Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badripriye devi kathāṃ ṣaṇḍhavrajasya tu |
ṣaṇḍhavrajābhidhaḥ ṣaṇḍho'bhavacchrīśarkarāpure || 1 ||
[Analyze grammar]

śataṣaṇḍhaguruḥ so'yaṃ bahucarāptadīkṣaṇaḥ |
nārīveṣadharo naiva strīliṅgo na pulliṅgakaḥ || 2 ||
[Analyze grammar]

kāmadhātuvihīno'pi vāsanākāmasaṃbhṛtaḥ |
vartate dīkṣitaḥ ṣaṇḍho ṣāṇḍhīdīkṣānvitaḥ sadā || 3 ||
[Analyze grammar]

bhikṣayā jauvanaṃ naijaṃ rājavṛttyā tu sarvathā |
tathā'nyakliṣṭavṛttyā'pi nirvahatyeva sarvadā || 4 ||
[Analyze grammar]

māhātmyaṃ taiḥ śrutaṃ tatra kathāyā mokṣadaṃ śubham |
janebhyo mānavebhyaśca sarvapāpavināśakam || 5 ||
[Analyze grammar]

punarjanmā'darśanaṃ ca kathāśravaṇato bhavet |
pūrvapāpāni sarvāṇi naśyantyeva na saṃśayaḥ || 6 ||
[Analyze grammar]

bhasmībhavanti cānyāni hyetajjanmārjitānyapi |
api mānavajanmā yaḥ kathāṃ naiva śṛṇoti ca || 7 ||
[Analyze grammar]

ātmamokṣaṃ nā''rjayati sa ṣaṇḍhaḥ paśureva saḥ |
api rājā dhanī śreṣṭhī prajāpālaḥ prajāgragaḥ || 8 ||
[Analyze grammar]

tathāpyātmakṛte mokṣaṃ kuryānna sa tu gokharaḥ |
api ṣaṇḍhaḥ paśuḥ pakṣī nārī pramatta ityapi || 9 ||
[Analyze grammar]

ātmaśreyaḥkaraḥ śreṣṭhaḥ śvapaco'pi śaṭho'pi ca |
mokṣaḥ sādhyaḥ paraṃśreyaḥ puruṣārthaḥ paraḥ sa vai || 10 ||
[Analyze grammar]

sādhaneṣu samasteṣu satsu satsu sthiteṣu ca |
mokṣo na sādhito yena sa kīṭaḥ sūkaro'pi saḥ || 11 ||
[Analyze grammar]

dharmārthakāmamokṣā vai puruṣārthā bhavanti hi |
dharmamarthaṃ ca kāmaṃ ca prapālyā'pi yathocitān || 12 ||
[Analyze grammar]

ante tyaktvā bandhakṛto mokṣamicchanti mānavāḥ |
maharṣayaḥ pūrvajāste tathā kurvanti nānyathā || 13 ||
[Analyze grammar]

anye'pi cātmavettāraḥ pravartante kramāttathā |
sanyāsinastu tāṃstyaktvā mokṣamicchanti sādhavaḥ || 14 ||
[Analyze grammar]

rājāno'pi vanaṃ prāpya kāmaṃ dagdhvā tapaḥparāḥ |
niṣkāmāḥ samprajāyante mokṣaṃ prayānti vai tataḥ || 15 ||
[Analyze grammar]

dhāturdoṣamayaścāste vāsanānāṃ pravartakaḥ |
sa cennaiva bhavatyeva dehe sā tu kṛpā prabhoḥ || 16 ||
[Analyze grammar]

evaṃ matvā hariṃ śritvā sādhuṃ natvā pramokṣaṇam |
prasevya satpuruṣāṃśca guruṃ bhaktyā prasādya ca || 17 ||
[Analyze grammar]

arpayitvā samastaṃ svaṃ cātmānaṃ gurave'pi ca |
kṛtvā māyāpāśahīnaṃ nirmalaṃ vāsanojjhitam || 18 ||
[Analyze grammar]

divyabhāvaṃ divyadṛṣṭiṃ divyaṃ kṛtvā samastakam |
kṛṣṇavimānamāruhya gantavyaṃ paramaṃ padam || 19 ||
[Analyze grammar]

dāso bhūtvā harerdāsī vaikuṇṭhe kṛṣṇavartinī |
goloke cā'mṛte cāvyākṛte brahmanivāsane || 20 ||
[Analyze grammar]

śrīpure bhagavaddhāmni tvāsvādayeddhareḥ rasam |
aśnuvīta sadā kṛṣṇanārāyaṇaprasādakam || 21 ||
[Analyze grammar]

sa evaṃ prāptakaivalyo naro vā yoṣideva vā |
ṣaṇḍho vā tiryagevāpi sa eva puruṣo mataḥ || 22 ||
[Analyze grammar]

puruṣārtho mahān mokṣo yastena prasādhitaḥ |
arthavān puruṣo loke puruṣasyā'rtha ityapi || 23 ||
[Analyze grammar]

mitho vai vartate saṃsargastayoḥ sārthakaḥ sadā |
evaṃ naiva vijānāti pumarthānna tanotyapi || 24 ||
[Analyze grammar]

vṛthā puruṣagarvāḍhyaḥ ṣaṇḍhaḥ sa naiva saṃśayaḥ |
ṣaṇḍhatā sā sadā tyājyā māyayā nirmitā purā || 25 ||
[Analyze grammar]

jīvānāṃ mokṣamārgādvai pātinī cātmaghātinī |
sevyāḥ santaḥ kathāḥ śravyāḥ prāptavyaḥ śrīpatīśvaraḥ || 26 ||
[Analyze grammar]

parihāryaṃ punarjanma ṣaṇḍhākhyaṃ taruṣaṇḍavat |
putrapautrādisampanno yadi mokṣaṃ pravindati || 27 ||
[Analyze grammar]

vṛkṣaṣaṇḍasvarūpaḥ saḥ sāṇḍo'pi ṣaṇḍha eva saḥ |
vicāryetthaṃ badrike te ṣaṇḍhā gurusamanvitāḥ || 28 ||
[Analyze grammar]

ṣaṇḍhavrajaṃ puraskṛtya kalyāṇārthamupasthitāḥ |
āyayuḥ śrīkathāsthānaṃ bhaktibhāvasamanvitāḥ || 29 ||
[Analyze grammar]

upadāśca kare kṛtvā pūjopasādhanānyapi |
kṛtasnānā śuddhimanto bhajantaḥ kṛṣṇamuttamam || 30 ||
[Analyze grammar]

kīrtayantaḥ svāmikṛṣṇamādhavīśrīnarāyaṇa |
nārīśvaranarāvāsabahucarādhiṣāyaṇa || 31 ||
[Analyze grammar]

evaṃ satālikaṃ gītaṃ gāyantaste kathāsthalam |
yayuḥ ṣaṇḍhāḥ samastā vai dūrānnemurhi maṇḍapam || 32 ||
[Analyze grammar]

vartulaṃ te tadā klṛptvā rāsalīlāṃ pracakrire |
rāsaṃ satālakaṃ sarve nārīveṣadharāstathā || 33 ||
[Analyze grammar]

sakūrdanaṃ sagītaṃ ca sabhramaṇaṃ pracakrire |
savādyaṃ savilāsaṃ ca sunarmākhyaṃ pracakrire || 34 ||
[Analyze grammar]

ekaḥ kṛṣṇo'bhavanmadhye vaṃśīdharo narāyaṇaḥ |
anyāḥ sarvā yoṣitaśca gopikā rāsamuttamam || 35 ||
[Analyze grammar]

vartulasthāśca khelādi darśayantyo vyadhuḥ śubham |
sabhyā rāsaṃ tu ṣaṇḍhānāṃ vīkṣyā''ścaryaṃ paraṃ gatāḥ || 36 ||
[Analyze grammar]

ṛṣayo munayaścāpi prajā rājā narāḥ striyaḥ |
prasannāścā'bhavaṃstatra phālgunasya site dale || 37 ||
[Analyze grammar]

pūrṇimāyāṃ tadā sāyaṃ kathānte sarvavaiṣṇavāḥ |
prasanno lomaśo jātaḥ svataḥprakāśako'pi ca || 38 ||
[Analyze grammar]

ṣaṇḍhāste lomaśaṃ natvā natvā śrīsaṃhitāṃ tathā |
brahmaprakāśaṃ natvā ca pūjāṃ cakrustadottamām || 39 ||
[Analyze grammar]

hārān haimān ratnanaddhān śubhaveṣān dadustadā |
svarṇarūpyādimudrāśca vastrapātrādi sandaduḥ || 40 ||
[Analyze grammar]

kuṃkumākṣatapuṣpādyaiḥ pupūjuḥ saṃhitāṃ tathā |
vyāsaṃ ca lomaśaṃ cāpi pupūjuste napuṃsakāḥ || 41 ||
[Analyze grammar]

ārārtrikaṃ pracakruśca tālīvādanapūrvakam |
mṛdaṃgakāṃsyavādyāḍhyaṃ ghurghurānṛtyaśobhitam || 42 ||
[Analyze grammar]

naivedyaṃ ca nyadhuḥ śreṣṭhaṃ pakvānnāni phalāni ca |
brahmaprakāśavyāsena haraye tatsamarpitam || 43 ||
[Analyze grammar]

prasādaśca salilaṃ ca tathā tāmbūlakānyapi |
tebhyo bhakṣyārthamevā'pi dattāni pāvanāni vai || 44 ||
[Analyze grammar]

te ṣaṇḍhāḥ prāpya rasikaṃ prasādaṃ ca jalāmṛtam |
phalaṃ ca bhakṣayāmāsuḥ papuḥ pādāmṛtaṃ tathā || 45 ||
[Analyze grammar]

tataste prārthayāmāsurlomaśaṃ pāvanaṃ munim |
ṣaṇḍhatāpāpanāśārthaṃ ṣaṇḍhatājanmanuttaye || 46 ||
[Analyze grammar]

ṣaṇḍhatāyā nivṛttyarthaṃ mokṣārthaṃ śuddhaye'pi ca |
dadau tebhyo lomaśastu mantraṃ ca bhajanaṃ tathā || 47 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 48 ||
[Analyze grammar]

bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa |
labdhvā mātraṃ nāmadhunyaṃ pāvanāste tadā'bhavan || 49 ||
[Analyze grammar]

nyūṣustatraiva te rātrau rāsagānaṃ pracakrire |
phālgunasyā'site cādyadine puṣpāvadolanam || 50 ||
[Analyze grammar]

utsavaṃ paramaṃ cakruste sarve tu kathottaram |
lakṣaśo mānavāścāpi puṣpadolāmahotsavam || 51 ||
[Analyze grammar]

pracakruḥ raṃganikṣepaiḥ kṛṣṇaṃ dolāsthitaṃ harim |
snapayāmāsuratyarthaṃ remuśca lakṣaśo janāḥ || 52 ||
[Analyze grammar]

narā nāryaḥ pṛthagbhūtāścakruḥ raṃgaprakhelanam |
evaṃ te vaiṣṇavā badri ṣaṇḍhā sarve'bhavaṃstataḥ || 53 ||
[Analyze grammar]

nityaṃ kathāṃ praśṛṇvanti kīrtayanti narāyaṇam |
mantraṃ jepuśca mālābhiḥ sevante ca sato janān || 54 ||
[Analyze grammar]

tīvrasaṃvegabhaktānāṃ gocaro bhagavān drutam |
jāyate'tha tu ṣaṇḍhānāṃ śīghraṃ prasannatāṃ gataḥ || 95 ||
[Analyze grammar]

caitre kṛṣṇe tu te ṣaṇḍhā ekādaśyā vrataṃ vyadhuḥ |
cakrurjāgaraṇaṃ sarve prātaḥ snātvā kathāmṛtam || 56 ||
[Analyze grammar]

papuste nityavat prātastato madhyāhnake tu te |
bhuktvā sabhāsthale gatvā niṣeduḥ sukhitāstadā || 57 ||
[Analyze grammar]

dhyānaṃ cakrurharestatra tāvat kṛṣṇanarāyaṇaḥ |
āyayau divyarūpeṇa vimānasthaḥ priyeśvaraḥ || 98 ||
[Analyze grammar]

uvāca tān yatheṣṭaṃ vai bhavantviṣṭasurūpiṇaḥ |
muktarūpaṃ tathā muktānikārūpaṃ yatheṣṭakam || 99 ||
[Analyze grammar]

yeṣāṃ yāsāṃ yadiṣṭaṃ tanmadicchayā'tra jāyatām |
badrike evamukte tu nārīṣaṇḍhastu yo'bhavat || 60 ||
[Analyze grammar]

muktānikādivyarūpaṃ prāptavān sarvathā pṛthak |
naraṣaṇḍhastu yasteṣu sa cāpto muktarūpatām || 61 ||
[Analyze grammar]

evaṃ divyasvarūpā vai muktā muktānikāḥ śubhāḥ |
abhavaṃstatra sahasā sarvābharaṇabhūṣitāḥ || 62 ||
[Analyze grammar]

tatastānavadattatra ṣaṇḍhavrajo'gramānavān |
bhūtvā divyasvarūpaśca bodhayāmāsa mānavān || 63 ||
[Analyze grammar]

ṣaṇḍhatvaṃ jāyate nāryā vighnakartryā ratikṣaṇe |
sapatnyā vighnakartryāśca dampatyorvighnayoṣitaḥ || 64 ||
[Analyze grammar]

svapatyurvighnakartryāśca paśūnāṃ pakṣiṇāṃ tathā |
yugalānāṃ vighnakartryāḥ ṣaṇḍhātvaṃ samajāyate || 61 ||
[Analyze grammar]

patiṃ tyaktvā'nyasaktāyāḥ ṣaṇḍhātvaṃ saṃprajāyate |
ratiṃ cā'sahamānāyā vidveṣiṇyāḥ striyāstathā || 66 ||
[Analyze grammar]

ābhicārikavetryāśca bhagabandhakayoṣitaḥ |
liṃgāpātanavetryāśca ṛtubhañjakayoṣitaḥ || 67 ||
[Analyze grammar]

ṣaṇḍhātvaṃ jāyate tasyā janmāntare ca janmani |
narasyāpi tathā tasya patnyakāmapradasya tu || 68 ||
[Analyze grammar]

viyonivartamānasya parabhāryāratasya ca |
vighnakarturyugalayoḥ kanyādidūṣakasya ca || 69 ||
[Analyze grammar]

agamyāgamakasyāpi vṛṣaṇocchedakasya ca |
liṃgādināśakasyāpi dehināṃ paśupakṣiṇām || 70 ||
[Analyze grammar]

ṣaṇḍhatvaṃ jāyate garbhahanturdhātukṣayasya ca |
kukarmakāriṇāṃ prāyaḥ ṣaṃḍhatvaṃ jāyate bhuvi || 71 ||
[Analyze grammar]

mahāpāpaṃ hi tatproktaṃ mānave janmani hyati |
puṃstvastrītvavihīnatvaṃ narakasyaiva rūpaṇam || 72 ||
[Analyze grammar]

tadgataṃ kṛpayā cādya kathāyāḥ śravaṇena naḥ |
muktātvaṃ cāpi muktatvaṃ labdhamasmābhiruttamam || 73 ||
[Analyze grammar]

patirlabdhaḥ parabrahmanārāyaṇaḥ priyeśvaraḥ |
amoghavīryo bhagavān brahmanandapradaḥ prabhuḥ || 74 ||
[Analyze grammar]

mā kurvantu striyo puṃso loke'tra kāmadūṣaṇam |
kāmavighnakṛtānāṃ vai narakaṃ gocaraṃ tviha || 75 ||
[Analyze grammar]

yeṣāmuddharaṇaṃ na syād vinā śrīvallabhaṃharim |
taṃ bhajantāṃ mahābhāgā narā nāryo bhayārditāḥ || 76 ||
[Analyze grammar]

svasvakukarmajālāni smṛtvā smṛtvā narāyaṇam |
yāntu śaraṇaṃ śrīkṛṣṇaṃ bhavantu divyavigrahāḥ || 77 ||
[Analyze grammar]

śāśvatānandamagnāśca prajāyantāṃ tadaṅkagāḥ |
vayaṃ snātvā tīrthajale pītvā kathāmṛtaṃ muhuḥ || 78 ||
[Analyze grammar]

bhuktvā kṛṣṇaprasādaṃ ca prāpya prasannatāṃ guroḥ |
bhaktyā labdhvā patiṃ kṛṣṇaṃ yāmo'kṣaraṃ paraṃ padam || 79 ||
[Analyze grammar]

bhūtvā divyasvarūpāḥ śrīkṛṣṇayogyāḥ sukhāśrayāḥ |
śāśvatānandasaṃmagnā bhavāmo rādhikāsamāḥ || 80 ||
[Analyze grammar]

ityuktvā badrike sarve muktarūpā narāḥ striyaḥ |
kṛṣṇājñayā svarṇayāne niṣeduścā'kṣaraṃ yayuḥ || 81 ||
[Analyze grammar]

tenaiva khalu dehena svena svena napuṃsakāḥ |
vivartamānakāyāste muktā divyāstadā'bhavan || 82 ||
[Analyze grammar]

abhūnnaiṣāṃ dehapātaḥ kāyākalpo vyajāyat |
śrīkṛṣṇasparśanenaiva muktā jātā napuṃsakāḥ || 83 ||
[Analyze grammar]

sarve ṣoḍaśavarṣā vai narā nāryaḥ sutaijasāḥ |
muktā muktānikāḥ sarve kṛṣṇarādhāramāsamāḥ || 84 ||
[Analyze grammar]

anyathākarturīśeśeśasya nārāyaṇasya tat |
sāmarthyaṃ cā'pratihataṃ prākāmyaṃ prakaṭībhavat || 85 ||
[Analyze grammar]

vyarājata manuṣyāṇāṃ hṛdaye tu kṛtāspadam |
camatkāro mahāneṣaḥ kathāyāṃ kṛṣṇadarśitaḥ || 86 ||
[Analyze grammar]

jaḍaṃ sacetanaṃ kuryād vidadhyāccetanaṃ jaḍam |
nārīṃ naraṃ vidadhyāt sa naraṃ nārīṃ vidhāpayet || 87 ||
[Analyze grammar]

naraṃ striyaṃ ca vā kuryādubhayaṃ tu napuṃsakam |
napuṃsakaṃ vidadhyādvā naraṃ nārīṃ ca pārṣadam || 88 ||
[Analyze grammar]

muktaṃ muktānikāṃ vāpi jaḍaṃ divyaṃ vidhāpayet |
māyāṃ kuryādakṣaraṃ so'kṣaraṃ kuryāttu prakṛtim || 89 ||
[Analyze grammar]

kuryāttattvānyatattvāni śūnyaṃ tattvātmakaṃ kriyāt |
tattvāt tattvāntaraṃ kuryādetāstu śaktayo hareḥ || 90 ||
[Analyze grammar]

anantaśaktiyuktasya vimānaṃ durgamaṃ sadā |
āścaryaṃ tatra nāstyeva sarvaṃ yadātmakaṃ yataḥ || 91 ||
[Analyze grammar]

badrike ca tataḥ śrutvā ṣaṇḍhānāṃ divyadehatām |
guptaṣaṇḍhāḥ striyaścāpi guptaṣaṇḍhā narā api || 92 ||
[Analyze grammar]

saṃhitāyāḥ sthalaṃ gatvā śaraṇāgatimāpnuvan |
mantraṃ ca bhajanaṃ dhunyaṃ lomaśājjagṛhurmudā || 93 ||
[Analyze grammar]

pakṣaṃ pakṣaṃ ca te kṛtvā bhajanaṃ śravaṇaṃ tathā |
dhyānaṃ sevāṃ pūjanaṃ ca prasādabhojanāśanam || 94 ||
[Analyze grammar]

bhūtvā pāpavihīnāśca śuddhātmāno vṛṣānvitāḥ |
supuṇyāḍhyāguptaprāptendriyāste tāstato'bhavan || 95 ||
[Analyze grammar]

kecana śrīhariṃ dhyātvā muktā bhūtvā'kṣaraṃ yayuḥ |
evaṃ ṣaṇḍhāḥ kṛṣṇanārāyaṇasya kṛpayā kṣitau || 96 ||
[Analyze grammar]

satyanarāḥ satyanāryaḥ satyamuktāstathā'bhavan |
satyamuktānikāścāpyabhavan śāśvatavigrahāḥ || 97 ||
[Analyze grammar]

aho kimatra duṣprāpaṃ yatra kṛṣṇakṛpālavaḥ |
aho kathāyā māhātmyaṃ badrike pārameśvaram || 98 ||
[Analyze grammar]

sarvaṃ niṣpāpatāṃ prāptaṃ yathā mokṣātmakaṃ jagat |
sarve videhamuktā vā jīvanmuktāstathā'thavā || 99 ||
[Analyze grammar]

śarkarāpattane jātāḥ śrīsaṃhitākathāśravāt |
paṭhanācchravaṇādasya bhuktimuktiḥ kare bhavet || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śarkarāpuravāsināṃ ṣaṇḍhavrajādiṣaṇḍhānāṃ saṃhitāśravaṇena pāpanirmuktiḥ śrīkṛṣṇanārāyaṇadarśanena taireva dehairdivyamuktānikātmakairakṣarapadasya prāptiśca tathā'nyaguptanapuṃsakānāṃ śaraṇāgatyā puṃstvastrītvādyabhivyañjakatā cetyādinirūpaṇanāmā saptapañcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 57

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: