Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye tatra śarkarākhye supattane |
rāyaharermandire tu mahodyānasumaṇḍite || 1 ||
[Analyze grammar]

kathāśālāsthale pārāyaṇaṃ vatsaravartanam |
koṭirāyo nṛpo rāyahareḥ śreyo'bhilabdhaye || 2 ||
[Analyze grammar]

yojayāmāsa vai sa māse tvāṣāḍhaikādaśīdine |
āditaścāhvayāmāsa dūtaiḥ sādhūṃśca bhūsurān || 3 ||
[Analyze grammar]

vyāsān prapāṭhakāṃścāpi jāpakāṃśca sahasraśaḥ |
āyayuḥ sarvataḥ santo viprāḥ sādhvyaśca vaiṣṇavāḥ || 4 ||
[Analyze grammar]

svaprakāśo hi bhagavān mukhyavaktā'bhavattadā |
lomaśaśca munistatra guruḥ pūjākaro'bhavat || 5 ||
[Analyze grammar]

anye saurāṣṭradeśīyā ājanābhāśca pūrvajāḥ |
prācīnabrahmabhūmisthā rāśiyānodbhavāstathā || 6 ||
[Analyze grammar]

parīpradeśajāścāpi tathā'marīpradeśajāḥ |
abriktādipradeśotthāḥ santo viprāḥ samāyayuḥ || 7 ||
[Analyze grammar]

uṣṭrapradeśajātāścāpyārārtrikotthāśca sādhavaḥ |
dvīpopadvīpajāścādrivanāraṇyasamudrajāḥ || 8 ||
[Analyze grammar]

saṃhitārasavettāraḥ santastatra samāyayuḥ |
sādhvyaśca sāṃkhyayoginyo muktānikāḥ samāyayuḥ || 9 ||
[Analyze grammar]

ṛṣayo munayo viprā vidvāṃsastatra cāyayuḥ |
āmantritāḥ sarvabhuvāṃ vaiṣṇavā lakṣakoṭayaḥ || 10 ||
[Analyze grammar]

cāturmāsye vrate pārāyaṇe tathā viśeṣataḥ |
vārṣike vṛṣaniṣpādye cāyayurbrahmavittamāḥ || 11 ||
[Analyze grammar]

teṣāṃ kṛte samastānāṃ rājyaprāsādabhūtayaḥ |
arpitāḥ svāgatasaukhyabhogavāsārthamuttamāḥ || 12 ||
[Analyze grammar]

yathā rājarddhayo rājabhogyāstathā tu bhūsuraiḥ |
aviśeṣeṇa bhogyā vai hyāsan badrīpriye tadā || 13 ||
[Analyze grammar]

ghṛtakulyā dadhikulyā rasakulyā saśarkarāḥ |
madhukulyāḥ payaḥkulyāḥ pānakulyāḥ sahasraśaḥ || 14 ||
[Analyze grammar]

sindhusarittaṭe tatra nirmitā dīrghavāhikāḥ |
viśālā bhojyaśālāśca divāniśaṃ pravartitāḥ || 159 ||
[Analyze grammar]

pānabhojanadāyinyo dāsyo dāsāśca lakṣaśaḥ |
yāvaddravyāṇi tu paṇe nyastāni vijitānyapi || 16 ||
[Analyze grammar]

ubhābhyāṃ tu nṛpābhyāṃ vai tāni yajñārthameva ha |
arpitāni vyayārthaṃ vai koṭirāyeṇa sarvathā || 17 ||
[Analyze grammar]

mahāsaudhe pūrito'sti rāyaharirnṛpastadā |
unmatto rākṣaso yadvad bhāṇavāṇī tathāvidhā || 18 ||
[Analyze grammar]

sarve paśyanti rājānaṃ śāpadagdhaṃ vicittakam |
bhāṇavāṇīṃ sarvanāśakarīṃ durodarodarām || 19 ||
[Analyze grammar]

śāpadagdhāṃ tathonmattāṃ vyapaśyanti janāstadā |
etayoḥ śreyase pārāyaṇaṃ prajāyate tviti || 20 ||
[Analyze grammar]

vadanti darśakāstatra śaṃsanti candrikeśvarīm |
pativratāṃ mahāsādhvīṃ paśyanti ca namanti tām || 21 ||
[Analyze grammar]

mahāścaryaparā lokāḥ koṭiśo vaiṣṇavāstadā |
khānapānanivāsasvāgatādyaiḥ paritoṣitāḥ || 22 ||
[Analyze grammar]

āṣāḍhaikādaśīprātaḥkāle sabhāsthale yayuḥ |
maṇḍapaṃ tu viśālaṃ yojitaṃ svarṇasurūpiṇam || 23 ||
[Analyze grammar]

vyapaśyan cā'paraṃ svargaṃ sudharmāṃ vā sabhāmiva |
vimānamiva tatrā''sīd vyāsāsanaṃ mahattamam || 24 ||
[Analyze grammar]

svarṇahīrakasannaddhaṃ svarṇatoraṇamaṇḍitam |
vitānacandrabhāsvacca bahumauktikasaṃbhṛtam || 25 ||
[Analyze grammar]

puṣpahārādibhiḥ śṛṃgāritaṃ haṃsādirājitam |
patākikādhvajavyāptaṃ hāratoraṇakojjvalam || 26 ||
[Analyze grammar]

mṛdugendukapārśvadhrapṛṣṭhadhrādisamanvitam |
darpaṇādyaiścittaharaṃ svarṇavastrādibhūṣitam || 27 ||
[Analyze grammar]

svarṇakadalīsaṃstambhaṃ saṃhitāpaṭṭakānvitam || 28 ||
[Analyze grammar]

pūjāsāmagrikāpātrasarvopacārasaṃhitam |
kṛtracāmaravetrādyairalaṃkṛtajanairyutam || 29 ||
[Analyze grammar]

vipraiḥ sadbhiścākṣatādyaiḥ puṣpahāraiḥ pravardhitam |
vyāsāsane tatra vipraḥ svaprakāśaparāyaṇaḥ || 30 ||
[Analyze grammar]

saṃhitāyā mukhyavaktā niṣasāda śubhe kṣaṇe |
tadā vādyānyavādyanta jayaśabdāstathā'bhavan || 31 ||
[Analyze grammar]

saṃhitā paṭṭake nyastā pūjitā pārameśvarī |
lomaśena mahāmuktavaryeṇa badrike tadā || 32 ||
[Analyze grammar]

lakṣmīdevī svayaṃ sākṣāt saṃhitāyāṃ vyadṛśyata |
divyā prasannavadanā sarvatejobhivardhitā || 33 ||
[Analyze grammar]

sarvālaṃkāraśṛṃgāraśobhāḍhyā sumanoharā |
nārāyaṇaṃ hṛdye sve dadhānā jñānasāgarā || 34 ||
[Analyze grammar]

atha nārāyaṇakṛṣṇastadā tasmiṃstu vaktari |
vyadṛśyata caturbāhuḥ svaprakāśaparāyane || 35 ||
[Analyze grammar]

sarvaśobhākaraḥ kṛṣṇanārāyaṇaḥ prameśvaraḥ |
māṇikīlalitārādhāramāśrīmādhavīpriyāḥ || 36 ||
[Analyze grammar]

sarvāstadā'bhavan pārśve pūjāpātrādidhārikāḥ |
muktā muktānikāścāsaṃstadā tatsannidhau śubhāḥ || 37 ||
[Analyze grammar]

viprāśca munayaḥ santaḥ sādhavaśca maharṣayaḥ |
surā devyaśca tīrthāni tatra tvāsannupasthitāḥ || 38 ||
[Analyze grammar]

pauruṣeṇa tu sūktena śrīsūktena tathā tadā |
nārāyaṇena sūktena devīsūktena vaidikaiḥ || 39 ||
[Analyze grammar]

mantraiḥ pūjāṃ saṃhitāyāstathā vyāsasya lomaśaḥ |
akarod vidhinā tatrā''rārtrikaṃ koṭirājakaḥ || 40 ||
[Analyze grammar]

akaroccandanapuṣpākṣatāmbarasuvarṇakaiḥ |
dhanaistathopacāraiśca gandhisārādibhiḥ phalaiḥ || 41 ||
[Analyze grammar]

maṅgalaṃ vācayāmāsa mahāśīrvādapūrvakam |
saṃkalpaṃ kārayāmāsa lomaśaḥ śreyase tayoḥ || 42 ||
[Analyze grammar]

kathāśravaṇamagnāścopatasthire kṣaṇe'tra ca |
sabhā pūrṇā'bhavallakṣalakṣalakṣādhimānavaiḥ || 43 ||
[Analyze grammar]

svaprakāśo'pi bhagavān śiṣyaḥ śrīparamātmanaḥ |
anādiśrīkṛṣṇanārāyaṇasya maṅgalaṃ vyadhāt || 44 ||
[Analyze grammar]

śrīmadbrahmapurādhipo'kṣarapatiḥ sarvāvatāreśvaro |
muktabrahmaniṣevitāṃ'ghriyugalo rādhārameśeśvaraḥ |
yaścā'saṃkhyanarāyaṇādhivasatiḥ śrīkṛṣṇakṛṣṇeśvaraḥ |
so'yaṃ kṛṣṇanarāyaṇo'stu sukhadaḥ saurāṣṭradhāmeśvaraḥ || 45 ||
[Analyze grammar]

yaḥ pṛthvyāṃ vicaran purā kṣitibhṛtāmokṣapramodāvaho |
daityānāṃ vilayaṃkaro'rbudasatīsādhvībhujādhārakaḥ |
jīvānāṃ narayoṣitāmaghaharaḥ śreyovidhātā''tmanāṃ |
so'yaṃ kuṃkumavāpikā'kṣararaviḥ śrīsaṃhitādaivatam || 46 ||
[Analyze grammar]

natvā taṃ paramātmānaṃ lakṣmīnārāyaṇātmakam |
tadvijñānamayaṃ śāstraṃ śrāvayiṣyāmi mokṣadam || 47 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'stu hṛdaye sadā |
kathāsu jāyamānāsu mokṣado bhaktavallabhaḥ || 48 ||
[Analyze grammar]

parabrahma namaskṛtya kṛṣṇanārāyaṇaṃ harim |
kaṃbharāśrīṃ ca gopālaṃ natvā jayaṃ samuccaret || 49 ||
[Analyze grammar]

smarāmi paramātmānaṃ namāmi vallabhamprabhum |
nirdiśāmi harerbhaktiṃ śaṃsāmi sevanaṃ satām || 50 ||
[Analyze grammar]

ityevaṃ badrike kṛtvā maṃgalaṃ bījasaṃbhṛtam |
lakṣmīnārāyaṇasaṃhitāyāḥ kathāmavācayat || 51 ||
[Analyze grammar]

tadā devā mānavāśca pare'pi dehinaḥ khalu |
anādiśrīkṛṣṇanārāyaṇadhyānārthino'bhavan || 52 ||
[Analyze grammar]

kṛṣṇamūrtau kathāmūtau dattadhyānāstadā'bhavan |
kathāsāraṃ papustatra saṃkṣepād vistarādapi || 53 ||
[Analyze grammar]

pratyahaṃ tu kathānte te kurvanti paramātmanaḥ |
harekṛṣṇa bālakṛṣṇa harinārāyaṇa prabho || 54 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa mokṣapradaprabho |
nāmasaṃkīrtanaṃ tvevaṃ samastā vādyasaṃgatāḥ || 55 ||
[Analyze grammar]

tālikābhirnṛtyagītairbhajanaṃ cakrire mudā |
kathānte jāyate tvārārtrikaṃ naivedyamuttamam || 56 ||
[Analyze grammar]

pūjā vyāsasya tatraiva jāyate pratyahaṃ śubhā |
jāpakā bhūsurādyāśca jayanti parameśvaram || 57 ||
[Analyze grammar]

sāyaṃ homaḥ sadā tatra prajvāyate'nalaprabhau |
prāghūṇikānaneṣvatra miṣṭahomā bhavanti ca || 58 ||
[Analyze grammar]

dugdhāpānāni devānāṃ havanāni bhavanti ca |
bhūsurāṇāṃ satāṃ bhojyaṃ dugdhasārādi cāmṛtam || 59 ||
[Analyze grammar]

sarveṣāṃ dehināṃ tatra bhedabhāvo na vidyate |
yaddevānāṃ nṛpāṇāṃ carṣīṇāṃ tat sarvadehinām || 60 ||
[Analyze grammar]

pratyahaṃ bhakṣyabhojyādi khānapānādi sadṛśam |
kathā prajāyate prātastathā sāyaṃ tu sarvadā || 61 ||
[Analyze grammar]

ārārtrikaṃ samāptau ca pratyahaṃ pūjanādikam |
anādiśrīkṛṣṇanāmadhunyaṃ prajāyate'niśam || 62 ||
[Analyze grammar]

vitaraṇaṃ prasādānāṃ bhojanānāṃ pradānakam |
suvarṇādipradānānāṃ cārpaṇaṃ pratyahaṃ tadā || 63 ||
[Analyze grammar]

evaṃ samutsavo jāto badrike saṃhitātmakaḥ |
lakṣaśo mānavā jñānāmṛtaṃ pītvā tu pāvanāḥ || 64 ||
[Analyze grammar]

bhūtvā bhūtvā mahābhāgavatā bhavanti tatra vai |
oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 65 ||
[Analyze grammar]

itimantrapradānaṃ ca karoti lomaśo muniḥ |
āścaryāṇi kathāyāṃ tu vicitrāṇi bhavantyapi || 66 ||
[Analyze grammar]

vimānāni surāṇāṃ vai śravaṇārthaṃ tadā'mbare |
samāgatyā'vatiṣṭhanti puṣpacandanavarṣaṇam || 67 ||
[Analyze grammar]

kṛtvā prayānti satataṃ svargaṃ svargāgatāni vai |
adṛśyā divyadehāśca tīrtharṣiyoginastadā || 68 ||
[Analyze grammar]

āgatyā''karṇya khe sthitvā nītvā yānti prasādakam |
vādyāni devalokānāṃ gandharvāṇāṃ ca gītayaḥ || 69 ||
[Analyze grammar]

apsarasāṃ gītikāśca nartanaṃ vārayoṣitam |
sādhvīnāṃ bhajanaṃ ghoṣā vipravedodbhavāstadā || 70 ||
[Analyze grammar]

utsavānte prajāyante pratyahaṃ vyāsasevanam |
gurūṇāṃ sevanaṃ sādhuvargāṇāṃ pūjanādikam || 71 ||
[Analyze grammar]

svāgataṃ tvāgatānāṃ vigatānāṃ mānapūjanam |
madhuparko nūtanānāṃ prācīnānāṃ tu dakṣiṇāḥ || 72 ||
[Analyze grammar]

dīyante pratyahaṃ tatrā'nāthādīnāṃ yatheṣṭakam |
pretā āgatya śṛṇvanti kathāṃ paramapāvanīm || 73 ||
[Analyze grammar]

prasādaṃ saṃpragṛhṇanti yānti mokṣapadaṃ tataḥ |
vimānaiste prayāntyeva kathayitvā hyudantakam || 74 ||
[Analyze grammar]

ahaṃ bhogyaṃ sindhujānāṃ tadā śrībadrike param |
mahābhāgavatāḥ santo rājante yatra vaiṣṇavāḥ || 75 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathā bhavanti ca |
pravartante harerlīlājñānadharmayutāḥ kathāḥ || 76 ||
[Analyze grammar]

saṃhitātīrthamatredaṃ khyātaṃ tarhyabhavattataḥ |
bhāṇavāṇī rāyahariḥ śṛṇutaḥ pratyahaṃ kathāḥ || 77 ||
[Analyze grammar]

bhuṃjāte ca prasādau tau pibataśca jalāmṛtam |
pāpaprakṣālanaṃ prajāyate śanaiḥ kathāmṛtaiḥ || 78 ||
[Analyze grammar]

kathāśravaṇayogena jāyate tvātmaśodhanam |
satāmāśīrvādalābhairjāyate śāpamokṣaṇam || 79 ||
[Analyze grammar]

evaṃ śuddhiḥ śanairjātā cāturmāsye viśeṣataḥ |
vratadānaphalānāṃ cārpaṇaṃ kṛtaṃ kuṭumbibhiḥ || 80 ||
[Analyze grammar]

tatpuṇyena tayoḥ svāsthyaṃ śanaiḥ śanairudaicchubham |
kathāyāṃ vartamānāyāmūrjamāsaḥ samāyayau || 81 ||
[Analyze grammar]

kṛṣṇāṣṭamyāṃ bālakṛṣṇajanmajayantikotsavam |
cakrurnṛpāḥ prajāścāpi mahīmānā narāḥ striyaḥ || 82 ||
[Analyze grammar]

maharṣayastathā devā mānavāḥ sādhavastathā |
sādhyo viprā vaidikāśca pracakruste mahotsavam || 83 ||
[Analyze grammar]

ṣaṣṭhyāṃ nṛpaḥ koṭirāyaḥ parimeyapuraḥsaraḥ |
prāpya patraṃ lomaśarṣeḥ śrīkṛṣṇā''nayanāya saḥ || 84 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīparameśvaram |
kuṃkumavāpikātīrthaṃ saurāṣṭre vyomavartmanā || 85 ||
[Analyze grammar]

vimānenā''yayau kṛṣṇanārāyaṇālayāntikam |
avātaranmandirāgre bālakṛṣṇaṃ vilokitum || 86 ||
[Analyze grammar]

pūjayituṃ tathā''mantrayituṃ kṛṣṇā'grato'bhavat |
kṛtāñjaliḥ kṛtapūjaḥ svāgataṃ prāpya darśanam || 87 ||
[Analyze grammar]

modaṃ prāpya śrīharaye hṛdayaṃ prasamarpya ca |
sarvaṃ nivedayāmāsa prārthayāmāsa kāraṇam || 88 ||
[Analyze grammar]

janmajayantī bhagavannekaviṃśatikā śubhā |
āgatya sindhujān deśān śarkarānagarāntike || 89 ||
[Analyze grammar]

saṃhitāmaṇḍape kāryā svayaṃ bhagavatā prabho |
kṛpayā netumāyātaḥ śvo gatistatra rocate || 90 ||
[Analyze grammar]

saptamyāṃ śarkarābhūmau madhyandine samāgamaḥ |
kartavyo bhavatā tatra mahāsvāgatamuttamam || 91 ||
[Analyze grammar]

bhavitā bhagavaṃstasmādāgantavyaṃ kṛpālunā |
hariḥ prāha śubhaṃ bhūyādāgantā omiti drutam || 92 ||
[Analyze grammar]

rājā rātrau tu viśrāmaṃ jagrāha tīrthamācaran |
prātaḥ sajjo babhūvā'pi kṛṣṇanārāyaṇājñayā || 93 ||
[Analyze grammar]

mātā pitā ṛṣayaśca santaḥ sajjāstato'bhavan |
vidhāya svaṃ dvidhā rūpaṃ vimānaṃ cāruroha vai || 94 ||
[Analyze grammar]

vimānasthāḥ samastāste dvedhā kṛtāḥ parātmanā |
vimānaṃ prayayau tūrṇaṃ cāmbareṇa tu badrike || 95 ||
[Analyze grammar]

sindhudeśaṃ samaprāpacchrīmatkṛṣṇanarāyaṇaḥ |
dvitīyena svarūpeṇa kuṃkumavāpikāsthitaḥ || 96 ||
[Analyze grammar]

janmā'hotsavalābhārthaṃ svagṛhe śrīhariṃ svayam |
āgatānāṃ manastuṣṭyai kuṃkumavāpikāsthitaḥ || 97 ||
[Analyze grammar]

sindhujānāṃ manastuṣṭyai sindhudeśaṃ gato'pi ca |
evaṃ śrīmadbālakṛṣṇaḥ sindhutīramavātarat || 98 ||
[Analyze grammar]

sūryabhāsvadvimānaṃ tat pūjitaṃ prathamaṃ janaiḥ |
harirniyet vimānācca jayaśabdaiḥ prapūjitaḥ || 99 ||
[Analyze grammar]

netrārpaṇairharṣanādairakṣataiḥ kusumaiḥ śubhaiḥ |
pūjitaścandanādyaiśca puṣpahāraiḥ prapūjitaḥ || 100 ||
[Analyze grammar]

lājābhirvardhitaścāpi karāñjalibhirarcitaḥ |
hārdairbhāvairiṅgitaiśca nijanāthaukṛto janaiḥ || 101 ||
[Analyze grammar]

pratikṛtisahasrātmā chāyāmūrtiḥ kṛto hariḥ |
nārībhiśca naraiḥ kṛṣṇaḥ pratibimbita ātmasu || 102 ||
[Analyze grammar]

atha kṛṣṇo yayau koṭirāyadarśitamandiram |
lomaśādyāḥ praṇemustaṃ pupūjuḥ svāgatādibhiḥ || 103 ||
[Analyze grammar]

jalapānaṃ daduścāpi candreśvarī mahāsatī |
candrakaṃ kauṃkumaṃ cāpyakṣatairyuktaṃ cakāra sā || 104 ||
[Analyze grammar]

puṣpamālāṃ dadau kaṇṭhe kṛṣṇasya candrikeśvarī |
dineśvarī harestatra pādaprakṣālanādibhiḥ || 105 ||
[Analyze grammar]

sammānamācarat pūjāṃ vyadhād bhāvabharā tadā |
anye'pi śrīharerlokā devāḥ prajājanā api || 106 ||
[Analyze grammar]

maharṣayaśca ṛṣayo vyadhuḥ pūjāṃ harestadā |
yayuḥ sarve kuśalaṃ vai pṛṣṭāḥ svasvaniketanam || 107 ||
[Analyze grammar]

kṛṣṇanārāyaṇastatra viśrāntimāpa vai kṣaṇam |
badrike sarvatastatra parānando vyavartata || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇauyasaṃhitāyāṃ caturthe tiṣyasantāne śarkarānagare saṃhitākathārambhe sarvalokavāsināṃ tathā janmajayantyāṃ śrīkṛṣṇanārāyaṇasya cāgamaḥ svāgatādikaṃ cetyādinirūpaṇa |
nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 41

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: