Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāmanyāṃ supāvanīm |
śarkarānagare tatra tvekā''sīt kuṭṭanī sakhī || 1 ||
[Analyze grammar]

vārāṃganānāṃ maitryāḍhyā vyavāyināṃ niyojinī |
yoṣitāṃ yuvatīnāṃ kanyakānāṃ śaulanāśinī || 2 ||
[Analyze grammar]

nāmnā sā'naṅgavallīti yā sā nirdhanā hyati |
vyavāyayogalabdhena nirvāhaṃ prakaroti sā || 3 ||
[Analyze grammar]

pāpinī pāparūpā sā jānāti hyauṣadhānyapi |
jvaranāśakaraṃ cauṣṇyanāśakṛd roganāśakṛt || 4 ||
[Analyze grammar]

guptendriyādirogāṇāṃ tvauṣadhaṃ vetti sā sakhī |
garbhasrāvauṣadhaṃ bhrūṇaghātauṣadhaṃ ca vetyapi || 5 ||
[Analyze grammar]

ata eva vyavāyādau nirbhayā yogadāyinī |
pāpajñānavihīnā''sījjaḍā kāmātikāminī || 6 ||
[Analyze grammar]

svayaṃ duṣṭā parā duṣṭāḥ sampādayati karmaṇā |
evaṃ tayā tu bahvīnāmadhavānāṃ samudbhavāḥ || 7 ||
[Analyze grammar]

garbhā nipātitā bījanāśāścāpi kṛtā muhuḥ |
pakvabālā janmayogyā auṣadhairmāritā hyapi || 8 ||
[Analyze grammar]

evaṃ sā bālahatyā'ghā śuśrāva saṃhitākathām |
tayā jñātavatī pāpaṃ bālahatyādijaṃ mahat || 9 ||
[Analyze grammar]

duḥkhaṃ jñānavatī cāpi yāmyajaṃ duḥsahaṃ sakhī |
svasyā api pratigarbhaṃ patanaṃ daṇḍamulbaṇam || 10 ||
[Analyze grammar]

jñātvā śuśoca bahudhā pāpānnyavartatā'pi sā |
prāyaścittasya jijñāsāṃ cakāra sadgurostataḥ || 11 ||
[Analyze grammar]

ekadā śrīlomaśā'gre nivedayituṃ sā yayau |
kathānte lomaśaṃ gatvā pūjayitvā tu dīnavat || 12 ||
[Analyze grammar]

kṛtvā tu daṇḍavadyogyaṃ jagrāha caraṇau muneḥ |
pādaprakṣālanaṃ kṛtvā lomaśasya mahātmanaḥ || 13 ||
[Analyze grammar]

papau pādāmṛtaṃ sarvaṃ śiro dhṛtvā tu pādayoḥ |
jagāda kṛtya pāpādi sarvaṃ kapaṭavarjitam || 14 ||
[Analyze grammar]

kṛpālulomaśaḥ śrutvā brahmakūrcavrataṃ dadau |
palāśapatraprabhṛtikvāthaṃ ca pañcagavyakam || 15 ||
[Analyze grammar]

pātumājñāṃ dadau tasyai sā cakāra yathoditam |
māsānte sā śuddhadehā mantraṃ jagrāha lomaśāt || 16 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa || 17 ||
[Analyze grammar]

bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa |
mantramevaṃ bhajanaṃ ca jagrāha lomaśānmuneḥ || 18 ||
[Analyze grammar]

mālāśataṃ kṛṣṇanārāyeṇanāmnā'pyavartayat |
nityaṃ snātvā sindhunadyā jale pāti padāmṛtam || 19 ||
[Analyze grammar]

nityaṃ kṛṣṇaprasādaṃ ca bhakṣayatyeva bhāvataḥ |
sādhūnāṃ pātraśeṣaṃ ca bhakṣayatyapi pāvanam || 20 ||
[Analyze grammar]

sādhuvāseṣu nityaṃ sā mārjanaṃ pātramañjanam |
karoti sevanaṃ gatvā gātrasaṃvāhanaṃ satām || 21 ||
[Analyze grammar]

dhūlibhirmārjitābhiścoddhūlanaṃ nijavarṣmaṇi |
karoti bhāvato'naṅgavallikā pāpanuttaye || 22 ||
[Analyze grammar]

dhunyaṃ ca kīrtanaṃ nityaṃ karoti sadasi sthitā |
dadāti phalapuṣpādi saṃhitāvācakāya ca || 23 ||
[Analyze grammar]

śrīkṛṣṇāya satīsadbhyo lomaśāya mahātmane |
dhanaṃ tu ḍhabbukamātraṃ nitya dadāti cakriṇe || 24 ||
[Analyze grammar]

akṣatānāṃ nityamuṣṭiṃ vācakāya dadāti sā |
evaṃ kṛtavatī nityaṃ bhaktyā sā'naṅgavallikā || 25 ||
[Analyze grammar]

kathāṃ śuśrāva bahudhā sarvapāpaviśodhinīm |
sarvā'jñānaharāṃ dīrghatamoghnīṃ jñānadāyinīm || 26 ||
[Analyze grammar]

māsaścāsyā vyatīyāya kathāsevādikarmabhiḥ |
sā dadarśa tataḥ svapne prabhuṃ kṛṣṇaṃ samāgatam || 27 ||
[Analyze grammar]

spṛśantaṃ svāṃ hasantaṃ svāṃ hāsayantaṃ śriyaḥ patim |
vadantaṃ svāṃ viśuddhā'si nayantaṃ svāṃ nijaṃ prati || 28 ||
[Analyze grammar]

kṣaṇamevaṃ pradarśyaiva bhagavān mādhavīpatiḥ |
adṛśyatāṃ yayau sā'pi jajāgāra samutsukā || 29 ||
[Analyze grammar]

utthāya sahasā brāhme muhūrte tu nijālaye |
tūrṇaṃ sā paritaḥ kṛṣṇaṃ mārgayāmāsa bhāminī || 30 ||
[Analyze grammar]

premavihvalatāṃ prāptā yadā labdhavatī na tam |
tadā mugdhā drutaṃ snātvā pūjāṃ kṛtvā parātmanaḥ || 31 ||
[Analyze grammar]

yayau tūrṇaṃ saṃhitāyāḥ pūjārthaṃ kuṃkumā'kṣataiḥ |
brāhme muhūrte nārīṇāṃ pravāhastumulaḥ prage || 32 ||
[Analyze grammar]

satataṃ saṃhitāyāstu pūjane vartate sadā |
tanmadhye sā gatā śīghraṃ dhyātvā svāpnaṃ priyaṃ prabhum || 33 ||
[Analyze grammar]

pūjayitvā tatastūrṇaṃ samutsukā tu lomaśam |
gatvā jagāda sarvaṃ tat prasannamānasā sakhī || 34 ||
[Analyze grammar]

śrutvā śrīlomaśaḥ prāha śuddhā tvaṃ bhaktiyoginī |
kṛṣṇaprasannatāṃ prāptā vartase'dya ramā yathā || 35 ||
[Analyze grammar]

bhava sajjā dhāma gantuṃ mokṣo te'tra bhaviṣyati |
sarvaṃ pāpaṃ gataṃ te'dya kṛṣṇo yadgocaro'bhavat || 36 ||
[Analyze grammar]

tataḥ sāpi jagādainaṃ guruṃ śrībadrike drutam |
sajjā'smi kintu bhagavannāste me hṛdi cintanam || 37 ||
[Analyze grammar]

mama yogena yā nāryo yuvatyo dhavavarjitāḥ |
garbhapātādidoṣāḍhyā bhrūṇūhatyānvitāstathā || 38 ||
[Analyze grammar]

tāsāṃ kalyāṇamicchāmi pāpanāśanapūrvakam |
kṛpā te'sti tathā cājñā kṛpāloste guroriha || 39 ||
[Analyze grammar]

tāḥ sarvāstvaccharaṇaṃ cānayāmīha pramuktaye |
vinā nārāyaṇaṃ kṛṣṇaṃ vinā ca sadguruṃ kvacit || 40 ||
[Analyze grammar]

pāpānāṃ naiva nistāro yoṣitāṃ syāt kadācana |
vinā vaiṣṇavabhaktānāṃ śaraṇaṃ naiva rakṣaṇam || 41 ||
[Analyze grammar]

vinā śrīkṛṣṇabhaktānāṃ sevanaṃ nā'ghamarṣaṇam |
vinā satāṃ prasādaṃ na pāpināṃ vāsanākṣayaḥ || 42 ||
[Analyze grammar]

vinā cetanatīrthaṃ na pāpātmanāṃ viśodhanam |
nārīṇāṃ durlabhā śuddhirguro loke'tra māyike || 43 ||
[Analyze grammar]

kāmakṣetre tu niṣkāmisatāṃ sevā hi śuddhidā |
yā nārī vāñchati śuddhiṃ muktiṃ brāhmīṃ paraṃ padam || 44 ||
[Analyze grammar]

tayā sevyā hareḥ santo niṣkāmāḥ kṛṣṇamūrtayaḥ |
satāṃ prasevayā kāmakrodhalobhādināśanam || 45 ||
[Analyze grammar]

vāsanānāṃ vināśaśca bhavenme vai yathā'bhavat |
tasmād guro samicchāmi matsakhīnāṃ viśodhanam || 46 ||
[Analyze grammar]

prāpte kṛṣṇe gurau divye tvātmamokṣaḥ puro mataḥ |
kṛṣṇagurvoḥ kṛpayā tu cātmīyānāṃ mato'pi saḥ || 47 ||
[Analyze grammar]

ātmanastāraṇe puṇyaṃ tato'yutaṃ parasya tu |
yoṣitāṃ tāraṇe tatra puṇyaṃ koṭiguṇaṃ matam || 48 ||
[Analyze grammar]

anāthānāṃ tāraṇe tu brahmāṇḍoddhārajaṃ hi tat |
anāthā yoṣito yāstā matpāśe patitā guro || 49 ||
[Analyze grammar]

yāvattāsāṃ tu noddhārastāvanme narakaṃ bhavet |
pātitasyodayaṃ kṛtvā kṣantvā'parādhamasya ca || 50 ||
[Analyze grammar]

nirṛṇaṃ tu nijaṃ kṛtvā tato gamyaṃ divaṃ sukham |
ityevaṃ me guro cāste matirnārīpramokṣiṇā || 51 ||
[Analyze grammar]

tāḥ sarvāstamasi sthāpya kathaṃ me mokṣaṇaṃ bhavet |
sakhītvaṃ tu tadevā'tra samalābho yadātmanoḥ || 52 ||
[Analyze grammar]

svārthamātrastu lābhādirnarakaṃ kapaṭānvitam |
tanmayā sarvathā tāsāṃ kartavyaṃ mokṣaṇaṃ prabho || 53 ||
[Analyze grammar]

punaḥ kṣaṇo divyagatirnāgamiṣyati sadguro |
ityuktvā sā virarāma badrike'naṅgavallarī || 54 ||
[Analyze grammar]

lomaśo'pi śubhaṃ matvā kṛpayā tāṃ jagāda ha |
yogyaṃ vadasi kalyāṇi śreṣṭhaṃ vicāryate tvayā || 55 ||
[Analyze grammar]

svārthasya sādhakaḥ prāṇī nārakī nātra saṃśayaḥ |
sa eva kākaḥ sarpaśca sūkaraḥ svārthasādhakaḥ || 56 ||
[Analyze grammar]

tvaṃ parārthaparā sādhvī dvayoḥ kalyāṇakāriṇī |
parakalyāṇakartryāstu svaṃ kalyāṇaṃ prajāyate || 57 ||
[Analyze grammar]

avaśyaṃ paralokāṃstvaṃ jitā'si copakāriṇī |
yatheṣṭaṃ vartamānā yā cāpi pāpātipāpinī || 58 ||
[Analyze grammar]

paropakāradharmā cet svargaṃ vindati sā satī |
paropakāraḥ puṇyārthaḥ parapīḍā tu pāpadā || 59 ||
[Analyze grammar]

parapīḍānāśayitrī mucyate duḥkhabandhanāt |
pareṣāṃ sukhado lokaḥ svarge loke mahīyate || 60 ||
[Analyze grammar]

avaśyaṃ cānaṅgavalli samānaya sakhījanān |
tābhyo mantraṃ pradāsye'tra dāsye nāmajapaṃ tathā || 61 ||
[Analyze grammar]

vrataṃ dāsye brahmakūrcaṃ kariṣye pāpanāśanam |
pāvanāstāḥ kariṣye'haṃ mokṣabhāgā viśuddhigāḥ || 62 ||
[Analyze grammar]

ityevaṃ badrike soktā lomaśena maharṣiṇā |
śarkarānagaraṃ tūrṇaṃ gatvā yatra ca yatra ca || 63 ||
[Analyze grammar]

yuvatyo dhavahīnāśca vyavāyavyavasāyikāḥ |
garbhapātabhrūṇahatyādoṣavatyo'bhavan pure || 64 ||
[Analyze grammar]

anaṅgavallīsaṃginyastāstāḥ sā'naṅgavallarī |
bodhayāmāsa pāpānāṃ nuttaye śreyase tathā || 65 ||
[Analyze grammar]

tāśca viśvāsamāpannā anaṅgavallikāyutāḥ |
snātvā pūjopasāmagrīrnītvā gurvagramāgatāḥ || 66 ||
[Analyze grammar]

yuvatyastāḥ śataṃ badri vidhavā garbhapātikāḥ |
kanyakāśca śataṃ garbhahantryo'pi yauvanānvitāḥ || 67 ||
[Analyze grammar]

āgatāḥ śrīlomaśāgre pāpabhayena śokitāḥ |
salajjā svasakhīvākyaviśvastā āyayurmunim || 68 ||
[Analyze grammar]

pādajalaṃ papuḥ sarvā lomaśasya tataḥ kathām |
śuśruvustāstato brahmakūrcaṃ vrata ca jagṛhuḥ || 69 ||
[Analyze grammar]

pūjāṃ tāḥ saṃhitāyāśca pracakrurvācakasya vai |
pradakṣiṇaṃ stutiṃ cakruḥ kṣamāṃ yayācire tataḥ || 70 ||
[Analyze grammar]

mantraṃ jagṛhurmunito nāmadhunyaṃ prajagṛhuḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 71 ||
[Analyze grammar]

kṛṣṇanārāyaṇa kṛṣṇanārāyaṇa narāyaṇa |
bālakṛṣṇā'nādikṛṣṇanārāyaṇa ramāyaṇa || 72 ||
[Analyze grammar]

evaṃ mantraṃ ca bhajanaṃ prāpya tathā samācaran |
snātvā tīrthe sadā tāśca śuśruvuḥ saṃhitākathām || 73 ||
[Analyze grammar]

evaṃ tāsu samastāsu vartamānāsu badrike |
pūtāsu jāyamānāsu satāṃ sevāparāsu ca || 74 ||
[Analyze grammar]

ājñāparāsu sarvāsu lomaśasya prasannatā |
abhavallomaśastābhyo dadau kṛṣṇaprasādajam || 75 ||
[Analyze grammar]

svabhuktaṃ phalamevā'pi miṣṭānnaṃ nijapātrajam |
sādhuprasādamāsādya bubhujire'tibhāvataḥ || 76 ||
[Analyze grammar]

tāvattāsāṃ śarīrebhyaḥ kṛṣṇāḥ kākā viniryayuḥ |
sarve te garbhahatyākhyā bhraṇūhatyāstathā'bhavan || 77 ||
[Analyze grammar]

uḍḍīyoḍḍīya cākāśe nipetuḥ sindhusāgare |
vināśaṃ sahasā prāpuḥ kākātmakānyaghāni vai || 78 ||
[Analyze grammar]

striyastāḥ śuddhatāṃ prāptā bhajanti sma narāyaṇam |
pārāyaṇaṃ bhāvabhinnāḥ śṛṇvantvekāgramānasāḥ || 79 ||
[Analyze grammar]

tāvadanagavallīṃ tu netuṃ kṛṣṇaḥ samāyayau |
phālgunasya tu pūrṇāyāṃ tithau kṛṣṇanarāyaṇaḥ || 80 ||
[Analyze grammar]

vimānenā''sthito bhūmāvanaṃgavallikāpuraḥ |
prāha tāṃ tu samāgantuṃ mokṣārthaṃ tu vimānake || 81 ||
[Analyze grammar]

tāvat sā dayayā prāha kṛṣṇanārāyaṇaprabho |
dve śate mama saṃginyaścaitāḥ striyo'ghabhājanāḥ || 82 ||
[Analyze grammar]

kathālomaśayogena niṣpāpā yadi santi cet |
netavyāstāstava dhāmā'kṣaraṃ divyā vidhāya tāḥ || 83 ||
[Analyze grammar]

nānyathā'haṃ kṛṣṇakānta mokṣamicchāmi caikalā |
uddhara tāḥ samastā vai tataścoddhara māmapi || 84 ||
[Analyze grammar]

śrutvā cātiprasanno'bhūd bālakṛṣṇaḥ prabheśvaraḥ |
kṛpālurbhagavānāhā'naṃgavalli śubhaṃ tava || 85 ||
[Analyze grammar]

yāḥ sarvā vidhavāstāstu neṣye me'kṣaramuttamam |
tvayā sākaṃ vimānena kariṣye kamalāsamāḥ || 86 ||
[Analyze grammar]

yāstu santi kanyakā vai tāsāṃ mokṣo'dhunā nahi |
tāḥ sarvāḥ svajanakasya gṛhe vasantu nirbhayāḥ || 87 ||
[Analyze grammar]

pūtā niṣpāpadehāstāḥ kṛpayā bhālitā mayā |
vivāhya tāśca gārhasthyamanubhūya tataḥ param || 88 ||
[Analyze grammar]

āyuṣo'nte mama dhāma cāyāsyanti na saṃśayaḥ |
ityuktvā śrīkṛṣṇanārāyaṇaḥ pasparśa pāṇinā || 89 ||
[Analyze grammar]

sarvāstāstatra tatkāle saṃhitāśravaṇā''sthitāḥ |
pāvayitvā samastāstā vidhavāstu śataṃ tadā || 90 ||
[Analyze grammar]

divyadehā vidhāyaiva vimāne sve'dhyarohayat |
kanyakāstu samājñāpya sthātuṃ pitṛgṛhe tadā || 91 ||
[Analyze grammar]

vimānena yayau kṛṣṇo dhāmākṣaraṃ nijaṃ mahat |
sarveṣāṃ paśyatāṃ badri sā'naṃgavallikā hyapi || 92 ||
[Analyze grammar]

divyadehā'bhavattūrṇaṃ divyā divyavibhūṣitā |
vimānaṃ samadhiruhya yayau dhāmā'kṣaraṃ hareḥ || 93 ||
[Analyze grammar]

jayakāro mahānāsīt puṣpavṛṣṭirabhūttadā |
adhamoddhārake kṛṣṇe māhātmyamatulaṃ hyabhūt || 94 ||
[Analyze grammar]

badrike garbhaghātinyaḥ kathāśravaṇamātrataḥ |
pūtatāṃ tā gatāḥ sarvā gurorbalātpramocitāḥ || 95 ||
[Analyze grammar]

aho balaṃ guroḥ śreṣṭhatamaṃ śrībhagavānapi |
yadagre nirbalo bhūtvā karoti sadgurorvacaḥ || 96 ||
[Analyze grammar]

vīkṣya śrutvā tu māhātmyaṃ vyavāyadoṣanāśakam |
anyā api tadā nāryaḥ kṛṣṇāśrayaṃ vyadhurmudā || 97 ||
[Analyze grammar]

svadoṣān kṣapayāmāsurananyabhaktitatparāḥ |
mantraṃ tā raṭayāmāsurnāmakīrtanamāvyadhuḥ || 98 ||
[Analyze grammar]

satāṃ sevāṃ pracakruśca dānapuṇyaṃ pracakrire |
prapattiṃ jagṛhuścāpi pavitratvaṃ prapedire || 99 ||
[Analyze grammar]

divyabhāvāḥ śīlaparā dharmadārḍhyāstato'bhavana |
anādiśrīkṛṣṇanārāyaṇabhaktiyutāḥ sadā || 100 ||
[Analyze grammar]

evaṃ śrībadrike devi prabhuḥkṛṣṇo hariḥ svayam |
cakāra mokṣaṇaṃ tāsāṃ prāptakāle dayānidhiḥ || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
guṇagrāhād vartanācca svargo mokṣo bhaved dhruvaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śarkarāpuravāsinyāḥ vyavāyakārayitryā garbhrabhrūṇabālaghātinyā anaṃgavallaryāḥ tatsakhīśatadvayasyāpi ca saṃhitāśravaṇādinā mantravratasevābhiśca pāpanirmuktirmokṣaṇaṃ cetyādinirūpaṇanāmā ṣaṭpañcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 56

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: