Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 75 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye lakṣmi māgadhasya kathāṃ śubhām |
amṛtākhyanagare vai tadā''sīnmāgadho janaḥ || 1 ||
[Analyze grammar]

nāmnā tu harṣanayano vaṃśopavaṃśabodhavān |
vaṃśopavaṃśapūrveṣāṃ caritrākhyānakārakaḥ || 2 ||
[Analyze grammar]

rājñāṃ pañcanadīyānāṃ sindhujānāṃ viśeṣataḥ |
sa śuśrāva janebhyo vai camatkāraṃ kathodbhavam || 3 ||
[Analyze grammar]

rājñāṃ prajānāṃ bahvīnāṃ mokṣaṇaṃ pāpanāśanam |
tato vicārya sahasā kathā''karṇanahetave || 4 ||
[Analyze grammar]

āyayau śarkarāpuryāṃ kathāmaṇḍapamāgataḥ |
neme sarvān saṃhitāṃ ca vyāsaṃ śrīlomaśaṃ harim || 5 ||
[Analyze grammar]

sādhujanān satīḥ sādhvīrvaiṣṇavān nṛpatīṃstathā |
śrotṝn rājñījanāṃścāpi neme śuśrāva satkathām || 6 ||
[Analyze grammar]

kathānte sa tu vaṃśān vai nārāyaṇasamudbhavān |
jagāda bhaktiyuktaśca rañjayāmāsa mānavān || 7 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
eko divyeśvarakoṭyavatārakoṭikāraṇam || 8 ||
[Analyze grammar]

akṣare parame dhāmni rājate puruṣottamaḥ |
tadvaṃśe prathamaṃ kṛṣṇo vyāsudevo vyajāyata || 9 ||
[Analyze grammar]

tato nārāyaṇo jāto mahāviṣṇustataḥ param |
tato virāḍ virājācca brahmaviṣṇumaheśvarāḥ || 10 ||
[Analyze grammar]

brahmataḥ sanakādyāśca ṛṣayo mānavādayaḥ |
kuṃkumavāpikākṣetre tvaśvapaṭṭasarovare || 11 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān prabhuḥ |
kaṃbharāśrīmahālakṣmīsuto gopālanandanaḥ || 12 ||
[Analyze grammar]

lakṣmīrādhāramākṛṣṇāprajñāpadmāvatīpatiḥ |
māṇikīsukhadālakṣmīlalitākamalāpatiḥ || 13 ||
[Analyze grammar]

vrahmapriyāpatirmuktapatirmuktānikāpatiḥ |
haripriyāpatiḥ sarvapatirbrahmapatiḥ prabhuḥ || 14 ||
[Analyze grammar]

vartate viprarūpo'dya sarvagotrā'graśāśvataḥ |
gīyate'tra harirlakṣmīnārāyaṇakathādibhiḥ || 15 ||
[Analyze grammar]

jayatvatra mahārājarājādhirājapuṃgavaḥ |
vidhātā śreyasāṃ kartā mokṣasya duḥkhanāśanaḥ || 16 ||
[Analyze grammar]

śaraṇāgatarakṣākṛt jayatvānandaśevadhiḥ |
parabrahma harikṛṣṇo nityaṃ vijayatetamām || 17 ||
[Analyze grammar]

sādhavo vijayante ca vaiṣṇavā vijayantyati |
evaṃ śrībadrike harṣanayanaḥ śrīpatiṃ harim || 18 ||
[Analyze grammar]

abhiṣṭūya sabhāyāṃ sa daṇḍavat pracakāra ha |
tulasīdalapuṣpāṇi phalāni śarkarāstathā || 19 ||
[Analyze grammar]

pūgīphalaṃ ca mudrāṃ ca kānakīṃ cāmbaraṃ śubham |
vyāsāya ca tathā saṃhitāyai nyadhāt prapūjya ca || 20 ||
[Analyze grammar]

namaścakre prasādaṃ ca jagṛhe caraṇāmṛtam |
mantraṃ ca nāmadhunyaṃ ca jagṛhe vyāsadevataḥ || 21 ||
[Analyze grammar]

jajāpa mantraṃ nityaṃ sa cakre dhunyaprakīrtanam |
śuśrāva ca kathāṃ nityamekatāno'bhavat sadā || 22 ||
[Analyze grammar]

pāvanaḥ pūrṇabhāgyaśca samajāyata māgadhaḥ |
jyeṣṭhakṛṣṇaikādaśyāṃ tu sāyaṃ bhaktyā vaśīkṛtaḥ || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vimānamāsthitaḥ |
āyayau taṃ samānetuṃ divyaḥ śrīsevito hariḥ || 24 ||
[Analyze grammar]

māgadhaṃ harṣanayanaṃ saṃkṛtvā divyavigraham |
avasthāpya vimāne taṃ ninye dhāmā'kṣaraṃ nijam || 25 ||
[Analyze grammar]

śṛṇu badrīpriye devi kathāṃ cānyāṃ prapāvanīm |
dāsastatrā'bhavad vṛddhaḥ saṃhitāmaṇḍapasthale || 26 ||
[Analyze grammar]

rātrau rakṣākaro nityaṃ jāgarti yaśca rakṣati |
nityaṃ sa bhajate kṛṣṇaṃ kathāṃ śṛṇoti bhāvataḥ || 27 ||
[Analyze grammar]

pradakṣiṇaṃ niśānte ca karoti saṃhitāsanam |
patraṃ puṣpaṃ phalaṃ nityamarpayatyapi bhāvataḥ || 28 ||
[Analyze grammar]

karoti kīrtanaṃ nityaṃ bhuṃkte prasādamuttamam |
pibatyapaḥ prasādotthāḥ satāṃ prasādamaśnute || 29 ||
[Analyze grammar]

sevāṃ vyāsasya dehādisaṃvāhanaṃ karotyapi |
mārjanaṃ sadasaścāpi vastrakṣālanamityapi || 30 ||
[Analyze grammar]

vaiṣṇavebhya iṣṭavastupradānaṃ prakarotyapi |
evaṃvidhasya bhaktasya yogidāsābhidhasya tu || 31 ||
[Analyze grammar]

prasannaḥ śrīharirjāto badrike cāyayau hariḥ |
divyaṃ haṃsaṃ samāruhya sarvābharaṇabhūṣitaḥ || 32 ||
[Analyze grammar]

uvāca yogidāsaṃ tvaṃ sajjo bhava vimuktaye |
netuṃ samāgato'smyatra haṃsena mokṣaṇaṃ prati || 33 ||
[Analyze grammar]

yogidāso'timumude śrutvā vākyaṃ parātmanaḥ |
cacāla śrīhariṃ haṃsaṃ prati yāvad vimuktaye || 34 ||
[Analyze grammar]

tāvanmūrchāmavāpā'sau dehaḥ papāta bhūtale |
divyarūpo yogidāso'bhavanmuktasvarūpavān || 35 ||
[Analyze grammar]

haṃse niṣādya bhaktaṃ taṃ yayau kṛṣṇanarāyaṇaḥ |
śāśvataṃ paramaṃ dhāma paśyatāṃ sarvadehinām || 36 ||
[Analyze grammar]

ityevaṃ badrike mukto'bhavat kathādisevayā |
yogidāso jyeṣṭhakṛṣṇaikādaśyāṃ kṛṣṇamānasaḥ || 37 ||
[Analyze grammar]

athā'nyāṃ te kathāṃ badri vadāmi bhaktamokṣadām |
nāmnā saurabhasāvitro'bhavattāmbūlakārakaḥ || 38 ||
[Analyze grammar]

śarkarānagare badri satāṃ hareśca sevakaḥ |
pratyahaṃ so'pi sevāyāṃ vaiṣṇavānāṃ sthiro'bhavat || 39 ||
[Analyze grammar]

dadāti tāmbūlakāni nityaṃ sahasraśo mudā |
sugandhirasacūrṇādimiśritāni śubhāni ca || 40 ||
[Analyze grammar]

nityaṃ prātaḥ samutthāya snātvā cāyāti maṇḍapam |
yathāsthānaṃ samāgatya patrapuṣpākṣatādibhiḥ || 41 ||
[Analyze grammar]

karoti pūjanaṃ kathāsaṃhitāyāstathā satām |
vyāsadevasyā'rhaṇāṃ ca lomaśasyā'rhaṇāṃ tathā || 42 ||
[Analyze grammar]

lālāsanasyāpi pūjāṃ pūjāṃ vṛkāyanasya ca |
nīlakarṇasya pūjāṃ ca yavakrītādipūjanam || 43 ||
[Analyze grammar]

tuṣitānāṃ hāritānāṃ divimānāyanasya ca |
devāyatanameṣāyatamaṃkaṇādiyoginām || 44 ||
[Analyze grammar]

hemaśālāyanādīnāṃ sādhūnāṃ pūjanaṃ prage |
karoti nityamevā'yaṃ devānāṃ pūjanaṃ tathā || 45 ||
[Analyze grammar]

vyāsāya saṃhitāyaicārpayatyeva phalānyapi |
tāmcūlakāni tulasīpatrahārāṃśca kausumān || 46 ||
[Analyze grammar]

mudrāścā'kṣatagodhūmān vastrakambalakāṃstathā |
yathāśakti dadātyeva pūjāyāṃ saurabhān rasān || 47 ||
[Analyze grammar]

evaṃ saurabhasāvitro bhaktyā niṣkalmaṣo'bhavat |
satāṃ dehādisaṃvāhapādasaṃmardanādikam || 48 ||
[Analyze grammar]

kṛtvā bhuktvā prasādaṃ ca pītvā taccaraṇāmṛtam |
śrutvā kathāḥ saṃhitāyāḥ sandagdhavāsano'bhavat || 49 ||
[Analyze grammar]

taṃ netuṃ cākṣare sthāne kṛṣṇanārāyaṇaḥ prabhuḥ |
āyayau śvetagaruḍe sthitvā kathāsthalaṃ hariḥ || 50 ||
[Analyze grammar]

avātatāra sahasā prasannānanapaṅkajaḥ |
prāha saurabhasāvitraṃ prasannastava sevayā || 51 ||
[Analyze grammar]

āyāhi paramaṃ sthānaṃ divyaṃ vyoma mamā'kṣaram |
śrutvā saurabhasāvitraḥ kūrdayitvā nanarta ha || 52 ||
[Analyze grammar]

dhanyaṃ mokṣapadaṃ matvā''gataṃ kṛṣṇanarāyaṇam |
natvā tyaktvā nijaṃ dehaṃ manuṃ japaṃ purā'rjitam || 53 ||
[Analyze grammar]

nāmadhunyaṃ śrāvayaṃścā''ruroha garuḍopari |
divyamuktaśarīro'sau yayāvambaravartmanā || 54 ||
[Analyze grammar]

jyeṣṭhakṛṣṇasya dvādaśyāṃ kathottaraṃ yayau param |
āścaryaṃ paramaṃ dṛṣṭvā mumudire'timānavāḥ || 55 ||
[Analyze grammar]

śṛṇu badrīpriye devi bhaktagāthāṃ tathā'parām |
raṃgakārakathāṃ tatrabhūtāṃ paramapāvanīm || 56 ||
[Analyze grammar]

raṃgakāro'bhavannāmnā raṃgilo raṃgakṛt sadā |
raṃgakalāsu sarvāsu kuśalaścitrakoṭiṣu || 57 ||
[Analyze grammar]

śarkarānagare nityaṃ raṃgakāryaprajīvanaḥ |
devasevāparaścāpi sādhubhakto'bhavat sadā || 58 ||
[Analyze grammar]

badrike sa kathāyā vai maṇḍapaṃ samaraṃgayat |
devacitrāṇi sarvāṇi bhaktacitrāṇi sarvaśaḥ || 59 ||
[Analyze grammar]

bhittīnāṃ raṃgakāryāṇi paṭaraṃgān suśobhanān |
akarot sevayā bhaktyā satāṃ prasannatāptaye || 60 ||
[Analyze grammar]

hareḥ prasannatāyai ca raṃgasevāṃ tathā'karot |
abhajatparamātmānaṃ mantraṃ jajāpa nityaśaḥ || 61 ||
[Analyze grammar]

nāmasaṃkīrtanadhunyādīnyācarat kṛtādaraḥ |
vaiṣṇavānāṃ sevanaṃ ca kathāyāḥ śravaṇaṃ vyadhāt || 62 ||
[Analyze grammar]

prasādabhakṣaṇaṃ pādāmṛtavāriprapānakam |
pādadhūlivahanaṃ ca śarīre bhāvato'karot || 63 ||
[Analyze grammar]

evaṃ kṣapitapāpaḥ sa saṃprakṣālitavāsanaḥ |
iyeṣa śrīharerdhāma gantuṃ śāśvatamakṣaram || 64 ||
[Analyze grammar]

badrike vyāpakaḥ kṛṣṇo'ntaryāmī śrīnarāyaṇaḥ |
śvetā'śvā''rūḍha īśeśeśeśvaraḥ samupāyayau || 65 ||
[Analyze grammar]

uvāca raṃgila ehi mama dhāmā'kṣaraṃ param |
raṃgilaḥ sahasā dehaṃ tyaktvā bhautikamutsukaḥ || 66 ||
[Analyze grammar]

divyadeho'bhavat kṛṣṇadṛṣṭyā'śvamāruroha ca |
sarveṣāṃ paśyatāṃ nārāyaṇo ninye tamakṣaram || 67 ||
[Analyze grammar]

raṃgilaṃ raṃgakartāraṃ yāntaṃ vīkṣya sabhājanāḥ |
jayavādān pracakruśca nemustāṃ diśamacyutam || 68 ||
[Analyze grammar]

jyeṣṭhakṛṣṇatrayodaśyāṃ raṃgilo hyakṣaraṃ yayau |
badrike ca tataścānyāṃ kathāṃ bhaktasya saṃśṛṇu || 69 ||
[Analyze grammar]

vādyakāro'bhavattatra śarkarānagare śubhaḥ |
ḍamarūkābhidhaḥ so'pi bhakto vādyādinirmitim || 70 ||
[Analyze grammar]

kṛtvā vṛttiṃ nirvahati satāṃ sevāṃ karoti ca |
kathāyāṃ vādyadānāni kṛtavān bhāvataḥ sa vai || 71 ||
[Analyze grammar]

kāṃsyān śaṃkhān paṭahāṃśca bherīdiṇḍimagomukhān |
mṛdaṃgān paṇavāṃścāpi murajā'mbarakāṃstathā || 72 ||
[Analyze grammar]

mardalān veṇuvīṇāśca dardurān kacchapān dadau |
talaghātānānakāṃśca dundubhīn tālakān dadau || 73 ||
[Analyze grammar]

tena puṇyena bhagavān prasanno'syā'bhavattadā |
so'pi vādyakalāvijño vādyavādanamācarat || 74 ||
[Analyze grammar]

tena santaḥ prasannāśca badrike tasya cābhavan |
sevāṃ cakre satāṃ nityaṃ kathāṃ śuśrāva nityadā || 75 ||
[Analyze grammar]

prasādaṃ jagṛhe nityaṃ pādāmṛtaṃ papau sadā |
mantraṃ jajāpa satataṃ nāmasaṃkīrtanaṃ vyadhāt || 76 ||
[Analyze grammar]

evaṃ vaiṣṇavasevāyāṃ śrīkṛṣṇasevane rataḥ |
ḍamarūko'bhavat sarvanaṣṭapāpaḥ supāvanaḥ || 77 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīkāntavallabhaḥ |
āyayau tvakṣaraṃ dhāma netuṃ taṃ ḍamarūkaṇam || 78 ||
[Analyze grammar]

so'pi mokṣakṣaṇaṃ jñātvā cāgataṃ harinā harim |
neme dadhyau hṛdaye ca natvā sabhājanān muhuḥ || 79 ||
[Analyze grammar]

bhautikaṃ varṣma santyaktvā divyadehamavāpya ca |
kṛṣṇanārāyaṇā''hūto gajaṃ samāruroha saḥ || 80 ||
[Analyze grammar]

yayau dhāmā'kṣaraṃ śrīmannārāyaṇasya śāśvatam |
kṛpayā śrīharerbadri yayāvapunarāgamam || 81 ||
[Analyze grammar]

jyeṣṭhakṛṣṇacaturdaśyāṃ yayau ḍamarūko'kṣaram |
śṛṇu badrīpriye devi tathā kathāṃ supāvanīm || 82 ||
[Analyze grammar]

bhāvasāro'bhavattatra vastravyāpārakārakaḥ |
śarkarānagare nāmnā cihnarāyeti viśrutaḥ || 83 ||
[Analyze grammar]

cihnarāyo dadau vastrasahasraṃ maṇḍapārthakam |
bhaktyā kathāsthalārthaṃ sa vaiṣṇavo dhanavān sukhī || 84 ||
[Analyze grammar]

ūrṇikāprastaraṇāni vitānānyuttamāni ca |
āsanāni suramyāṇi dadau kathotsave yataḥ || 85 ||
[Analyze grammar]

sādhūn sa sevayāmāsa śuśrāva cā''cyutīṃ kathām |
mantraṃ jagrāha dhunyaṃ ca kīrtanaṃ vyāsadevataḥ || 86 ||
[Analyze grammar]

siṣeve nityamevā'pi vastranāṇakadāṇakaiḥ |
tatsevayā prasanno'bhūcchrīhariḥ puruṣottamaḥ || 87 ||
[Analyze grammar]

prasādena pavitrāya cihnarāyāya darśanam |
pratyakṣaṃ pradadau kṛṣṇo vallabhāryaḥ śriyaḥ patiḥ || 88 ||
[Analyze grammar]

uvāca taṃ prasanno'smi dhāma cāyāhi me'kṣaram |
etadvimānavaryeṇa nayāmi paramaṃ padam || 89 ||
[Analyze grammar]

jyeṣṭhā'māyāṃ tu madhyāhne kṛṣṇaṃ dṛṣṭvā samāgatam |
sajjo'bhavat pragantuṃ vai tatyāja bhautikīṃ tanum || 90 ||
[Analyze grammar]

divyadeho'bhavattūrṇaṃ vimānamāruroha ca |
nāmasaṃkīrtanaṃ kurvan kṛṣṇanārāyaṇeti saḥ || 91 ||
[Analyze grammar]

sārdhaṃ śrīhariṇā tūrṇaṃ vimānenā''kṣaraṃ yayau |
jayanādāstadā tatra bhaktānāmabhavan muhuḥ || 92 ||
[Analyze grammar]

badrike ca tadā tatra sāyaṃkāle kathottaram |
āścaryaṃ paramaṃ jātaṃ śṛṇu tadgrāmayājinaḥ || 93 ||
[Analyze grammar]

grāmayājī vipradevo'bhavannāmnā rameśvaraḥ |
nityaṃ kathāṃ śṛṇotyeva vyāsā'rhaṇāṃ karoti ca || 94 ||
[Analyze grammar]

bhajate śrīhariṃ nityaṃ mantraṃ japati nityaśaḥ |
nāmadhunyaṃ kīrtanaṃ ca karoti satataṃ mudā || 95 ||
[Analyze grammar]

prasādaṃ śrīharernityaṃ gṛhṇāti ca padāmṛtam |
evaṃ pāvanahṛdayo vipro vyavartatā'nvaham || 96 ||
[Analyze grammar]

vaiṣṇavaḥ paramo nityaṃ sevate sādhupuṃgavān |
niścayaṃ so'karod gantuṃ dhāmā'kṣaraṃ paraṃ hareḥ || 97 ||
[Analyze grammar]

badrike'naśanaṃ cakre nirjalaṃ mokṣalabdhaye |
dinatraye haristasya mokṣārthaṃ samupāyayau || 98 ||
[Analyze grammar]

amāyāṃ tu niśāraṃbhe vimānena samāyayau |
āha taṃ bhakta cāyāhi vimānaṃ tvatkṛte tvidam || 99 ||
[Analyze grammar]

so'pi tūrṇaṃ divyadevo bhūtvā samāruroha tat |
yayau kṛṣṇena sahito dhāmā'kṣaraṃ paraṃ padam || 100 ||
[Analyze grammar]

badrike te camatkārāḥ prāsaran bhuvi sarvataḥ |
asaṃkhyā mānavā yānti kathāśravaṇahetave || 101 ||
[Analyze grammar]

tīvravegāstūrṇaśuddhāḥ prayānti tūrṇamakṣaram |
madhyavegāḥ śanairyānti mandāścireṇa yānti ca || 102 ||
[Analyze grammar]

asnehāstu na vai yānti snehastatra hi kāraṇam |
prasannatā kṛpā sevā śraddhā ca divyabhāvanā || 103 ||
[Analyze grammar]

vāsanāvilayaścāpi jigamiṣā'tiveginī |
vairāgyaṃ śaraṇaṃ bhaktiḥ kāraṇāni tu mokṣaṇe || 104 ||
[Analyze grammar]

yeṣāṃ tīvrāste tu śīghraṃ prayānti paramaṃ padam |
paṭhanācchravaṇādasya bhuktirmuktirbhavediha || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kathāśravaṇasevādānādinā prasannaḥ śrīhariḥ harṣanayanākhyaṃ māgadhaṃ yogidāsākhyaṃ dāsaṃ saurabhasāvitrākhyaṃ tāmbūlakāraṃ raṃgilākhyaṃ raṃgakāraṃ ḍamarūkākhyaṃ vādyakāraṃ cihnarāyākhyaṃ bhāvasāraṃ rameśvaraṃ grāmayājinaṃ ca mokṣapadaṃ nītavānityādinirūpaṇanāmā pañcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 75

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: