Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi camatkārabharīṃ kathām |
vidyādharāṇāṃ mokṣasya kāriṇīṃ pārameśvarīm || 1 ||
[Analyze grammar]

svarṇāstaraṇanāmā tu vidyādharo'bhavattadā |
brahmaṇo mānasaḥ putra himālayanivāsakṛt || 2 ||
[Analyze grammar]

sa vai nijavimānenā'mbare vihartukāmyayā |
niryayau sindhumārgeṇa paśyan deśān vanāśritān || 3 ||
[Analyze grammar]

mānasarovarādagre trivittān vīkṣya vai tataḥ |
kāśamehān pañcanadān vīkṣya sindhutaṭāṃstataḥ || 4 ||
[Analyze grammar]

vimānenā''yayau yatra śarkarānagaraṃ mahat |
lakṣmīnārāyaṇasaṃhitākathāyāśca maṇḍapaḥ || 5 ||
[Analyze grammar]

vidyate svargasadṛśo divā svarṇaprakāśanaḥ |
viśālo lakṣaśo yatra mānavāḥ santi veśitāḥ || 6 ||
[Analyze grammar]

pravartate kathā yatra vyāsakaṇṭhaninādanam |
meghānullaṃghya khe yāti devaśravaṇagocaram || 7 ||
[Analyze grammar]

havanasya ghṛtādīnāṃ dhūmāḥ sugandhaśālinaḥ |
pravartante vāyuloke yatsthānādatipāvanāḥ || 8 ||
[Analyze grammar]

śāntiryadbhūtalādūrdhvamambare ca pravartate |
santaptahṛdayānāṃ vai brahmaśāntiryato milet || 9 ||
[Analyze grammar]

yogināṃ sadṛśānyeva mānasāni tadā'mbare |
prajāyante prajānāṃ vai vimānānāmapi kṣaṇam || 10 ||
[Analyze grammar]

dhvajāḥ patākāḥ kalaśāḥ satāṃ saṃkīrtanāni ca |
vaiṣṇavānāṃ samudāyāḥ saṃghāśca daivayoṣitām || 11 ||
[Analyze grammar]

āgamā vigamā vyomni vaiṣṇavānāmanāratam |
devānāmavatārāśca vedaghoṣā dvijeritāḥ || 12 ||
[Analyze grammar]

sarvametattu vaikuṇṭhabhrāntiṃ kārayati kṣitau |
etādṛśo mahān satraḥ kathārūpaḥ prajāyate || 13 ||
[Analyze grammar]

vīkṣyā''locya vivicyāpi niścitya sukhamutsavam |
devarṣisiddhasaṃghānāṃ vimānāvataraṃ tathā || 14 ||
[Analyze grammar]

vīkṣya naijaṃ vimānaṃ tu sindhutīre'bhyatārayat |
vidyādhrīśatasaṃyukto dāsadāsaśatānvitaḥ || 15 ||
[Analyze grammar]

putraputrīśatairyukto vimānād bahirāyayau |
mahodyānāṃ'gaṇe sthāpya vimānaṃ maṇḍapaṃ yayau || 16 ||
[Analyze grammar]

vācyamānāṃ kathāṃ tatra sthitvā niṣadya maṇḍape |
śrutvā caikāgramanasā kathānte vyāsasannidhau || 17 ||
[Analyze grammar]

bahūpadābhiḥ sahitaḥ kuṭumbasahitastathā |
āyayau vyāsapūjārthaṃ natvā sabhāṃ sataḥ satīḥ || 18 ||
[Analyze grammar]

svarṇāstaraṇo mukuṭaṃ cāvatārya tu mastakāt |
neme vyāsaṃ saṃhitāṃ ca hariṃ neme punaḥ punaḥ || 19 ||
[Analyze grammar]

candanā'kṣatapuṣpādyai ratnahīrakabhūṣaṇaiḥ |
svarṇamaṇimauktikādyaiḥ pūjanaṃ sa vyadhānmudā || 20 ||
[Analyze grammar]

ārārtrikaṃ sahasraikavarttibhiḥ pracakāra saḥ |
vidyādharyo nanṛtuśca gāyantyo guṇagauravam || 21 ||
[Analyze grammar]

dāsā dāsyo nanṛtuśca kathāśravaṇamodinaḥ |
lomaśaḥ svāgataṃ cakre'pṛcchat paricayaṃ tataḥ || 22 ||
[Analyze grammar]

sa āha lomaśasyā'haṃ śiṣyo'smi himaparvate |
nivasāmi kuṭumbena sahito mānasārase || 23 ||
[Analyze grammar]

āgato'smi vihārārthaṃ dṛṣṭvotsavamavātaram |
kṛtakṛtyo'smi sañjātaḥ kathāśravaṇapūjanaiḥ || 24 ||
[Analyze grammar]

śāntirme hṛdaye jātā'mbare eva śubhārthinī |
tataścā'vātaraṃ cātra vṛttaṃ śreyaḥ paraṃ mama || 25 ||
[Analyze grammar]

vidyādharo'pi jijñāsāṃ cakre vyāsaṃ praveditum |
tathā taṃ guruvaryaṃ ca lomaśaṃ jñātumityapi || 26 ||
[Analyze grammar]

tadā lālāyanaḥ sādhurvidyādhraṃ prāha satvaram |
ayaṃ nārāyaṇo vyāsaḥ svataḥprakāśakāyanaḥ || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśiṣyaśiromaṇiḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ katheyamuttamā || 28 ||
[Analyze grammar]

yasya tvaṃ śiṣya evāste sa cāyaṃ lomaśo muniḥ |
ahaṃ lālāyanaścāpi himādrau ca vihāravān || 29 ||
[Analyze grammar]

ityuktaḥ sa tu vidyādhraḥ snehāśrūṇi samasṛjat |
patitaḥ pādayostūrṇaṃ lomaśasya gurostadā || 30 ||
[Analyze grammar]

kuṭumbaṃ sarvamevāpi patitaṃ pādayormuneḥ |
lomaśaḥ svāgataṃ cakre papraccha kuśalaṃ sukham || 31 ||
[Analyze grammar]

āvāsaṃ pradadau rājyodyāne bhojyaṃ tato dadau |
mahīmānā'tithisevāṃ cakāra lomaśo guruḥ || 32 ||
[Analyze grammar]

lomaśasya vacanena māsamuvāsa tatra saḥ |
śuśrāva ca kathāṃ nityaṃ bhavabandhavimocinīm || 33 ||
[Analyze grammar]

kuṭumbasahito nityaṃ prasādaṃ bubhuje hareḥ |
dāsā dāsyo guroḥ sevāṃ satāṃ sevāṃ pracakrire || 34 ||
[Analyze grammar]

putrāḥ putryaśca vidyādhryaḥ cakruḥ sevāṃ guroḥ satām |
nityaṃ cakruḥ kīrtanāni nāmadhunyaṃ pracakrire || 35 ||
[Analyze grammar]

dadau śrīlomaśastebhyo mantraṃ mokṣapradaṃ tataḥ |
brahmā'haṃ śrīkṛṣṇanārāyaṇadāsī bhavāmi om || 36 ||
[Analyze grammar]

mantraṃ labdhvā tu vidyādhrāḥ sarve vigatakalmaṣāḥ |
abhavan muktarūpāste sarve kṣapitavāsanāḥ || 37 ||
[Analyze grammar]

mokṣetracchavo'bhavaṃścāpi brahmānandā'tilipsavaḥ |
prārthanāṃ cakrire śrīmadgurave mokṣalabdhaye || 38 ||
[Analyze grammar]

omityāha gurustebhyaḥ sasmāra parameśvaram |
lomaśasmṛtamātraḥ śrīkṛṣṇanārāyaṇo'bhyagāt || 39 ||
[Analyze grammar]

sarvavimānasaṃsthaśca rādhālakṣmīpriyāyutaḥ |
mādhavīpārṣadamuktamuktānikānvito'bhyagāt || 40 ||
[Analyze grammar]

sūryaprabhavimānācchrīhariḥ prasannamānasaḥ |
sarvābharaṇasaṃśobhāḥ prahasan bahirāyayau || 41 ||
[Analyze grammar]

lomaśādyairgurugaṇaiḥ sadbhiḥ satībhirarcitaḥ |
vaiṣṇavairvanditaḥ kṛṣṇanārāyaṇo jalāmṛtaiḥ || 42 ||
[Analyze grammar]

vidyādharavrajaṃ sarvaṃ divyatārthaṃ kṛpāvaśaḥ |
aprokṣayad bindukaṇaiḥ sarve divyāstato'bhavan || 43 ||
[Analyze grammar]

parivartanamāptāste vidyādhrā muktavarṣmasu |
divyadehā vyajāyanta kṛṣṇarādhāramāsamāḥ || 44 ||
[Analyze grammar]

pañcaśatāni sarve te vimānavaramāsthitāḥ |
kṛṣṇanārāyaṇaṃ prāpyā'bhavan muktā hi śāśvatāḥ || 45 ||
[Analyze grammar]

āśīrvādairvardhitāste maharṣisādhubhūsuraiḥ |
kīrtayantaḥ kṛṣṇanārāyaṇeti tālavādanaiḥ || 46 ||
[Analyze grammar]

ākāśaṃ garjayantaśca jayaśabdān pracakrire |
harirvimānaṃ sahasā himālayena vartmanā || 47 ||
[Analyze grammar]

mānasarovaraṃ nītvā vidyādhranagaraṃ śubham |
svarṇāstaraṇapautrāya yune nāmnā viśāline || 48 ||
[Analyze grammar]

datvordhvavyomamārgeṇa yayau brahmā'kṣaraṃ nijam |
viśālāstaraṇaścāpi bhaktiṃ cakāra vai hareḥ || 49 ||
[Analyze grammar]

putrapautrādivaṃśāḍhyaḥ sampannaścā'bhavattataḥ |
cireṇa so'pi kamalākāntabhaktyā'kṣaraṃ padam || 50 ||
[Analyze grammar]

prāpa badrīpriye mokṣaṃ parameśapadāsanam |
jyeṣṭhaśuklaikādaśyāṃ te vidyādhrā yayurakṣaram || 51 ||
[Analyze grammar]

athā'nyaṃ te camatkāraṃ vadāmi śṛṇu badrike |
gandharvā himavāsā ye citrabarhādayaḥ śubhāḥ || 52 ||
[Analyze grammar]

mānasarovare deśe vihartuṃ samupāyayuḥ |
te vimānaṃ dṛṣṭavantaḥ sahasraśo himālaye || 53 ||
[Analyze grammar]

svarṇāstaraṇaṃ papracchuḥ pitā kutra gatastava |
pratyāha svarṇāstaraṇo mokṣapadaṃ yayau pitā || 54 ||
[Analyze grammar]

vimānena sudivyena śrīkṛṣṇacālitena vai |
pañcaśatāni vidyādhrā yayurdhāmā'kṣaraṃ hareḥ || 55 ||
[Analyze grammar]

kathāśravaṇamātreṇa sarve mokṣapadaṃ yayuḥ |
sā kathā śarkarāpuryāṃ sindhudeśe pravartate || 56 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ paramamokṣadā |
yatra devo'nādikṛṣṇo vallabhā''ryo virājate || 57 ||
[Analyze grammar]

saṃhitādevatārūpaḥ sarvāvirbhāvakāraṇam |
yatra vidyādharādīnāṃ guruḥ śrīlomaśo muniḥ || 58 ||
[Analyze grammar]

svataḥprakāśo bhagavān vyāso yadvācako'sti ca |
devadānavagandharvāḥ pūtā yacchravaṇāt khalu || 59 ||
[Analyze grammar]

tāṃ kathāṃ prasamākarṇya matpitrādyā divaṃ gatāḥ |
śrutvaivaṃ tu camatkāraṃ badrike himavāsinaḥ || 60 ||
[Analyze grammar]

citrabarhādayaścāpi vimānena kathāsthalīm |
āyayuḥ strīpūruṣāśca triśatāni samutsukāḥ || 61 ||
[Analyze grammar]

ambarādavateruste mahodyānasamīpataḥ |
kathāmaṇḍapamāgatya jyeṣṭhe dvādaśikādine || 62 ||
[Analyze grammar]

śuklapakṣe hi gandharvā gāndharvyaśca hareḥ kathām |
saṃhitāṃ śuśruvuḥ sāyaṃ nīrājanottaraṃ tataḥ || 63 ||
[Analyze grammar]

lomaśājjagṛhurmantraṃ nāmadhunyaṃ ca jagṛhuḥ |
prasādaṃ jagṛhuḥ kṛṣṇapādavāri papuśca te || 64 ||
[Analyze grammar]

caturdaśadinānyevaṃ śuśruvuste kathāṃ śubhām |
satāṃ sevāṃ pracakruśca nṛtyaṃ nityaṃ vyadhurmudā || 65 ||
[Analyze grammar]

gāyanaṃ ca vyadhurnityaṃ samārañjanakārakam |
kṛṣṇāgre saṃhitāgre ca satāmagre jagurmudā || 66 ||
[Analyze grammar]

bhaktiyuktāścakrureva nāmasaṃkīrtanaṃ hareḥ |
tena snehena vigatakatmaṣā abhavan drutam || 67 ||
[Analyze grammar]

kṣīṇakleśāḥ kṣīṇasarvavāsanāḥ siddhayoginaḥ |
sañjātāste samastā vai mokṣamantraṃ ca jagṛhuḥ || 68 ||
[Analyze grammar]

brahmā'haṃ śrīkṛṣṇanārāyaṇadāso bhavāmi om |
saṃgṛhya mantraṃ jepuste narānāryo'tibhāvataḥ || 69 ||
[Analyze grammar]

teṣāṃ prasannaḥ śrīkṛṣṇo'ṣāḍhakṛṣṇe dale drutam |
ekādaśyāṃ vimānenā''yayau netuṃ nijā'kṣaram || 70 ||
[Analyze grammar]

triśatānāṃ tu sarveṣāmuparyeva jalāñjalim |
pracikṣepa harirvārikaṇaiḥ spṛṣṭāśca te tadā || 71 ||
[Analyze grammar]

divyadehāḥ samastāste gandharvā muktakoṭigāḥ |
gandharvā muktagandharvā abhavan divyavigrahāḥ || 72 ||
[Analyze grammar]

śrīkṛṣṇena samāhūtā āruruhurvimānakam |
jayanādairgarjayanto natvā kathāsthalaṃ sabhām || 73 ||
[Analyze grammar]

guruṃ sādhūn namaskṛtya dadhyuḥ śrīkṛṣṇamīśvaram |
anādiśrīkṛṣṇanārāyaṇo ninye kṣaṇāttataḥ || 74 ||
[Analyze grammar]

himādriṃ ca tato ninye brahmadhāmā'kṣaraṃ nijam |
evaṃ śrībadrike yātāḥ sarve te śāśvataṃ padam || 75 ||
[Analyze grammar]

śṛṇu badrīpriye divyacamatkāraṃ tathaiva ha |
kinnarāḥ kimpuruṣā ye himādrau sārase sthale || 76 ||
[Analyze grammar]

śuśruvuśca purā vidyādharāṇāṃ mokṣaṇaṃ tataḥ |
vimānairāyayurlakṣmīnārāyaṇakathāsthalīm || 77 ||
[Analyze grammar]

sahasrārdhaṃ kinnarāśca kiṃpuruṣāstadardhakāḥ |
cāraṇā dve śate siddhāḥ pañcāśatte samāyayuḥ || 78 ||
[Analyze grammar]

mahodyāne vimānāni cā'vaterustadā'mbarāt |
kathāsthānaṃ yayuḥ sarve'vatīrya darśanāya ha || 79 ||
[Analyze grammar]

sammānitā lomaśādyaiḥ śuśravuste kathāṃ śubhām |
prasādaṃ jagṛhuḥ pādāmṛtaṃ papurmudānvitāḥ || 80 ||
[Analyze grammar]

mokṣamantraṃ nāmadhunyaṃ jagṛhurlomaśānmuneḥ |
vyāsapūjāṃ kathāpūjāṃ satāṃ sevāṃ ca nityadā || 81 ||
[Analyze grammar]

cakrire bhāvayuktāste vaiṣṇavāḥ pāvanāḥ parāḥ |
āṣāḍhakṛṣṇadvādaśyāṃ śrīkṛṣṇaḥ parameśvaraḥ || 82 ||
[Analyze grammar]

sākṣātteṣāṃ tu sarveṣāṃ niśāyāmabhavaddhariḥ |
sarvābharaṇasaṃśobho rādhālakṣmīsamanvitaḥ || 83 ||
[Analyze grammar]

vimānavaramārūḍhaḥ prasannavadanaḥ prabhuḥ |
uvācā''yāntu me dhāmā'kṣaraṃ paramapāvanam || 84 ||
[Analyze grammar]

ityuktā badrike dhanyabhāgyāni tvabhimatya te |
sajjā bhūtvā cāruruhurvimānaṃ kṛṣṇaśobhitam || 85 ||
[Analyze grammar]

divyadehāḥ samastāste kṛpayā śrīhareḥ śubhāḥ |
abhavan muttarūpā vai cakrurdhunyaṃ vimānake || 86 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībadrike prabhuḥ |
nināya tāṃ himaśailaṃ tato dhāmā'kṣaraṃ nijam || 87 ||
[Analyze grammar]

kinnarān kiṃpūruṣāṃśca cāraṇān siddhayoginaḥ |
divyamuktān vidhāyaiva nināya kṛpayā hariḥ || 88 ||
[Analyze grammar]

aho śrībadrike bhāgyaṃ himācalanivāsinām |
nārāyaṇavimānāptirnārāyaṇāptirityapi || 89 ||
[Analyze grammar]

brahmalokāptirevāpi kathāśravaṇayogataḥ |
satāṃ sevanataścāpi prasādāśanatastathā || 90 ||
[Analyze grammar]

avatārikṛṣṇanārāyaṇaprāptirvyavartata |
ityevaṃ badrike nityaṃ jīvānāṃ mokṣaṇaṃ śubham || 91 ||
[Analyze grammar]

kathāśravaṇataścāpi darśanādvandanāt satām |
bhavatyeva hareryogāt sarvakāraṇakāraṇāt || 92 ||
[Analyze grammar]

nāgā daityā dānavāścoragā yakṣāḥ sarīsṛpāḥ |
ye tatra cāyayurbadri yogāmupāyayuśca ye || 93 ||
[Analyze grammar]

sarve te kṣīṇapāpāśca nirguṇāḥ kṛṣṇayoginaḥ |
bhūtvā bhūtvā yayurdhāmā'kṣaraṃ śrīparamātmanaḥ || 94 ||
[Analyze grammar]

kīṭāḥ śākhāmṛgā vanyāḥ pakṣiṇaḥ paśavo'pi ca |
jantavo vallikā vṛkṣā yādāṃsi svedajā api || 95 ||
[Analyze grammar]

ye ye tatra mṛtāḥ satre kārṣṇayogena yojitāḥ |
sarve prāpuḥ paraṃ dhāmā'kṣaraṃ te kṛpayā hareḥ || 96 ||
[Analyze grammar]

yāni sasyāni dhānyāni stambāśca stabakā api |
phalapuṣpadalavṛkṣāḥ kathāyogamupāyayuḥ || 97 ||
[Analyze grammar]

paramparayā sākṣādvā svāṃgaiḥ phalādibhiśca vai |
te sarve paramaṃ mokṣaṃ prāptāḥ kārṣṇaprasaṃgataḥ || 98 ||
[Analyze grammar]

sarvaṃ vai sulabhaṃ loke satsaṃgo durlabhaḥ sadā |
satsaṃgaḥ kṛpayā prāpyo yena mokṣaḥ kare sthitaḥ || 99 ||
[Analyze grammar]

badrike paṭhanādasya śravaṇānmananādapi |
bhuktirmuktirbhavedatra śāśvatī paramā gatiḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇādibhiḥ svarṇāstaraṇaprabhṛtividyādharāṇāṃ citrabarhādigandharvāṇāṃ kinnarakimpuruṣacāraṇasiddhānāṃ ca mokṣaṇamityādinirūpaṇanāmā ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 76

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: