhillasya sarvathā |
caturaṃgaṃ balaṃ sarvaṃ pratyaikṣata ninādanam || 43 ||
[Analyze grammar]

abhavaṃśca tadā sainye cā'paśakunakāni vai |
indravajradhvajo mukhyo nyapatad gajapṛṣṭhataḥ || 44 ||
[Analyze grammar]

senāpatiśirastrāṇaṃ nyapatat svakareṇa vai |
vāmāṃgāni sphuraṇāni hasticitkāragarjanāḥ || 45 ||
[Analyze grammar]

heṣāśca vājināṃ karṇakaṭhorāstu tadā'bhavan |
vāyurvavau sanmukho'tivegavān dhūlikā vahan || 46 ||
[Analyze grammar]

durdinaṃ cāmbare tasya sainyopari vyadṛśyata |
vāhanāni sakampāni vyavartanta svabhāvataḥ || 47 ||
[Analyze grammar]

bhagnamanaskā yoddhāraḥ samajāyanta vai manāk |
kākā ghūkāḥ kapotāśca śyenā gṛdhrāḥ patanti ca || 48 ||
[Analyze grammar]

dhvajā'gre'mbālikā'gre ca rathā'gre yoddhṛmastake |
gomāyavo rudantyagre pādaskhalanakānyapi || 49 ||
[Analyze grammar]

śastrapātaśca tatkośāt prajāyate muhurmuhuḥ |
nandibhillasya vai svapnaṃ kṣaṇanidrāmayaṃ hyabhūt || 50 ||
[Analyze grammar]

tatra kāṣṭhacayaṃ śuṣkaṃ rathabhaṃgaṃ dadarśa saḥ |
veśyāstanyaṃ papau rājā yantrasphoṭamakālikam || 51 ||
[Analyze grammar]

śuśrāva tatra nidrāyāmucchiṣṭabhojanaṃ vyadhāt |
śatruvraje svapatanaṃ jalapūre prapātanam || 52 ||
[Analyze grammar]

vanadāhaṃ ca tanmadhye dahanaṃ svaṃ dadarśa ha |
mithaḥ sainyasya yuddhaṃ ca svasyaiva vai parasparam || 53 ||
[Analyze grammar]

nagnaṃ svasya svarūpaṃ ca dakṣiṇā'bhigamaṃ tathā |
mastake cārmaṇopānaddhāraṇaṃ sa dadarśa ha || 54 ||
[Analyze grammar]

raktavastrastriyā''śliṣṭaṃ vyapaśyannandibhillakaḥ |
uraḥpīṭanaṃ kurvantyā padā tāḍitamityapi || 55 ||
[Analyze grammar]

dhūtvā svasya śavaṃ rājā śmaśāne'rdhaniśottare |
yayau tatra mahājīrṇaṃ saudhadevālayādikam || 56 ||
[Analyze grammar]

khaṇḍitaṃ patitaṃ cāpi vyalokayad bhayaṃkaram |
kākā nipetuḥ śirasi śataṃ tu rājamastake || 57 ||
[Analyze grammar]

vetraṃ hastāttu patitaṃ skhalitaṃ vetradhāriṇaḥ |
pradhānaḥ patitaḥ svapne pādaskhalanadoṣataḥ || 58 ||
[Analyze grammar]

paritaścāpi mārgāṇāṃ nirodhaḥ śatrubhiḥ kṛtaḥ |
rorūyamāṇā rājñī cetyevaṃ svapne vyalokayat || 59 ||
[Analyze grammar]

nāmnādilāvarīdevī yannāmnā nagarī hyabhūn |
dilāvarītinagarī yamunātaṭamāsthitā || 60 ||
[Analyze grammar]

nandibhillītināmnī vai sabhā yatrā'bhavat parā |
svarṇasphāṭikavaidūryahīrakādivinirmitā || 61 ||
[Analyze grammar]

sāpi patita rājñā vai dṛṣṭā pāṣāṇasañcayā |
nagarī sainyavad yāti paścimāṃ diśamityapi || 62 ||
[Analyze grammar]

vyaloki tena rājñā ca rājñyā vaidhavyamityapi |
keśānāṃ muṇḍanaṃ rājñyā vyaloki nijamastake || 63 ||
[Analyze grammar]

śmaśānaṃ vikarālāścā''dṛśyanta yāmyadūtakāḥ |
rājñyāḥ keśānapi dhṛtvā''kuñcane balibhiḥ kṛtam || 64 ||
[Analyze grammar]

kṛṣṇavarṇaistu puruṣairdharṣiteti nṛpapriyā |
svapne svāṃ duḥkhasampannāṃ vyalokayattiraskṛtām || 65 ||
[Analyze grammar]

dāsībhirdāsavargaiśca tarjitāṃ cāvamānitām |
tathā vyalokayad rājñī rūpavatyo hi kanyakāḥ || 66 ||
[Analyze grammar]

api tejovihīnāśca malinā'syāḥ śucā'nvitāḥ |
saudhaṃ tyaktvā gamyamānā araṇyaṃ prati vai tadā || 67 ||
[Analyze grammar]

badrike kṣaṇamātreṇa vīkṣya rājā bubodha ha |
sarvamaniṣṭaṃ naijaṃ vai tathāpi na nyavartata || 68 ||
[Analyze grammar]

rājñī śaṃkarapūjāṃ sā cakre vighnajayāya vai |
bāṇācchuśrāva sā rājñī hṛtabhāgyo nṛpastava || 69 ||
[Analyze grammar]

mā khedaṃ kuru kalyāṇi jayo yatra hariḥ svayam |
rājā kṛtāparādho'sau phalameṣyati vai drutam || 70 ||
[Analyze grammar]

yatrāste bhagavān sākṣāt tatra yoddhaṃ gato yataḥ |
nijadoṣahato rājā madāndho naiva paśyati || 71 ||
[Analyze grammar]

ityuktvā śaṃkaro liṅge virarāma dilāvarīm |
dilāvarī tu vai mūrcchāṃ prajagāma tadā kṣaṇe || 72 ||
[Analyze grammar]

nirāśā sā'bhavanmṛtyumahīmāneva rogiṇī |
badrike tu tadā kāle nāgavikramabhūpateḥ || 73 ||
[Analyze grammar]

śakunānyabhavan sarvajayapradāni sarvataḥ |
āśīrvādaparā viprā āyayustilakānvitāḥ || 74 ||
[Analyze grammar]

pradakṣiṇo'bhavadvahniḥ prasanno dhūmavarjitaḥ |
śveto vai devavṛṣabho'dṛśyata gosamanvitaḥ || 75 ||
[Analyze grammar]

kanyakāḥ svarṇaratnāḍhyā bhūṣāmbaradharāstathā |
adṛśyanta prasannāsyā nāgavikramabhūpatim || 76 ||
[Analyze grammar]

kokilāḥ sārasā haṃsāḥ śukāśca garuḍāḥ khagāḥ |
khe tvāgatya punaryānti dakṣiṇaṃ vijayapradā || 77 ||
[Analyze grammar]

ratnābharaṇabhūṣāḍhyā nartakī vārakāṃganā |
adṛśyata nisargādvai svarṇaghaṭasamanvitā || 78 ||
[Analyze grammar]

vaiṣṇavāḥ sādhavo divyāḥ śikhāsūtrasamanvitāḥ |
sabindutilakāḍhyāścā'dṛśyantāpyabhisanmukhāḥ || 79 ||
[Analyze grammar]

ghaṇṭānādo'bhavattatra devanaivedyabodhanaḥ |
dakṣāṃgānāṃ sphuraṇāni tadā'bhavannṛpasya vai || 80 ||
[Analyze grammar]

kṣaṇasvapne vimāne svaṃ dadarśa devapūjitam |
tataḥ kṣaṇe gaje svarṇāmbālikāyāṃ sthitaṃ nijam || 81 ||
[Analyze grammar]

divyayā kanyayā padmahāreṇa kṛtapūjanam |
dadarśa bahukanyābhiḥ sevitaṃ śayanottame || 82 ||
[Analyze grammar]

pitṛbhistuṣṭahṛdayaiḥ prasannā''syaiḥ pravardhitam |
mahotsavairmahāśṛṃgārakaiḥ saṃśobhitālaye || 83 ||
[Analyze grammar]

divyasiṃhāsanasthaṃ svaṃ dadarśa parivāritam |
kṣīrabhojanatṛptiṃ ca kamalasya dale kṛtām || 84 ||
[Analyze grammar]

anvabhavat kṣaṇasvapne dīrghatṛptiṃ jale sthitaḥ |
evaṃ rājñaḥ śakunāni samabhavan jayāya vai || 85 ||
[Analyze grammar]

rājñyāstasyā'bhavat svapne mahendrāṇīva darśanam |
mahāyajñotsave svāṃ sā dadarśa cakravartinīm || 86 ||
[Analyze grammar]

lakṣmyā śriyā pāśavatyā prabhayā''śliṣya vakṣasi |
dhṛtāṃ divyapadmahāraircitāṃ hṛdi yojitām || 87 ||
[Analyze grammar]

sapakṣadhavalābhaiśca hastibhirvāhite nijām |
vimāne tvambare patyā sākaṃ sthitāṃ dadarśa sā || 88 ||
[Analyze grammar]

sainyānāmapi yoddhṝṇāṃ śakunāni śubhāni vai |
nāgavikramarājñaścā'bhavan jayapradāni hi || 89 ||
[Analyze grammar]

asphuran sarvasainyānāṃ dakṣāṃgāni samantataḥ |
nandakūbarasenānīyojitānāṃ tadā kṣaṇe || 90 ||
[Analyze grammar]

senāyāṃ yuddhanādārthā bheryavādyata vai svayam |
pavanaḥ sānukūlaśca pṛṣṭhabhāgād vavau tadā || 91 ||
[Analyze grammar]

balaṃ sotsāhamevā'bhūttaṭā vai nāgavaikramam |
sarvaṃ viṃśatisāhasraṃ yuddhārthaṃ yojitaṃ kṣaṇāt || 92 ||
[Analyze grammar]

lunīnadyāstaṭe sarvamupasthitaṃ kṣaṇāddhyabhūt |
yuddhapuraṃ prasaṃrakṣya mahārdhacandrasadṛśam || 92 ||
[Analyze grammar]

badrike hi tadā rājñī nāgavikramabhāminī |
āyayau śrīkṛṣṇapūjārthaṃ drutaṃ tvarkamālinī || 94 ||
[Analyze grammar]

prapūjya paramātmānaṃ yuddhavārtāṃ samākarot |
sabhayāṃ nirbhayā cāpi kṛṣṇanārāyaṇāntike || 95 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāminārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 96 ||
[Analyze grammar]

tava bhaktā'smi deveśa kāṃkṣaye naiva māyikam |
kintu kṛṣṇa striyā iṣṭamavaidhavyaṃ sudhārmikam || 97 ||
[Analyze grammar]

prabhāyā iva me cā'stu tadiṣṭaṃ me prapālaya |
rājyaṃ tavedaṃ sarvaṃ vai sanāthā'haṃ tvadarpitā || 98 ||
[Analyze grammar]

yatheṣṭaṃ kuru kṛṣṇā'tra prāpte śatrubhaye prabho |
ityuktvā badrike kṛṣṇapādayoḥ patitā hi sā || 99 ||
[Analyze grammar]

kṛṣṇastasya dadau tūrṇaṃ dānamabhayasaṃjñakam |
adarśayannije rūpe mahākālaṃ bhayaṃkaram || 100 ||
[Analyze grammar]

śatrusainyāni sarvāṇi bhakṣayantaṃ tvarāyutam |
jīvayantaṃ rakṣayantaṃ nijasainyāni yāni ca || 101 ||
[Analyze grammar]

tataḥ saumyaṃ kṛṣṇarūpaṃ viṣṇuṃ nārāyaṇaṃ harim |
adarśayannije rūpe saumyaṃ sāmrājyadaṃ prabhum || 102 ||
[Analyze grammar]

aṃke kṛtvā patiṃ naijaṃ hasantaṃ pārvatīpatim |
tirobhūya tato naijaṃ mānavaṃ rūpamuttamam || 103 ||
[Analyze grammar]

adarśayaddharistasyai sā santuṣṭā'bhavattataḥ |
badrike śrīharistūrṇaṃ yuddhārthaṃ tvarito'bhavat || 104 ||
[Analyze grammar]

sajjo bhūtvā rathe sthitvā śvetāśvaparivāhite |
sarvaśastrāstrasaṃvijño raṇāgre saṃsthito'bhavat || 105 ||
[Analyze grammar]

nāgavikramabhūpo'pi raṇā'gre rathamadhyagaḥ |
saṃsthitaḥ sarvaśastrāḍhyaḥ śrīkṛṣṇātmanivedavān || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne dilāvarīnagaryā nandibhillanṛpasainyasya nāgavikramṃ jetumāgamanaṃ nāgavikramasya sasainyasya yuddhārthaṃ tatpratiniryāṇaṃ śakunā'paśakunasvapnādīni cetyādinirūpaṇanāmaikāśītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 81

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: