Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi bandijanasya pāvanīm |
kathāṃ mokṣakarīṃ kṛṣṇanārāyaṇastavā'nvitām || 1 ||
[Analyze grammar]

dveṣarāgajayanāmni nagare pāvanaḥ paraḥ |
bandijano'bhavannāmnā jayamānābhidhaḥ sukhī || 2 ||
[Analyze grammar]

kuṭumbasahitastatra vasamānaśca jīvikām |
bandiṃ suvandanaṃ rājñāṃ kṛtvā nirvahate sadā || 3 ||
[Analyze grammar]

dveṣarāgajaye grāme rājā''sīd vajravikramaḥ |
bandipriyo hi bahudhā dānapriyastathottamaḥ || 4 ||
[Analyze grammar]

nityaṃ rātrau divā prātarbandistriyaśca bandinaḥ |
vandanāmiśritā gītīrgāyanti tasya sannidhau || 1 ||
[Analyze grammar]

viṣṇutulyamindratulyaṃ rudratulyaṃ śaśiprabham |
ravitulyaṃ cakravartitulyaṃ matvā narāḥ striyaḥ || 6 ||
[Analyze grammar]

kalpitāstatkathāḥ sarvā gāyanti supraśaṃsitāḥ |
jayamāno vandakastu nūtnaṃ nityaṃ pragāyati || 7 ||
[Analyze grammar]

prasanno'sya viśeṣeṇa jāyate vajravikramaḥ |
pāritoṣikamasmai sa svarṇamudrāṃ dadāti ca || 8 ||
[Analyze grammar]

jayamāno jayaṃ datvā natvā taṃ nṛpatiṃ gṛham |
nityaṃ prayāti muditaḥ kāvyaṃ nūtnaṃ karoti ca || 9 ||
[Analyze grammar]

dvitīye ca dine prātargatvā gāyati sannidhau |
evaṃ sadā karotyeva jīvikāṃ labhate sadā || 10 ||
[Analyze grammar]

athaikadā jayamāno jvareṇā'tīva pīḍitaḥ |
śeke gantuṃ na bhūpā'gre bhūpaśca vihvalo'bhavat || 11 ||
[Analyze grammar]

pratīkṣamāṇastaṃ rājā na lebhe darśanaṃ kaveḥ |
utthāya sa yayau padbhyāṃ jayamānasya mandiram || 12 ||
[Analyze grammar]

jayamānaścakārā'sya bhūpasya svāgatādikam |
āsanaṃ pradadāvupāviveśa nṛpatiḥ sa ca || 13 ||
[Analyze grammar]

pṛṣṭvā tu kuśalaṃ vīkṣya jvaritaṃ kavimuttamam |
bandino jvaraśāntyarthaṃ vaidyamāhūya cauṣadham || 14 ||
[Analyze grammar]

kārayāmāsa nṛpatistasyā'gre tvavasannṛpaḥ |
muhūrtānte jvaro naṣṭo nīrugṇo jayamānakaḥ || 15 ||
[Analyze grammar]

nṛpaṃ bandipriyaṃ tatra vavande tanmano vidan |
aho rājan yathārthaṃ vai bhavato nāma vidyate || 16 ||
[Analyze grammar]

rājase devavalloke rakṣasi dyunivāsivat |
śobhase kṛṣṇavad viṣṇutulyo dadāsi sampadaḥ || 17 ||
[Analyze grammar]

dayāṃ karoṣi lakṣmīvannibhālayasi brahmavat |
āyāsi meghavad rājan śṛṇoṣi paramātmavat || 18 ||
[Analyze grammar]

prerayasi prabheśābhaḥ prajāṃ dharasi dharmavat |
sudhāṃśuvat poṣayasi prakāśase tu candravat || 19 ||
[Analyze grammar]

sevase mātṛvad rājan sukhākaroṣi rātrivat |
pitṛvat pālayasi śrīsamo bhavasi bhūtale || 20 ||
[Analyze grammar]

kubero'nya ivā'bhāsi dhanadātā dhaneśvaraḥ |
suvarṇaṃ srāvayasyatra vahniḥtulyaḥ pratāpavān || 21 ||
[Analyze grammar]

śāsane dharmarājābho vibhāsi ca diśāṃpatiḥ |
yatra rājan vidyase tadvanaṃ prajāyate divam || 22 ||
[Analyze grammar]

prajā svargāyate cāpi svargaṃ tatheśvarāyate |
yatra rājan vartase golokāyate tu tatsthalam || 23 ||
[Analyze grammar]

saudho vaikuṇṭhāyate sa yatra bhramasi bhāgyavān |
yatra vasasi kṣaṇavat sthalaṃ mokṣāyate'pi tat || 24 ||
[Analyze grammar]

ājñāpayasi kṣmeśāṃśca sureśānīśvarānapi |
sarve vahanti satataṃ sabhayā bhṛtyakā iva || 25 ||
[Analyze grammar]

sarvaśāstrāṇi gāyanti vajravikramasadguṇān |
śrutaṃ rājan mayā tvadya śarkarānagare'dhunā || 26 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathā pravartate |
yasyāṃ pravarṇyate'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 27 ||
[Analyze grammar]

sarveśvareśvaraḥ svāmīkṛṣṇanārāyaṇo hi saḥ |
sarvāvatāradhartā ca sarvabrahmāṇḍarakṣakaḥ || 28 ||
[Analyze grammar]

sarvarājādhirājaśca sarvalakṣmīramāpatiḥ |
sarvamuktapatiḥ sarvadaivatānāṃ ca daivatam || 29 ||
[Analyze grammar]

sarvaśaktipatiḥ sarvasamrāḍ brahmāṇḍadhārakaḥ |
sarvaviṣṇuśivapūjyaḥ sarvabrahmābhivanditaḥ || 30 ||
[Analyze grammar]

sarvatīrthanivāsaśca prajñāpadmāvatīpatiḥ |
sarveśānaḥ sarvadehiniyantā sarvamokṣadaḥ || 31 ||
[Analyze grammar]

rādhājayāpatiḥ kṛṣṇo bālakṛṣṇo hi gīyate |
rājan yathā sārvabhaumo bhagavān sa virājate || 32 ||
[Analyze grammar]

tathā virājate sārvabhaumo'nanyasamo bhuvi |
aho bhāgyaṃ paraṃ manye kṛṣṇavannṛpatirgṛhe || 33 ||
[Analyze grammar]

aho bhāgyaṃ paraṃ rājan sādhuvad vartase sadā |
mṛṣā mithyā vartase na satyavrataḥ pravartase || 34 ||
[Analyze grammar]

satyaṃ vadasi satyaṃ ca śṛṇoṣi vindase ṛtam |
satyaṃ brahma cintayasi mokṣe sthito'si sarvathā || 35 ||
[Analyze grammar]

kālakavalatāṃ prāptāḥ pūrvanṛpatayo'dhruvāḥ |
na tathā bhāsase rājan kālapāśātigo hyasi || 36 ||
[Analyze grammar]

mṛtyuḥ sarveṣu yaścāste sa nāsti vajravikrame |
vārdhakyaṃ yāmyakaṣṭāni na santi vajravikrame || 37 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇatulyo vibhāsi me |
aho kṛṣṇa aho kṛṣṇa aho kṛṣṇa hare hare || 38 ||
[Analyze grammar]

aho rājannaho rājannaho rājan hare hare |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 29 ||
[Analyze grammar]

bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa |
aho rājannaho kṛṣṇanārāyaṇa ramāpate || 40 ||
[Analyze grammar]

aho viṣṇo aho śrīmadbālakṛṣṇa śriyaḥ pate |
aho bhāgyaṃ mama rājan kṛṣṇa kṛṣṇa hare hare || 41 ||
[Analyze grammar]

aho bhāgyaṃ nṛpateśca kṛṣṇa kṛṣṇa hare hare |
aho svāminnaho svāminnārāyaṇa jagatpate || 42 ||
[Analyze grammar]

aho yāminnaho yāminnārāyaṇa prabhopate |
aho kṛṣṇahare svāmin padmāvatīsatīpate || 43 ||
[Analyze grammar]

aho'kṣarapate svāmin badarīsuguṇāpate |
duḥkhahāśrīpate rādhāmaṃjulīmāṇikīpate || 44 ||
[Analyze grammar]

muktamuktānikāhaṃsāsvāmin jayādayāpate |
jayālalitākāntaśrīsarvadhāmapate pate || 45 ||
[Analyze grammar]

ātmamokṣapate lakṣmīsaṃhitākhyakathāpate |
māmuddhara kṛpāsindho vajravikramamuddhara || 46 ||
[Analyze grammar]

evaṃ brahmātmabhāvena jayamānastu vandakaḥ |
tuṣṭāva kaṃbharālālaṃ gopālatanujaṃ prabhum || 47 ||
[Analyze grammar]

nṛpatiṃ cāpi taṃ kṛṣṇanārāyaṇaikyabhāvataḥ |
rājā kṛṣṇābhidhāḥ śrutvā tūrṇaṃ niṣkalmaṣo'bhavat || 48 ||
[Analyze grammar]

ajñānaṃ vigataṃ rājño moho naṣṭo'bhavattadā |
naṣṭo rāgo nijaślāghāviṣayo viramo'bhavat || 49 ||
[Analyze grammar]

mithyābhimānanāśena prakāśo'sya vyajāyata |
kathāyāḥ śravaṇecchā ca darśanecchā harestathā || 50 ||
[Analyze grammar]

kālamṛtyujarāvyādhināśecchā ca vyajāyata |
vairāgyaścā'bhavattasya nāśaśīlāccharīrataḥ || 51 ||
[Analyze grammar]

vivekaṃ prāptavān rājā śrutvā mṛṣāpraśaṃsanam |
aho'yaṃ jāyamāno me kurute yatpraśaṃsanam || 52 ||
[Analyze grammar]

tadaṃśo'pi mayi nāsti mayi śaktirna vidyate |
vidyate naiva bhaktiśca nārāyaṇabalaṃ na ca || 53 ||
[Analyze grammar]

kālapāśasya yogyo'haṃ mariṣyāmi kṣaṇāntare |
kīṭavadvartamāno'smi sṛṣṭau me gaṇanā'sti na || 94 ||
[Analyze grammar]

nā'haṃ mṛtyuvihīno'smi kālasya kavalo'smyapi |
māyāyāṃ vartamāno'smi mokṣe naiva sthito'smi ca || 55 ||
[Analyze grammar]

cintayāmi na cātmānaṃ na brahma na narāyaṇam |
na pālayāmi satyaṃ ca mithyāyāṃ saṃrato'smi ca || 96 ||
[Analyze grammar]

na varte'haṃ sādhuvacca kutastaraṃ tu kṛṣṇavat |
khaṇḍarājo'pi naivā'smi sārvabhaumaḥ kutastaraḥ || 57 ||
[Analyze grammar]

nā''jñāyāṃ mama deho'sti devādyāstu kutastarāḥ |
durguṇo'haṃ sadā cā'smi sadguṇastu kutastaraḥ || 58 ||
[Analyze grammar]

bāliśo'haṃ pramūrkho'haṃ mṛṣākīrtipriyo'smyaham |
māyājāle vicitto'haṃ pramattonmattavattathā || 55 ||
[Analyze grammar]

aho nārāyaṇaḥ kṛṣṇaḥ smaryate na mayā hariḥ |
icchāmi bhavituṃ nārāyaṇatulyo mṛṣāśravaḥ || 60 ||
[Analyze grammar]

pāpaṃ karomi satataṃ pāpātmā kṛṣṇaśatruvat |
mahāpāpyatipāpātmā kārayāmi praśaṃsanam || 61 ||
[Analyze grammar]

nāsti pūgīphalaṃ haste vāñcchāmi śevadhīśatām |
nirmalaṃ hṛdayaṃ nāsti samicchāmi sureśatām || 32 ||
[Analyze grammar]

malinaṃ sarvathā varṣma manye śivādhikaṃ khalaḥ |
kīdṛśo'haṃ paśuśreṣṭho'dhamo mithyābhimānavān || 63 ||
[Analyze grammar]

dhanyo'yaṃ jayamāno hi bhakto'smi paramātmanaḥ |
mama mokṣakaraścāsmi guruścāpyasti me'dhunā || 64 ||
[Analyze grammar]

praśaṃsāmiṣato yenā''hitaṃ jñānaṃ mayi dhruvam |
vivekaścāhitastena mṛṣāgarvavināśakṛt || 65 ||
[Analyze grammar]

smāritā devatāḥ sarvāḥ smāritaḥ śrīnarāyaṇaḥ |
smāritā śrīsaṃhitāyāḥ kathā pāpavimocinī || 66 ||
[Analyze grammar]

avaśyaṃ pāpanāśārthaṃ gacchāmi tatkathāsthalam |
pāvanīṃ sādhutāṃ labdhvā kariṣye bhajanaṃ hareḥ || 67 ||
[Analyze grammar]

tariṣyāmi bhavābdhiṃ ca kariṣye svātmamokṣaṇam |
mṛṣāpāpaṃ kṣālayiṣye grahīṣye satyavartanam || 68 ||
[Analyze grammar]

nāmaśravaṇamātreṇa hṛdayaṃ pūtatāṃ gatam |
tatkathāśravaṇāt kiṃ kiṃ syānme śreya uttamam || 69 ||
[Analyze grammar]

jayamāno jayatveva me vivekaprado guruḥ |
vandakā vandinaḥ santu tādṛśā mokṣadarśakāḥ || 70 ||
[Analyze grammar]

ajñānahārakā santu na santu śaṃkhavādinaḥ |
mithyāgālaphaṭā mā ca santu santu ṛtaṃvadāḥ || 71 ||
[Analyze grammar]

vicāryetthaṃ nṛpaḥ prāha śiṣyavad bandinaṃ gurum |
aho vivekadānena tārito'haṃ tvayā gṛhe || 72 ||
[Analyze grammar]

praśaṃsā yā tvayā proktā śrutā mayā'tirāgiṇā |
śrutottaraṃ mama naṣṭo rāgastṛṣṇā layaṃ gatā || 73 ||
[Analyze grammar]

mṛṣā satyaṃ ca yattattvaṃ prakāśitaṃ tu me hṛdi |
dāso'smi te gurustvaṃ ca saṃsāroddhārakṛnmama || 74 ||
[Analyze grammar]

vada me kva haristvāste kṛṣṇanārāyaṇaḥ prabhuḥ |
kathā kva vartate lakṣmīnārāyaṇīyasaṃbhavā || 75 ||
[Analyze grammar]

śravaṇecchā vartate me mṛṣapāpaṃ vyapohitum |
mokṣecchā vartate bandin naya yatra kathāmṛtam || 76 ||
[Analyze grammar]

ityevaṃ vadatastasya nṛpaterdarśanaṃ hareḥ |
ajāyata prakāśe svahṛdaye paramātmanaḥ || 77 ||
[Analyze grammar]

kṛṣṇanārāyaṇastūrṇaṃ pradarśya rūpamātmanaḥ |
tirobhavaddhi hṛdye vṛttīrākarṣayan drutam || 78 ||
[Analyze grammar]

mūrtidarśanamātreṇa rājā paravaśo'bhavat |
nanarta bahudhā tatra dehabhānavivarjitaḥ || 79 ||
[Analyze grammar]

agāyata harikṛṣṇakṛṣṇanārāyaṇaprabhum |
satālagālavādyena kṛṣṇakṛṣṇa hare hare || 80 ||
[Analyze grammar]

jayamāno'pi tenaiva sārdhaṃ saṃkīrtanaṃ vyadhāt |
pramodasaṃbhṛtaścāpi rājñā saha nanarta ha || 81 ||
[Analyze grammar]

aho badrīpriye kṛṣṇanārāyaṇasya vai kṛpā |
kathākṛṣṇapraśaṃsābhiḥ kṛṣṇaścopasthito'bhavat || 82 ||
[Analyze grammar]

evaṃ muhūrtamātraṃ tau nṛtyaṃ gītaṃ pracakratuḥ |
tataḥ śāntau sukhānandabhṛtau virematuḥ kṣaṇam || 83 ||
[Analyze grammar]

parasparaṃ ca kathayāmāsatuḥ pārameśvaram |
darśanaṃ ca mahānandaṃ mahāsaubhāgyamātmanoḥ || 84 ||
[Analyze grammar]

śuśruvuścā'nyamanujā narā nāryastadā gṛhe |
āyātā ye mahāścaryaparā draṣṭaṃ nṛpaṃ tadā || 85 ||
[Analyze grammar]

rājā bandī bandipatnī bandiputrāstathā striyaḥ |
putryaśca bāndhavāścāpi śarkarānagaraṃ prati || 86 ||
[Analyze grammar]

gantuṃ sajjā babhūvuste nṛpo rājñī ca tatsutāḥ |
putryo rājñyāstathā lokāḥ prajā nāryo narā api || 87 ||
[Analyze grammar]

sahasraśo mānavāste śarkarānagaraṃ prati |
gantuṃ sajjā babhūvuścā'mātyapradhānakarmiṇaḥ || 88 ||
[Analyze grammar]

dāsyo dāsāḥ karmacārā bhaṭāḥ saṃrakṣakāstathā |
gajavāhanasaṃyuktā aśvavārāśca niryayuḥ || 89 ||
[Analyze grammar]

bahusvarṇaṃ dhanaṃ dhānyaṃ puṣkalaṃ saha jagṛhuḥ |
dānayogyā'mbarapātrabhūṣākambalakānapi || 90 ||
[Analyze grammar]

sotsavā bahavo lokā halahaleti vādinaḥ |
niryayuste tīrthayātrākṛte kathāsthalīṃ prati || 91 ||
[Analyze grammar]

bhajanaṃ cakrire mārge mahodyānamupāyayuḥ |
kathāmaṇḍapasānnidhye sahasraśastu te janāḥ || 92 ||
[Analyze grammar]

mahodyāne nivāsāṃśca yathāyogyaṃ pracakrire |
snātvā tīrthajale devān prapūjya maṇḍapaṃ prati || 93 ||
[Analyze grammar]

yayuste pūjanaṃ cakruḥ saṃhitāyāḥ kathottare |
vyāsasya pūjanaṃ cakrurlomaśasya satāṃ tathā || 94 ||
[Analyze grammar]

ārārtrikaṃ pracakruścopadā nyadhuḥ purastadā |
vyāsādyāḥ svāgataṃ cakrurdaduḥ prasādabhojanam || 95 ||
[Analyze grammar]

atha rājādayaḥ sarve yayurnivāsamutsukāḥ |
prātaḥ sarve samāgatya vyāsāttathaiva lomaśāt || 96 ||
[Analyze grammar]

mantraṃ dhunyaṃ srajaṃ caiva jagṛhustaulasīṃ mudā |
vaiṣṇavāste tato jātāḥ pāvanāḥ śaraṇāgatāḥ || 97 ||
[Analyze grammar]

śuśruvuste kathāṃ nityaṃ pupūjurvyāsamanvaham |
ṛṣīn sādhūn satīḥ sādhvīḥ siṣevire hariṃ prabhum || 98 ||
[Analyze grammar]

bhejire paramātmānaṃ bālakṛṣṇaṃ narāyaṇam |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 99 ||
[Analyze grammar]

cakrire sarvadā dhunyaṃ prasādaṃ ca jalāmṛtam |
sarve bubhujire bālavṛddhayuvajanāḥ sadā || 100 ||
[Analyze grammar]

tena jātāḥ pāvanāste kṣapitāghaughasañcayāḥ |
sāttvatāḥ paramāsteṣāṃ māsānte kṛṣṇa āyayau || 101 ||
[Analyze grammar]

prabhurnārāyaṇo divyamūrtirvimānamāsthitaḥ |
sarveṣāṃ paśyatāṃ bhūmāvavātatāra cāmbarāt || 102 ||
[Analyze grammar]

jalaṃ cikṣepa paritasteṣāmupari gopajaḥ |
sarve divyadṛśo jātā bhālayāmāsuracyutam || 103 ||
[Analyze grammar]

uktā bhagavatā gantuṃ nṛpādyāścā'kṣaraṃ padam |
sahasrādhijanāḥ sajjā babhūvurgantumakṣaram || 104 ||
[Analyze grammar]

divyān dehān vidhāyaiva nītvā vimānake ca tān |
śeṣāṃstyaktvā kṛṣṇanārāyaṇo'kṣaraṃ jagāma ha || 109 ||
[Analyze grammar]

jyeṣṭhakṛṣṇasya pañcamyāṃ ninye tānakṣaraṃ hariḥ |
mahāścaryamidaṃ jātaṃ khyātaṃ sarvaṃ vyajāyata || 106 ||
[Analyze grammar]

badrike śeṣavargāstu mahābhāgavatottamāḥ |
kathāṃ śrutvā yayurnaijaṃ dveṣarāgajayaṃ puram || 107 ||
[Analyze grammar]

te'pi kālena govindaṃ bhajitvā cā'kṣaraṃ yayuḥ |
paṭhanācchravaṇādasya bhuktirmuktirdivaṃ milet || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne jayamānākhyabandijanasya stavanena prāptavairāgyavivekasya vajravikramanṛpatestatprajānāṃ ca kathāśravaṇādibhirmokṣaṇamityādinirūpaṇanāmā trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 73

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: