Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ pāpavināśinīm |
karāñcanīpure tvabdhitaṭe sindhumukhe purā || 1 ||
[Analyze grammar]

yavasandhābhidhaḥ kaścid dhenukhādakaghātakī |
nyavasanmāṃsamadirāmatsvādano'tihiṃsakaḥ || 2 ||
[Analyze grammar]

śaśān kapīn varāhāṃśca hariṇān vanapakṣiṇaḥ |
yādāṃsi cāpi hiṃsitvā gavayā'joraṇānapi || 3 ||
[Analyze grammar]

sakuṭumbaḥ pācayitvā vikrīṇāti ca khādati |
evaṃ pāpasamācāraḥ sadā pāpaparāyaṇaḥ || 4 ||
[Analyze grammar]

kukkuṭādaḥ kukkuṭāṇḍarasabhakṣaṇakārakaḥ |
bhraṣṭadeho bhraṣṭakarmā yavasandhīyajātijaḥ || 5 ||
[Analyze grammar]

yavasandhābhidho vārtāṃ śuśrāva nāvikānanāt |
śarkarānagare tatra saṃhitāyāḥ kathā śubhā || 6 ||
[Analyze grammar]

jāyate mokṣadā sarvapāpānāṃ kṣālinī tviti |
jāyante divyadehāśca śrotāro brahmalokagāḥ || 7 ||
[Analyze grammar]

sarvapāpāni bhagavān śaraṇyo bhaktavatsalaḥ |
śaraṇāgatabhaktasya kṣamate'rpayate divam || 8 ||
[Analyze grammar]

hiṃsakā bahavastena tāritāḥ strīnarā api |
tatrāste lomaśarṣiśca svataḥprakāśa īśitā || 9 ||
[Analyze grammar]

tathā santaḥ sādhavaśca sādhvyo viprarṣayo'pi ca |
yeṣāṃ vai darśanāt prasevanāt prasādanāttathā || 10 ||
[Analyze grammar]

śāśvatī jāyate muktirvimānena gatiḥ parā |
naitādṛśo hi samayaḥ punarasmān miliṣyati || 11 ||
[Analyze grammar]

pāpanāśakaraḥ śuddho'nāyāsamokṣaṇapradaḥ |
yavasandho badrike saṃśuśrāvaitāṃ giraṃ śubhām || 12 ||
[Analyze grammar]

mumukṣā'syā'bhavattūrṇaṃ pāpanāśāya tatkṣaṇam |
mayā pāpānyanantāni kṛtāni ghātanāni vai || 13 ||
[Analyze grammar]

teṣāṃ na syāddhi nistāro vinā divyajanāśrayam |
ete naukādharāḥ sarve vadanti ṛtameva tat || 14 ||
[Analyze grammar]

prayāmi śarkarāpuryāmaghāni kṣapayāmi ca |
yadi pāpavināśo me bahuhatyāghanāśanam || 15 ||
[Analyze grammar]

tadā tasmāduttamaṃ me kimatra pariśiṣyate |
karmaṇāṃ cet kṛtānāṃ tu bhūmāvatra nivartanam || 16 ||
[Analyze grammar]

kimasmādaparaṃ sādhyaṃ kartavyaṃ me'vaśiṣyate |
avaśyaṃ tatra gantavyaṃ prāṇamātraṃ tu yatra vai || 17 ||
[Analyze grammar]

avaśyaṃ tatra vastavyaṃ yatra syācchāntirātmanaḥ |
avaśyaṃ tatra dātavyaṃ yatroptaṃ phaladaṃ bhavet || 18 ||
[Analyze grammar]

avaśyaṃ tatra suptavyaṃ yatra nirbhīkatā bhavet |
avaśyaṃ tatra martavyaṃ yatrānandastu śāśvataḥ || 19 ||
[Analyze grammar]

yadi gacchāmi tatraiva saṃhitāyāḥ kathārthakaḥ |
pāpanāśo bhavenme ced gantavyaṃ mokṣameva ha || 20 ||
[Analyze grammar]

punarāvartanaṃ naiva karāñcanīpuraṃ prati |
rocate me pāpakarma naiva naiva ca naiva ca || 21 ||
[Analyze grammar]

kuṭumbasahito yāsye śarkarānagaraṃ prati |
mahatyā naukayā yantragantryā yāsyāmi satvaram || 22 ||
[Analyze grammar]

vicāryetthaṃ yavasandhaḥ patnīṃ nāmnā majāvalīm |
jagāda mānasaṃ sarvaṃ saṃkalpitaṃ śubhāvaham || 23 ||
[Analyze grammar]

sāpi dhanyaṃ nijabhāgyaṃ mene deśāvalokanam |
puṇyāvalokanaṃ cāpi mahotsavapralokanam || 24 ||
[Analyze grammar]

mokṣāvalokanaṃ mene śreṣṭhaṃ hiṃsādyapekṣayā |
badrike sā sammatā'bhūt putrāḥ putryastathāvidhāḥ || 25 ||
[Analyze grammar]

ekaviṃśatisaṃkhyāste kuṭumbino drutaṃ tataḥ |
dhanaṃ dravyaṃ bhūṣaṇānyambarāṇi bhojanānyapi || 26 ||
[Analyze grammar]

gṛhayogyānyauṣadhāni veṣavārāṇi yānyapi |
dehādisādhanakāni pātrāṇyāvaśyakāni ca || 27 ||
[Analyze grammar]

peṭikā copakaraṇaṃ śavayādyaṃ te samutsukāḥ |
ninyire sarvamevāpi yogyaṃ yātrādi yaddhitam || 28 ||
[Analyze grammar]

naukayā yantravegābhigamayitryābdhitīrake |
yayuragre sindhumukhe tato nadyāṃ tu naukayā || 29 ||
[Analyze grammar]

tayaiva sahasā sarve pratipūraṃ yayurmudā |
prāpuḥ śrīśarkarābhūmiṃ snātvā sindhujale tu te || 30 ||
[Analyze grammar]

nītvopadāḥ prajagmuste kathāmaṇḍapamuttamam |
śuśruvuste kathāṃ ramyāṃ sarvapātakanāśinīm || 31 ||
[Analyze grammar]

kathānte vācakaṃ sarve pupūjurvastubhiḥ śubhaiḥ |
lomaśaṃ ca tathā sādhūn praṇemuste tataḥ param || 32 ||
[Analyze grammar]

prārthanāṃ cakrire pāpamokṣārthinīṃ śubhāvahām |
lomaśaśca tadā tebhyo dadau śrībrahmakūrcakam || 33 ||
[Analyze grammar]

vrataṃ ca pañcagavyaṃ ca tathā śrīkṛṣṇanāma ca |
mantraṃ dhunyaṃ bhajanaṃ ca dadau pādāmṛtaṃ tathā || 34 ||
[Analyze grammar]

prasādānnaṃ dadau tebhyaḥ pāpanāśanahetave |
te'pi sarve'tibhāvena cakhadurannamuttamam || 35 ||
[Analyze grammar]

papurvāri vrataṃ cakruḥ kathāśravaṇamācaran |
māsānte pāvanā jātāḥ sarve vigatakalmaṣāḥ || 36 ||
[Analyze grammar]

bhāvanānukūla eṣāmāyuṣyānto'bhavattathā |
dvādaśyāṃ caitrakṛṣṇasya madhyāhne kṛtabhojanāḥ || 37 ||
[Analyze grammar]

sarve te tu niṣedurvai vāsagṛhāṃgaṇe tadā |
akasmāccāgataṃ divyaṃ vimānamambarāt tataḥ || 38 ||
[Analyze grammar]

vimānataijasā spṛṣṭāḥ sarve mūrchāṃ prapedire |
caturbhujo haristeṣāṃ gocaro'pi tadā'bhavat || 39 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīmādhavīśvaraḥ |
tān kṛtvā divyadehāṃśca tyājayitvā śavāni ha || 40 ||
[Analyze grammar]

ninye vimānagān kṛtvā naijaṃ dhāmā'kṣaraṃ śubham |
āścaryaṃ paramaṃ dṛṣṭvā maharṣayo'pi vai tadā || 41 ||
[Analyze grammar]

praśasaṃsuḥ priyakṛṣṇanārāyaṇaṃ dayānidhim |
praśasaṃsuśca tān sarvān śaraṇāgatamānavān || 42 ||
[Analyze grammar]

mahāpāpān pāpaśūnyān śaśaṃsurbhaktisaṃbhṛtān |
aho'saṃkhyā'ghakartṝṇāmapi śrībhagavānhariḥ || 43 ||
[Analyze grammar]

kṛpayā cā'nivartinyā karoti mokṣaṇaṃ param |
dhanyo nārāyaṇaḥ kṛṣṇo dhanyāste mokṣabhāginaḥ || 44 ||
[Analyze grammar]

dhanyaṃ śārkaranagaraṃ kathā dhanyā pramuktidā |
badrike evamevā'nye muktiṃ tatra hi lebhire || 45 ||
[Analyze grammar]

paṭhanācchravaṇādasya cintanādaghamokṣaṇam |
bhuktirmuktirbhaveccāpi tathā syācchāśvatī gatiḥ || 46 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne karāñcanīpurīsthasya sadāhatyākarasya yavasandhasya sakuṭumbasya saṃhitākathāśravaṇena mokṣaṇamityādinirūpaṇanāmā'ṣṭapañcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 58

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: