Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 77 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi yathā yathā dinātyayaḥ |
kathāyā jāyate lokā lakṣaśo yānti tatra vai || 1 ||
[Analyze grammar]

māsamātraṃ kathā cāsti pakṣamātramataḥ param |
saptāhamātrameveti jñātvā cāyānti lakṣaśaḥ || 2 ||
[Analyze grammar]

narā nāryo bālabālāyutā vṛddhā yuvātmakāḥ |
sotsāhā pāpanāśārthaṃ kṛṣṇadarśanalālasāḥ || 3 ||
[Analyze grammar]

mokṣavāñcchāyutāścā'nye bahavastatra cāyayuḥ |
nityaṃ yathā tu goloko vaikuṇṭho dyauryathā ca vā || 4 ||
[Analyze grammar]

tathā śrīśarkarābhūmirdivyā bhaktairvibhāti hi |
pūjayanti janā vyāsaṃ kṛṣṇamūrtiṃ ca saṃhitām || 5 ||
[Analyze grammar]

lomaśādīn gurun sādhūn viprān pravaiṣṇavān satīḥ |
sādhvīśca yogivaryāṃśca yatinīḥ sāṃkhyayoginīḥ || 6 ||
[Analyze grammar]

upadāḥ pradadū ratnamaṇisvarṇāmbarādikam |
śuśruvuḥ sevayāmāsurdadurdānāni muktaye || 7 ||
[Analyze grammar]

śuddhāḥ prasādaṃ bhuktvā''paḥ pītvā bhaktisamanvitāḥ |
yayuḥ prasādya sādhūṃśca hariṃ dhāmā'kṣaraṃ hareḥ || 8 ||
[Analyze grammar]

āṣāḍhe śuklapakṣe tu dākṣiṇātyā nṛpādayaḥ |
uṣṇālayanivāsāśca prāgjyotirbhūnivāsinaḥ || 9 ||
[Analyze grammar]

brahmadeśanivāsāśca śyāmaśaṃbhunivāsinaḥ |
prācīnavāsinaścāpi śibirājyanivāsinaḥ || 10 ||
[Analyze grammar]

āyayū rāśiyānānāṃ mānavāśca nṛpeśvarāḥ |
ketumālanivāsāśca kimpuruṣanivāsinaḥ || 11 ||
[Analyze grammar]

hāritāśca parīdeśanivāsāścāyayurmudā |
abriktānāṃ mānavāśca nṛpāstatra samāyayuḥ || 12 ||
[Analyze grammar]

amarāṇāṃ janā bhūpā vimānaiḥ samupāyayuḥ |
yāvadbhūstaravāsāśca narā nāryaḥ samāyayuḥ || 13 ||
[Analyze grammar]

bhūgarbhāntrapradeśānā narā nāryaḥ samāyayuḥ |
kathāśravaṇalābhārthaṃ kṛṣṇekṣārthaṃ viśeṣataḥ || 14 ||
[Analyze grammar]

kīrtayantaḥ prabhuṃ kṛṣṇaṃ rādhāpatiṃ satīpatim |
anādiśrīkṛṣṇanārāyaṇaṃ sarvāvatāriṇam || 15 ||
[Analyze grammar]

teṣāṃ svāgatasammānaṃ madhuparkaṃ jalaṃ gṛham |
koṭirāyo rāyahariścakruḥ śrīlomaśādayaḥ || 16 ||
[Analyze grammar]

yayāvyakti yathāyogyaṃ svargyaṃ nirmimire sukham |
yānabhojanapānārhā''vāsān divyān dadustadā || 17 ||
[Analyze grammar]

toṣayāmāsa sarvāṃstān śrīkṛṣṇo'saṃkhyarūpadhṛk |
nijabhaktān siṣeve'pi sarveṣṭapūrako'bhavat || 1 ||
[Analyze grammar]

lakṣmī rādhā ramā śrīrbhūḥ mādhavī māṇikī priyā |
maṃgalā mañjulā revā suguṇā ca sarasvatī || 19 ||
[Analyze grammar]

gaṃgā bhaktiḥ satī muktirekādaśī ratirdayā |
tulasī kāmagauḥ śāntā kamalā virajā himā || 20 ||
[Analyze grammar]

haṃsā mūrtirgomatī kuṃkumavāpyannapūrṇikā |
jayā durgā lalitā sāvitrī santoṣiṇī kalā || 21 ||
[Analyze grammar]

badrī campā mauktikā ca vidyut ṣaṣṭhī ṛtambharā |
śvetā raktā siddhayaśca kṛṣṇā'tha nidhayo'pi ca || 22 ||
[Analyze grammar]

śaktayo'nekarūpādidhāriṇyo janasevanam |
yathāyogyaṃ pracakruste kṛṣṇājñayā hyanantaśaḥ || 23 ||
[Analyze grammar]

caturdaśabhuvanānāṃ dehinaḥ kramaśaḥ kramāt |
āyayuḥ śrīkathākṛṣṇalābhārthaṃ śarkarāpurīm || 24 ||
[Analyze grammar]

kṛtakṛtyā babhūvuste pumāṃso yoṣito'khilāḥ |
divyabhāvaṃ prapannā ye prapannāḥ puruṣottamam || 25 ||
[Analyze grammar]

śṛṇu badripriye devi mahotsavastadā'bhavat |
āṣāḍhaśuklapakṣe vai pārāyaṇāntime dale || 26 ||
[Analyze grammar]

āyayuḥ śrīkṛṣṇanārāyaṇādyāḥ kuṃkumasthalāt |
ye tvāsan tatra vai rūpāntarairbhaktārthamāsthitāḥ || 27 ||
[Analyze grammar]

śrīmadgopālakṛṣṇādyā vṛddhā maharṣayastathā |
tathāśrīkambharālakṣmīsahitā brahmayoṣitaḥ || 28 ||
[Analyze grammar]

pārṣadāḥ pāvanādyāśca devā maharṣayo'pare |
rājānaśca prajāścāpi kathāyajñe samāyayuḥ || 29 ||
[Analyze grammar]

śrībadrīpriyovāca |
ke ke samāgatāstatra śrotumicchāmi nāmataḥ |
devā maharṣayo ye ca gandharvā'psarasastathā || 30 ||
[Analyze grammar]

pārṣadā ye ca rājānastān sarvān śrāvaya prabho |
pārāyaṇe prasaktānāmāgatānāṃ ṭale'ntime || 31 ||
[Analyze grammar]

nāmnāṃ śravaṇamātreṇa vaiṣṇavānāṃ satāṃ tadā |
pāpanāśo bhavedeva puṇyaṃ bhāgyaṃ pravardhate || 32 ||
[Analyze grammar]

dhanyāste śrīkṛṣṇanārāyaṇayogamupāgatāḥ |
yeṣāṃ smaraṇamātreṇa māyābandhaḥ praṇaśyati || 33 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇubadrīpriye devi dale pārāyaṇāntime |
āṣāḍhe śuklapakṣe vai ye ye tatra samāgatāḥ || 34 ||
[Analyze grammar]

ekādaśyāṃ samāptau copasthitā ye'bhavaṃstadā |
tān sarvān sampravacmyatra mahābhāgavatān śṛṇu || 35 ||
[Analyze grammar]

āyayurānandadevā bhuvardevāḥ samāyayuḥ |
bhāvadevā rāṃbhadevāstathā tāpasadevatāḥ || 36 ||
[Analyze grammar]

ārtavadevā ādhvaradevāḥ pāvakadevatāḥ |
sāvitrā havyavāhāśca bhūmadevāstathā''yayuḥ || 37 ||
[Analyze grammar]

auśikāḥ kauśikā devāstathā gāndhāradevatāḥ |
ārṣabhāḥ ṣaḍjanā mārjālīyadevāstathā''yayuḥ || 38 ||
[Analyze grammar]

vairājakā mādhyamāśca niṣādāḥ prāṇadevatāḥ |
ākūtikāścintakāścā''yayuśca meghavāhanāḥ || 39 ||
[Analyze grammar]

vijñātikā mānasāśca bhāvā rāthantarāḥ surāḥ |
sadyojātā vāmadevā vīrāḥ pītāḥ kumārakāḥ || 40 ||
[Analyze grammar]

satyādyā vyāsadevāśca sutārādyāśca śaṃbhavaḥ |
svāyambhuvādyā manavaḥ pūrṇāhutau samāyayuḥ || 41 ||
[Analyze grammar]

vaimānikāḥ samastāśca sahasrākṣāḥ samāyayuḥ |
nārāyaṇāstathā''dityāḥ prājāpatyāḥ samāyayuḥ || 42 ||
[Analyze grammar]

āmṛtā brāhmadevāśca kalpāvasānikāstathā |
pitaro munayaścāpi kathāyāṃ samupāyayuḥ || 43 ||
[Analyze grammar]

dharmo ruciśca dakṣaśca marīcirbhṛgurāyayuḥ |
atryaṃgiraḥpulastyāśca vasiṣṭhaḥ pulahaḥ kratuḥ || 44 ||
[Analyze grammar]

nāradaśca ṛbhuḥ sanatkumārādyāḥ samāyayuḥ |
gandharvāḥ siddhapūrṇau ca bahvī pūrṇāśa ityapi || 45 ||
[Analyze grammar]

śataguṇo brahmacārī viśvāvasuḥ suparṇakaḥ |
bhānuḥ sucandro varuṇo bhīmasenograsenakau || 46 ||
[Analyze grammar]

suparṇo dhṛtarāṣṭraśca sūryavarcāśca tumburuḥ |
gomān subāhuḥ prayutaḥ patravānarkaparṇakaḥ || 47 ||
[Analyze grammar]

bhīmaścitrarathaḥ śāliśirāḥ parjanya ityapi |
hāhā hūhūḥ kalirhaṃso jyotiṣṭomaśca madhyamaḥ || 48 ||
[Analyze grammar]

ācāro dāruṇaścāpi vareṇyo varuṇastathā |
suruciḥ sumanāścāpi vasurucyādayo'pi ca || 49 ||
[Analyze grammar]

āyayuste tu gandharvāḥ kṛṣṇadarśanalālasāḥ |
apsarasaścāyayuśca badrike urvaśī tathā || 50 ||
[Analyze grammar]

aruṇā vimanuṣyā cā'napāyā ca varāmbarā |
asiparṇā miśrakeśī śucikā'lambuṣā tathā || 51 ||
[Analyze grammar]

vidyutparṇā lakṣmaṇā ca tilottamā'rdrikā tayā |
rambhā kṣemā'sitā mārīcikā manobhavā tathā || 52 ||
[Analyze grammar]

subāhvī supriyā puṇḍarikā ca sudatī tathā |
surasā subhujā cā'jagandhā haṃsā sarasvatī || 53 ||
[Analyze grammar]

ajayā kamalā sūtā sumukhī haṃsapādikā |
arūpā subhagā bhāsī manuvantī sukeśinī || 54 ||
[Analyze grammar]

menakā sahajanyā ca parṇinī pūrvacittikā |
kṛtasthalī ghṛtācī ca pramlocāstatra cāyayuḥ || 55 ||
[Analyze grammar]

anumlocā tathā tanvī pūñjikasthalinī uṣā |
putryastāsāṃ prapautryaśca sahasraśaḥ samāyayuḥ || 56 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇadarśanalālasāḥ |
sarvā dāsyastathā tāsāṃ pārāyaṇe samāyayuḥ || 57 ||
[Analyze grammar]

badrike pārṣadāścāpi bālakṛṣṇasya cāyayuḥ |
pāvano vṛṣabho gopo vatsalaśca kumārakaḥ || 58 ||
[Analyze grammar]

siddho'ruṇo hāritaśca viśvo vipraśca kuṇḍala |
sahasrākṣaḥ suyogaśca mahīmāno vasantakaḥ || 99 ||
[Analyze grammar]

sahasraśirā madhvaścorukramo vikramastathā |
viśvākṣaścorugāyaśca viśvātmā jātavedakaḥ || 60 ||
[Analyze grammar]

ānandaściklītadevo devatrā vijayo jayaḥ |
nandaḥ sunandaśca vasuvano jayanta āyayuḥ || 61 ||
[Analyze grammar]

śrutadevaḥ pracaṇḍaśca caṇḍaḥ sāttvata āyayuḥ |
viśvaksenaḥ puṣpadantaḥ suparṇaḥ prabalo balaḥ || 62 ||
[Analyze grammar]

kumudaḥ kumudākṣaśca cidātmā garuḍastathā |
kaivalyabodho haṃsaśca svaprakāśaśca cinmayaḥ || 63 ||
[Analyze grammar]

prapūruṣaśca kalyāṇaḥ padmadharaḥ sūmūrtakaḥ |
prabhogaḥ śrīprasādaśca śrīprakāśo'kṣaro nayaḥ || 64 ||
[Analyze grammar]

santoṣo brahmadṛk pradhyānaścidānanda ūrjakaḥ |
paramajñaḥ sunayaśca vinayaśca prabhañjanaḥ || 65 ||
[Analyze grammar]

acintyo'nantaḥ praśamo'moghaśca daharastathā |
viśvarūpaśca vaikuṇṭhaḥ prajñānauṃkārakau tathā || 66 ||
[Analyze grammar]

pratattvo nijabodhaśca puṇḍarīkastathottamaḥ |
uddhavaḥ śāśvataścāpi pūrṇabhadraḥ prabhūtakaḥ || 67 ||
[Analyze grammar]

ṛṣabhaśca subhadraśca nirālambo videhakaḥ |
sālambanastathā''nandaḥ dyukaṇṭhaśca prasattakaḥ || 68 ||
[Analyze grammar]

haṃsaḥ prahaṃso bhadrākṣo mañjulaśca pradhanyakaḥ |
prabodhaśca sujyotiśca satyeśaśca savitrakaḥ || 69 ||
[Analyze grammar]

avyayo maṃgalaścāpi tāpasaḥ suvratastathā |
suśīlaśca praturyaśca praviṣṇurvaradastathā || 70 ||
[Analyze grammar]

prajiṣṇurvallabhaścāpi prasādaḥ pradhanastathā |
avadāto'mṛtaścāpi prabhavo'dhvara ityapi || 71 ||
[Analyze grammar]

utsavaśca hiraṇyaścā'nagho viśruta āyayuḥ |
nirdeśo bhūṣaṇaścāpi nivṛttaśca pravardhanaḥ || 72 ||
[Analyze grammar]

saṃvṛtaśca bṛhadrūpaḥ prabhāvo'śoka āyayuḥ |
akāmaścāpi niṣkāmaḥ śrīgarbhaśca sudarśanaḥ || 73 ||
[Analyze grammar]

nirvāṇaśca virāmaśca dharmayūpo viśālakaḥ |
purātanaḥ pramodaścā''modaḥ supuṇya āyayuḥ || 74 ||
[Analyze grammar]

ādityaśca viśuddhaścodbhavo netrajña āyayuḥ |
śrīvāsaḥ kṛṣṇapādaśca pārṣadāste samāyayuḥ || 75 ||
[Analyze grammar]

svastikāḥ śeṣasaṃjñādyā nāgā ye vaiṣṇavottamāḥ |
anantādyā āyayuśca pārāyaṇāntimotsave || 76 ||
[Analyze grammar]

rājānaścāpi bhūmisthā badrike te samāyayuḥ |
śāvadīno lakṣmaṇaśca jummasemlaśca bhūpatiḥ || 77 ||
[Analyze grammar]

dakṣajavaṃgaraścāpi śibidevaḥ samāyayuḥ |
tharkūṭastho vīrajāraḥ śaktyakṣikaḥ samāyayuḥ || 78 ||
[Analyze grammar]

kālimāśo bālakāśaḥ kathakaśca samāyayuḥ |
pṛthurājastathoralaketuruṣṭrālarājakaḥ || 79 ||
[Analyze grammar]

tīrāṇaścāpi haṃkāro jayakāṣṭhala āyayuḥ |
alvīnaro jīnavarddhiralpaketuḥ samāyayuḥ || 80 ||
[Analyze grammar]

jayakṛṣṇavanṛpatiḥ parīśānanṛpastathā |
indurāyaśca mudrāṇḍo gaṇḍarājaḥ samāyayuḥ || 81 ||
[Analyze grammar]

vṛhaccharaśca līnorṇo balalīnaḥ samāyayuḥ |
rāyagānalabhūpaśca varasiṃho nṛpastathā || 82 ||
[Analyze grammar]

phenatantunṛpaḥ stokahomaḥ kolaka āyayuḥ |
kāṣṭhayāno dinamānārkaśca vai rāyakinnaṭaḥ || 83 ||
[Analyze grammar]

rāyarokīśvaro rāyaraṇajīvaḥ samāyayuḥ |
rāyavākakṣakaścāpi rāyamārīśa ityapi || 84 ||
[Analyze grammar]

rāyabaleśvaro rāyalambārabhūpa āyayuḥ |
rāyanavārkabhūpaśca rāyahuṇḍeśabhūpatiḥ || 85 ||
[Analyze grammar]

rāyakūpeśabhūpaśca kālīmaṇḍalikeśvaraḥ |
vanajeleśabhūpaśca pārāvārapibo nṛpaḥ || 86 ||
[Analyze grammar]

koṭīśvaraḥ śrīsatīśaḥ tretākarkaśabhūpatiḥ |
āṇḍajaro bālyarajo rāyasomanabhūpatiḥ || 87 ||
[Analyze grammar]

urugavākṣakaḥ parāṅvrata īśānapānakaḥ |
rājārāyapatiścāpi pārāyaṇe samāyayuḥ || 88 ||
[Analyze grammar]

svāyambhuvo manuḥ priyavratottānapadāvubhau |
yajñastatrā''yayau dharmaścāyayau strīgaṇānvitaḥ || 89 ||
[Analyze grammar]

devau dhātāvidhātārau cāyayatustadadhvare |
āgnidhrādyā bhūpatayo nābhiḥ kiṃpuruṣastathā || 90 ||
[Analyze grammar]

ketumālādayaścāpi hiraṇyo ramyako nṛpaḥ |
kuruśceti nṛpāstatra pārāyaṇe samāyayuḥ || 91 ||
[Analyze grammar]

umārāyaḥ kṣīrapururnāgavikrama āyayuḥ |
jayādityo vikramārkaḥ kṛṣṇadurgaśca pāñcalaḥ || 12 ||
[Analyze grammar]

prabhālākṣo lakṣaseno'maraśālaḥ śrīlaṃbhanaḥ |
prapatpālaḥ prāṇipāto nandibhillaḥ samāyayuḥ || 93 ||
[Analyze grammar]

rāyapāraścendragṛtso gavayendro janā'strakaḥ |
karṇaputso'vadhyatejā yāgadevaḥ paṭāsanaḥ || 94 ||
[Analyze grammar]

dārābhāgyo rājamāno mādhavo brahmapānakaḥ |
śīlahāro māṇikābhaścittagāṃgeya āyayuḥ || 95 ||
[Analyze grammar]

candranāgo medakośaḥ purukutsa upāyayuḥ |
bālasaṃghaḥ pārvateśo nāgavijaya āyayuḥ || 96 ||
[Analyze grammar]

rājabhārurmahendrābho madāśanaḥ samāyayuḥ |
śararaṃgo madhurājo virāmāsaḥ samāyayuḥ || 97 ||
[Analyze grammar]

trikūṭorkī mahāsāraścatralāsyaḥ samāyayuḥ |
kālikāñcana āpāṇḍa ākkalāryo vivardhanaḥ || 98 ||
[Analyze grammar]

maṇḍalāro javalīna indradyumna upāyayuḥ |
māṭharasiṃhaḥ kuṭidhṛk cicintana udaṅprabhaḥ || 99 ||
[Analyze grammar]

śrīnāgarirdharaṇidhṛṅ mūradhvajo rajidhvatajaḥ |
kuṃkumāsyastathā khaṇḍarājānaḥ samupāyayuḥ || 100 ||
[Analyze grammar]

dvīpeśāścā'bdhitīreśā raṇeśā adriśāsinaḥ |
upabhūpāḥ prajāyuktāḥ pārāyaṇe samāyayuḥ || 101 ||
[Analyze grammar]

rājasvargaṃ brahmasabhāsvargaṃ vā kimu dhārmikam |
sado vā satyaloko vā śobhate śarkarāpuram || 102 ||
[Analyze grammar]

badrike nāgarājāno bhaktā daityanṛpeśvarāḥ |
āyayuḥ śrīsaṃhitāyāḥ pārāyaṇe samutsukāḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne pārāyaṇasamāptiprasaṃgotsave samāgatatribhuvanīyarājaprajānāmuddeśanirūpaṇanāmā saptasaptatiṃtamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 77

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: