Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye lakṣmi kathāṃ sūtasya mokṣadām |
pañcanade śubhe deśe sindhucīnāpagāntare || 1 ||
[Analyze grammar]

saṃgame bhūtale tvāsīnnagarī pañcanādinī |
tasyā rājā'bhavannāmnā saptābdhisiṃha uttamaḥ || 2 ||
[Analyze grammar]

mahāparākramaḥ khyātaśauryaḥ prajāprarakṣakaḥ |
hastivājimahāyānavimānādicamūpatiḥ || 3 ||
[Analyze grammar]

prajāpālo dharmabuddhirbrahmakarmaparāyaṇaḥ |
tasya svasya rathavāhaḥ sūto'bhavat sukesarī || 4 ||
[Analyze grammar]

so'pi bhūpasamo dehe bhāne mantre raṇe matau |
sūtakāryakaro nityaṃ rājñaḥ priyataro'bhavat || 5 ||
[Analyze grammar]

sa rājā rathamāsthāya sūtanoditamuttamam |
mṛgayārthamaraṇyānīṃ vicacāra nadītaṭe || 6 ||
[Analyze grammar]

tatra pātuṃ jalaṃ sindhutaṭaṃ yayau rathānvitaḥ |
viśaśrāma papau vāri sūto vāri papau tataḥ || 7 ||
[Analyze grammar]

aśvāḥ papurjalaṃ śrāntā muktā rathayugāt kṣaṇam |
vaṭacchāyātale rājā sūryatāpena noditaḥ || 8 ||
[Analyze grammar]

lebhe nidrāṃ manāk tāvat sarpo vaṭāt papāta ha |
nṛpakaṇṭhopari śvetavarṇo'daśannṛpaṃ drutam || 9 ||
[Analyze grammar]

sūto dadarśa sarpaṃ taṃ daśantaṃ dīrghavigraham |
neme dūrāt sūtavaryo jānan devasamaṃ sṛpam || 10 ||
[Analyze grammar]

namaste śvetavarṇāya śeṣarūpāya bhogine |
daṃśate mama rājānaṃ viṣṇurūpāya te namaḥ || 11 ||
[Analyze grammar]

kālarūpāya rudrāya raudrāya prāṇahāriṇe |
namaste duḥkhahārāya rakṣākartre muhurnamaḥ || 12 ||
[Analyze grammar]

eṣo'haṃ nṛpateḥ sūto bhṛtyo'smi kiṃkarastviha |
aparo na sahāyo'sti dayālo māṃ prarakṣaya || 13 ||
[Analyze grammar]

īdṛśe nirjane 'raṇye jīvite mayi kiṃkare |
svāmino maraṇaṃ yogyaṃ naiva naiva ca naiva ca || 14 ||
[Analyze grammar]

tato matsvāminaṃ sarpa samuddhara viṣānalāt |
tatsthāne māṃ daśa sarpa svasti me te muhurnamaḥ || 15 ||
[Analyze grammar]

rājārthe devatārthe ca guvarthe gokṛte tathā |
pitrarthe prāṇadātā yaḥ sa svargaṃ divyamaśnute || 16 ||
[Analyze grammar]

naṣṭe nṛpe mama mṛtyurdhruvaścātra bhaviṣyati |
tatpāpaṃ te bhavet sarpa tasmāduddhara mannṛpam || 17 ||
[Analyze grammar]

nṛpoddhāre mama bhṛtyau pāpa te na bhaviṣyati |
mṛte svāmini bhṛtyasya jīvanaṃ garhitaṃ kṣitau || 18 ||
[Analyze grammar]

tasmād rakṣaya bhogīndra dayāṃ kṛtvā mamopari |
viṣaṃ vārāya śīghraṃ tu yāvanniryānti nā'savaḥ || 19 ||
[Analyze grammar]

tvaṃ vane vidyase svāmī vaṭasthāyīti tarkaye |
tavā'tithisvarūpo'haṃ nṛpaste'tithirasti ca || 20 ||
[Analyze grammar]

ātitheyo bhavān bhūtvā prarakṣatu kṣitīśvaram |
vidhehi svāgataṃ sarpa jīvadānena bhūpateḥ || 21 ||
[Analyze grammar]

na cet pāpaṃ bhavette'tra puṇyanāśo bhavettava |
āśābhagno'tithiryasya gṛhātpratinivartate || 22 ||
[Analyze grammar]

pāpaṃ datvā puṇyamapyādāyātithiḥ sa gacchati |
dhanyāste gṛhiṇaḥ sarpa pūjyante'tithayo'nvaham || 23 ||
[Analyze grammar]

yeṣāṃ gṛheṣu pūjānnavastravāripradānakaiḥ |
jīvadānasamaṃ dānaṃ paraṃ dānaṃ na vidyate || 24 ||
[Analyze grammar]

sarvadānakṛtaṃ puṇyamabhayasya prade bhavet |
sarvapāpāni bhayade tiṣṭhanti nā'tra saṃśayaḥ || 25 ||
[Analyze grammar]

bhayaṃ kāryaṃ na kasyāpi sūkṣmasyāpi tu dehinaḥ |
bhayadasya phalaṃ syādvai pratibhayaṃ na saṃśayaḥ || 26 ||
[Analyze grammar]

tasmād rakṣaya rājānaṃ sarpa tvaṃ vaṭasaṃgṛhī |
na cet prāṇabhayaṃ te'pi mama bāṇena viddhi hi || 27 ||
[Analyze grammar]

ekasya paścādubhayorvyasutvaṃ niścitaṃ tviha |
datvā prāṇaṃ tava prāṇānnītvā yāsye yamālayam || 28 ||
[Analyze grammar]

vadā'tra śīghraṃ kartavyaṃ śara eṣo'nusandhitaḥ |
ityuktvā badrike dhanuḥ saguṇaṃ saśaraṃ tathā || 29 ||
[Analyze grammar]

vidhāya krodhamāpannaḥ pratīkṣate hitaṃ vacaḥ |
tāvat sarpo bhīta iva pratyuvāca tu sāntvayan || 30 ||
[Analyze grammar]

śṛṇvatithe tathyamatra tato yogyāya cārhasi |
avicāryakṛtaḥ śīghraṃ bhayamāpadyate ṛtam || 31 ||
[Analyze grammar]

sukesarin purā sṛṣṭau brahmā rudrāya sṛṣṭaye |
ājñāṃ cakāra rudro'sau na svīcakāra vai tadā || 32 ||
[Analyze grammar]

svayaṃ brahmā tu vividhāḥ prajāḥ sasarja śāntimān |
athotpannāḥ prajāścāsannākalpasthāyijīvanāḥ || 33 ||
[Analyze grammar]

nā'pyavardhanta ca nāśaṃ na prāpurvai yadā tadā |
vṛddhyarthaṃ sa nijāddehāt prajāḥ sasarja maithunīḥ || 34 ||
[Analyze grammar]

yugalāni sahasrāṇi sahasrāṇāṃ śatāni ca |
bahvyaḥ prajāstā utpannā yugalebhyo'rbudā'rbudam || 35 ||
[Analyze grammar]

tāsāmasaṃkhyasaṃtatyā prapūritamidaṃ jagat |
tāsāṃ puṣṭiṃ cakāraiva viṣṇurlakṣmīpatiḥ prabhuḥ || 36 ||
[Analyze grammar]

na nāśo'sti tadā tāsāṃ saṃkulitaṃ jagad yadā |
tadā brahmā tu rudrāya prajānāśakalāṃ dadau || 37 ||
[Analyze grammar]

rudraḥ prāha na me hiṃsā rocate bhayakāriṇī |
hiṃsāphalaṃ tu narakaṃ śāpo duḥkhaṃ tatholbaṇam || 38 ||
[Analyze grammar]

krūraṃ karma dayāhīnaṃ hiṃsanaṃ prāṇaghātanam |
na tat kariṣye doṣāḍhyaṃ pāpāḍhyaṃ vai prajāpate || 39 ||
[Analyze grammar]

tadā brahmā vicāryaiva rudramuvāca tatkṣaṇam |
kālaṃ mṛtyuṃ jarāṃ vyādhīn sṛjāmi paśya nāśakān || 40 ||
[Analyze grammar]

te vināśān kariṣyanti mā te hiṃsā bhavecchiva |
nimittena vināśaḥ syāt tvaṃ tannirīkṣako bhava || 41 ||
[Analyze grammar]

ityuktaḥ śaṅkaro devo jagṛhe brāhmaṇo vacaḥ |
saṃhārakarmaṇāmādhidaivatvaṃ jagṛhe haraḥ || 42 ||
[Analyze grammar]

tato brahmā sasarjoktān kālamṛtyujarādhikān |
krūrān nimittabhūtāṃśca dehino naḥ sasarja ca || 43 ||
[Analyze grammar]

sarpān vyāghrān vṛścikāṃśca viṣāḍhyān dehinastathā |
jvarān rogānmandaśaktauḥ sasarja mārakānajaḥ || 44 ||
[Analyze grammar]

tebhyo'smabhyo dadāvājñāṃ yeṣāṃ mṛtyuryathā mataḥ |
yena nimittamātreṇa bādhadhvaṃ tān tathaiva ha || 45 ||
[Analyze grammar]

evamājñāṃ pradāyaiva śaṅkarāya samarpitāḥ |
te vayaṃ nāśakartāro naṣṭāyuṣāṃ na cānyathā || 46 ||
[Analyze grammar]

preryante śaṅkareṇaiva kālā rogā aśaktayaḥ |
viṣāḍhyā rūpavantaśca bhūtvā bhūtvā prajāsu ca || 47 ||
[Analyze grammar]

vicarāmo nāśarekhāṃ nāśakṣaṇaṃ vilokya ca |
daśāmo nānyathā sūta gatāyurnṛpatistviha || 48 ||
[Analyze grammar]

dṛṣṭo mayā na doṣo me na vayaṃ bhayaśālinaḥ |
ye ye'smākaṃ mahīmānā bhavantyatithayastathā || 49 ||
[Analyze grammar]

kurmasteṣāṃ tu sammānaṃ viṣārpaṇairhi mṛtyave |
kṛto mayā cātitheyaḥ satkāro yo'stimadgṛhe || 50 ||
[Analyze grammar]

rājā gato hi nidhanaṃ na punaḥ prāṇameṣyati |
sūta te jīvanaṃ cāste śavaṃ naya prayāhi ca || 51 ||
[Analyze grammar]

yadi tvaṃ śarasandhānairmama prāṇān hariṣyasi |
nūtnena karmaṇā tvaṃ ca prāṇān tyakṣyasi cātra vai || 52 ||
[Analyze grammar]

mānuṣāṇāṃ tu śastrāṇāṃ daive pravartanaṃ nahi |
sarpo'haṃ kālarūpo'haṃ tathyaṃ vacmi prayāhi ca || 53 ||
[Analyze grammar]

viramā'smāt karmaṇaśca mā svāyuṣyaṃ vināśaya |
vicāryā'tra yathāyogyaṃ yad vidheyaṃ vidhehi tat || 54 ||
[Analyze grammar]

eṣo'smi vaṭaśākhāyāṃ nirbhīko hṛdgataṃ kuru |
kartustu sāhasasyaivāpadyante duḥkhakoṭayaḥ || 55 ||
[Analyze grammar]

vayaṃ niyāmakāḥ sṛṣṭestvaṃ niyāmyo'si sanṛpaḥ |
hiṃsāyāṃ mama pāpaṃ na tava pāpaṃ tu vai dhruvam || 56 ||
[Analyze grammar]

hiṃsāyāṃ me na narakaṃ te narakaṃ dhruvaṃ bhavet |
rājñā kāryo virodho na janena sukhamicchatā || 57 ||
[Analyze grammar]

virodho nāpi daivena bhāgyenāpi ca naiva ha |
yadāpatet tadbhoktavyaṃ yathākarma hyupasthitam || 98 ||
[Analyze grammar]

sūta naiva hi kartavyo virodho vahninā saha |
na kālena saha kāryo virodhaḥ sukhamicchatā || 59 ||
[Analyze grammar]

na mṛtyunā neśvareṇa na śāstrā na striyā hyapi |
na mūrkheṇa na kruddhena na śastradhāriṇā'pi ca || 60 ||
[Analyze grammar]

na samarthena kartavyo virodho mṛdunā satā |
na śastreṇa na bhūtaiśca na camatkārakāriṇā || 61 ||
[Analyze grammar]

balinā na viroddhavyaṃ na mātrā janakena ca |
guruṇā na viroddhavyaṃ tapasvinā na sādhunā || 62 ||
[Analyze grammar]

bahubhirna viroddhavyaṃ kṣemaṃ kuśalamicchatā |
patinā na viroddhavyaṃ na gṛhasvāminā kvacit || 63 ||
[Analyze grammar]

na piśācena yoddhavyaṃ rakṣasā dānavena na |
na siṃhena gajenāpi na sarpeṇa viṣeṇa ca || 64 ||
[Analyze grammar]

na duṣṭena ca yoddhavyaṃ na nirdayena śatruṇā |
tatra dharmo na vai tiṣṭhecchaṭhe duṣṭe ca nirdaye || 65 ||
[Analyze grammar]

śaraṃ saṃhara rājānaṃ nayorddhvadaihikaṃ kuru |
yadvā muñca śaraṃ śīghraṃ mayi yatphalamāpnuyāḥ || 66 ||
[Analyze grammar]

vivekena vidadhyādvai taddhīnastvāpadāṃ padam |
manuṣyo'si ca medhāvī yad yogyaṃ tat samācara || 67 ||
[Analyze grammar]

nā'yaṃ hato mayā sūta rājā hataḥ svakarmaṇā |
nā'haṃ ghātamavāpsyāmi śareṇa tava kesarin || 68 ||
[Analyze grammar]

pratyuta tava ghātārthaḥ śaraścātra bhaviṣyati |
mamā'hamiti mohaṃ tvaṃ muñca mā kuru mohanam || 69 ||
[Analyze grammar]

kva te rājā kvā'sya sūtaḥ sarvaṃ vai karmabandhanam |
bhautike puttale baddhā ātmāno nijakarmabhiḥ || 70 ||
[Analyze grammar]

bhuñjate svakṛtaṃ karma yāvad dehe vasanti hi |
tat tyaktvā cāpare dehe punaḥ karmāṇi bhuñjate || 71 ||
[Analyze grammar]

mayi sarpe na viśvāsaste yadi muñca mārgaṇam |
kṛtvā parīkṣāṃ ca tato mauḍhyaṃ svayaṃ prahāsyasi || 72 ||
[Analyze grammar]

ityuktvā badrike sarpo virarāma kathānakāt |
sūto vicārya sahasā tyaktvā dhanuḥ śaraṃ tathā || 73 ||
[Analyze grammar]

eṣo'haṃ śaraṇe te'smi sarpadeva śucaṃ hara |
devo'si kālakālo'si kālo'si śaṃkaro'si vā || 74 ||
[Analyze grammar]

yo'si so'si ṛtaṃ manye kṛtaṃ tvayā yathātatham |
tathāpi vandanāṃ kurve hitaṃ me syād yathā tathā || 75 ||
[Analyze grammar]

nṛpateśca hitaṃ syād yat daṃśaste viphalo'pi na |
tathā daivaniyogena vidhehi sarparāḍiha || 76 ||
[Analyze grammar]

ityuktvā badrike sūto daṇḍavatpracakāra tam |
sarpo'pi kālarūpo'pi hitaṃ vyacintayat kṣaṇam || 77 ||
[Analyze grammar]

uvāca sūta bhīṃ tyaktvottiṣṭha nṛpaṃ samāhvaya |
viṣaṃ harāmi cādyā'tra nṛpo jīvatu cādhunā || 78 ||
[Analyze grammar]

kintu dhāraya mantraṃ tva nṛpaṃ śrāvaya satvaram |
puṇyena tena kālo'haṃ harāmyasya na jīvanam || 79 ||
[Analyze grammar]

ityuktvā badrike kālaḥ sarpo mantraṃ dadau tadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 80 ||
[Analyze grammar]

oṃ bālakṛṣṇāya vidmahe'nādikṛṣṇāya dhīmahi |
tannaḥ śrīśaḥ pracodayāditi mantraṃ ca vai dadau || 81 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 82 ||
[Analyze grammar]

nāmadhunyaṃ dadau cāpi sarpaḥ sūtāya vai tadā |
sūtaḥ śrīnṛpateḥ karṇe śrāvayāmāsa satvaram || 83 ||
[Analyze grammar]

tāvad rājā samuttasthau nirviṣaḥ svasthadehavān |
sarpaścainaṃ nṛpaṃ prāha yāhi rājan kathāsthalam || 84 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ śṛṇu kathāṃ śubhām |
kuru sevāṃ satāṃ cāpi tataḥ śreyaḥ paraṃ vraja || 85 ||
[Analyze grammar]

sūtādatha viśeṣeṇa vṛttāntaṃ nṛpatiḥ svakam |
jñātvā dadau dhanyavādān sūtāya bhogine'pi ca || 86 ||
[Analyze grammar]

namaskṛtya drutaṃ naijarathena gṛhamāyayau |
gṛhiṇīṃ dāsadāsīśca nītvā saha yayau kathām || 87 ||
[Analyze grammar]

pupūja paramātmānaṃ prabhuṃ kṛṣṇaṃ sumūrtikam |
vyāsaṃ ca lomaśaṃ cāpi sādhūn pupūja bhūpatiḥ || 88 ||
[Analyze grammar]

dadau dānānyanekāni kathāṃ śuśrāva bhāvataḥ |
bhojanānāṃ pradānaiśca sevāṃ satāṃ cakāra saḥ || 89 ||
[Analyze grammar]

sūtena smārito rājā bhajanaṃ pracakāra ha |
prasādaṃ pādasalilaṃ jagrāha nṛpatirmuhuḥ || 90 ||
[Analyze grammar]

kuṭumbasahito badri pāvanaḥ sambabhūva ha |
mṛtyubhayāt kṛṣṇamūrtau līnavad vartate sadā || 91 ||
[Analyze grammar]

jyeṣṭhe kṛṣṇaikādaśyāṃ tu madhyāhne bhagavān hariḥ |
anādiśrīkṛṣṇanārāyaṇo vimānamāsthitaḥ || 92 ||
[Analyze grammar]

āyayau tasya mokṣārthaṃ rājā sajjo babhūva ca |
dadau dānāni sarvāṇi namaskṛtya samastakān || 93 ||
[Analyze grammar]

kṛṣṇanārāyaṇā''hūto vimānamāruroha saḥ |
sūtaḥ sukesarī cāpi rājñī rakṣāvatī tathā || 94 ||
[Analyze grammar]

putrāḥ putryoḥ bhṛtyavargā dāsā dāsyo nṛpāya vai |
jayavādānnamovādān dadurmokṣapragāmine || 95 ||
[Analyze grammar]

sarveṣāṃ paśyatāṃ rājā saptābdhisiṃhanāmakaḥ |
divyo bhūtvā badrike sa yayau dhāmā'kṣaraṃ hareḥ || 96 ||
[Analyze grammar]

rājñyādyāśca nṛpasyaurdhvadaihikaṃ pravyadhustataḥ |
sūtaḥ sukesarī rājñī rakṣāvatī sutādayaḥ || 97 ||
[Analyze grammar]

vaiṣṇavāḥ paramā bhūtvā śrutvā kathāṃ pramokṣiṇīm |
yayunaiṃjāṃ hi nagarīṃ saindhavīṃ pañcanādinīm || 98 ||
[Analyze grammar]

bhajitvā vallabhaṃ kṛṣṇaṃ prabhuṃ gopālabālakam |
anādiśrīkṛṣṇanārāyaṇaṃ padmāvatīpatim || 99 ||
[Analyze grammar]

yayuḥ kālena sarve te harerdhāmā'kṣaraṃ param |
evaṃ badrīpriye rājā mṛto mantreṇa jīvitaḥ || 100 ||
[Analyze grammar]

kathāṃ śrutvā hariṃ prāpya yayau brahmā'kṣaraṃ padam |
paṭhanācchravaṇādasya cintanādapi sarvathā || 101 ||
[Analyze grammar]

kālamāyāpāpakarmavimuktiḥ saṃbhavettathā |
bhuktirmuktirbhavecchreṣṭhā yatheṣṭāḥ syuḥ samṛddhayaḥ || 102 ||
[Analyze grammar]

kṛṣṇakathābalaṃ badri sarvabalādhikaṃ matam |
tato'dhikaṃ kṛṣṇakṛpābalaṃ sarvārthasādhakam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne sarpadaṣṭasya saptābdhisiṃhanṛpate sūtadattamantradhunyayogena saṃjīvanaṃ kathāśravaṇena ca mokṣaṇamityādinirūpaṇanāmā catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 74

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: