Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tathaiva pāvanīṃ kathām |
dyūtakārastriyā nāmnā bhāṇavāṇītiyoṣitaḥ || 1 ||
[Analyze grammar]

sindhunadyāstaṭe ramye śarkarāpattane purā |
dyūtajñavaṃśajā lokā nyavasan vai narāḥ striyaḥ || 2 ||
[Analyze grammar]

dyūtaṃ jānanti bahudhā śaṃkāranagare tathā |
dyūte prāyo vijayaṃ vai striyo yānti na saṃśaya || 3 ||
[Analyze grammar]

evaṃvidhāḥ prajāḥ sindhe deśe dyūtaparāyaṇāḥ |
rājā'pi rājalokāśca rājabhṛtyāstathāvidhāḥ || 4 ||
[Analyze grammar]

āsan dyūtakalāvijñāḥ prajāśca prāyaśastathā |
nirdhanā dhanavantaśca dyūte sīdanti vai muhuḥ || 5 ||
[Analyze grammar]

rājā sindhupradeśānāṃ nāmnā rāyaharīti vai |
dyūtotsavān prativarṣaṃ karotyāmantritairnṛpaiḥ || 6 ||
[Analyze grammar]

āyānti dyūtavijñāśca nṛpā rāṣṭrāntarodbhavāḥ |
dīvyanti bahuratnādyairharanti hārayantyapi || 7 ||
[Analyze grammar]

jayanti pracuraṃ lābhaṃ rājyaṃ tadā''pnuvanti ca |
arāṣṭrāśca prajāyante rāṣṭrādhipāstadā nṛpāḥ || 8 ||
[Analyze grammar]

viparītāśca jāyante dyūtakarmābhibhūtinaḥ |
dyūtajñeṣu tadā kāle bhāṇavāṇītibhāminī || 9 ||
[Analyze grammar]

prasiddhā'bhūjjaye dhrauvye yatrasthā tatra vai jayaḥ |
yasyārthe sā pratinidhirbhūtvā dyūte niṣīdati || 10 ||
[Analyze grammar]

tasya jayo bhavatyeva pāśaiḥ samanukūlagaiḥ |
bahūnāṃ dyūtasamaye karoti dhanahīnatām || 11 ||
[Analyze grammar]

śarkarānagareśastāṃ bhāṇavāṇīṃ rarakṣa ha |
nijālaye sadā dyūtadevanārthaṃ tu mānavaḥ || 12 ||
[Analyze grammar]

saudhabhojanapānādyairvastrālaṃkārabhūṣaṇaiḥ |
udyānayānavāhādyairdāsadāsībhirādṛtām || 13 ||
[Analyze grammar]

rājñīmiva nṛpo nityaṃ manyate tāṃ kṛtādarām |
jātyā ca kṣatriyāṃ nimnakṣatragṛhodbhavāmapi || 14 ||
[Analyze grammar]

sājātyena ca lābhena rājñīmiva sa manyate |
sā'pi mānaṃ vihāyaiva dāsīva nṛpatiṃ prati || 15 ||
[Analyze grammar]

prati rājñīṃ kiṃkarīva vartate guṇaśālinī |
ataḥ prasādapātraṃ sā rājñyā rājñaśca bhāminī || 16 ||
[Analyze grammar]

rājaśayyāṃ sevate'pi patiputrādimatyapi |
rāyaharirnṛpastasyā guṇaṃ lābhaṃ vicārya ca || 17 ||
[Analyze grammar]

svīyāṃ matvā sevate'pi bhujiṣyāmuttamāmiva |
evaṃ rājāśrayaṃ prāpyaidhitā kīrtyā ca sampadā || 18 ||
[Analyze grammar]

sakuṭumbā nṛpasaudhe tato vāsaṃ vyadhānmudā |
rājyalābhaṃ pragṛhṇāti bhuṃkte sukhaṃ navaṃ navam || 19 ||
[Analyze grammar]

athaikadā rāyaharirnṛpaḥ śrīśarkarādhipaḥ |
āhvayāmāsa rājānaṃ hayodarādhipaṃ śubham || 20 ||
[Analyze grammar]

koṭirāyā'bhidhaṃ dyūte devanārthaṃ nijālaye |
koṭirāyo'pi sahasā śrutvā dyūtādyamantraṇam || 21 ||
[Analyze grammar]

saharṣaṃ tvājagāmāpi rāyaharipramandiram |
dyūtadevanamevā'pi samāje sarvaśobhane || 22 ||
[Analyze grammar]

yojayāmāsa nṛpatiḥ rāyahariḥ samutsukaḥ |
rāyahareḥ pratinidhirbhāṇavāṇī tadā'bhavat || 23 ||
[Analyze grammar]

devane sā sthitā pūrvaṃ pāśān jagrāha bhāminī |
tadā'nye'pi ca rājanyā amātyāḥ śreṣṭhino'pi ca || 24 ||
[Analyze grammar]

mahāsanāni sadasi bhejire dyūtavīkṣakāḥ |
prāvartata tato dyūtaṃ parasparāpahārakam || 25 ||
[Analyze grammar]

koṭirāyastataḥ prāha hāro'yaṃ maṇiśobhitaḥ |
kānakaḥ kaṇṭhabhūṣā me dhanaṃ paṇe'tra yojitam || 26 ||
[Analyze grammar]

kaste'tra sadṛśaḥ pratipaṇo'sti paṭṭake kuru |
rāyaharistadovāca maṇyo me'tra santi ye || 27 ||
[Analyze grammar]

hārāścāpi dhanaṃ cāpi yojitaṃ vijayasva tat |
tataḥ sā'kṣān pracikṣepa bhāṇavāṇī durodare || 28 ||
[Analyze grammar]

koṭirāya jitaṃ tvetat prasannā satyabhāṣata |
koṭirāyastadā tatra niṣkasahasraśobhanām || 29 ||
[Analyze grammar]

mañjūṣāṃ sthāpayāmāsa prāha jayasva me dhanam |
koṭirāya jitaṃ tvetad bhāṇavāṇī hyabhāṣata || 30 ||
[Analyze grammar]

atha lakṣaṃ suvarṇānāṃ raupyāṇāṃ daśalakṣakam |
sthāpayāmāsa ca koṭirāyaḥ prasannamānasaḥ || 31 ||
[Analyze grammar]

bhāṇavāṇī pracikṣepa pāśān jitamabhāṣata |
atha ratnānyuttamāni mauktikānyuttamānyapi || 32 ||
[Analyze grammar]

paṇe mumoca ca koṭirāyaḥ koṭisamāni vai |
koṭimūlyān hīrakāṃśca paṇe mumoca sa nṛpaḥ || 33 ||
[Analyze grammar]

bhāṇavāṇī nyasya pāśān jitamityabhyabhāṣata |
atha rājā koṭirāyaḥ svabhūṣāḥ svarṇanirmitāḥ || 34 ||
[Analyze grammar]

ratnahīrakanaddhāśca koṭyarbudādimūlyakāḥ |
asthāpayat paṇe tatra maṇīnasaṃkhyamūlyakān || 35 ||
[Analyze grammar]

bhāṇavāṇyāḥ prasaṃkṣiptāḥ pāśā devāt parāṅmukhāḥ |
koṭirāyajayārthaṃ vai patitā harṣamuttamam || 36 ||
[Analyze grammar]

sabhāyā janayāmāsurmahāścaryamatarkitam |
bhāṇavāṇī gatā parājayaṃ kalāvatī hyapi || 37 ||
[Analyze grammar]

rājā rāyahariryāvajjitavān dhanamuttamam |
tat sarvaṃ ca svīyamanyat sarvaṃ paṇe tu maṇḍitam || 38 ||
[Analyze grammar]

parājitavān saṃśokaṃ prāptavān kṣaṇamityapi |
tataḥ sa nijaratnāni maṇīṃśca mauktikānyapi || 39 ||
[Analyze grammar]

hīrakān svarṇabhūṣāśca mañjūṣā ratnanirmitāḥ |
rathaṃ svarṇamayaṃ divyaṃ caturhastisamanvitam || 40 ||
[Analyze grammar]

glahe saṃsthāpya covāca dīvyabhyanena vai tvayā |
śrutvā koṭirayaścāpi paṇe sābhyadhanaṃ dadhau || 41 ||
[Analyze grammar]

koṭirāyastataḥ pāśān mumoca vijayaṃ gataḥ |
atha rāyaharistatra śataṃ dāsī surūpiṇīḥ || 42 ||
[Analyze grammar]

sarvābharaṇasaṃśobhāḥ paṇo'maṇḍayadutsukaḥ |
koṭirayo nyasya pāśān jitā ityabhyabhāṣata || 43 ||
[Analyze grammar]

atha rāyaharistatra sahasraṃ dāsyakarmiṇaḥ |
sarvābharaṇayuktāṃśca glahe'maṇḍayadutsukaḥ || 44 ||
[Analyze grammar]

koṭirayo nyasya pāśān jitā ityabhyabhāṣata |
atha rāyaharirnāgān sahasrasaṃkhyakottamān || 45 ||
[Analyze grammar]

svarṇakūthā'mbālikāḍhyān hemamālān sudantinaḥ |
paṇe'nyasattathā hastinikāsahasramityapi || 46 ||
[Analyze grammar]

koṭirāyo nyasya pāśān jitā ityabhyabhāṣata |
atha rāyahariḥ svarṇarathān sahasrasaṃkhyakān || 47 ||
[Analyze grammar]

svarṇadaṇḍān svarṇaratnamaṇyāḍhyān dantiyojitān |
glahe'maṇḍapadevāpi sotsāhaḥ svarṇacakrakān || 48 ||
[Analyze grammar]

koṭirāyo nyasya pāśān jitā ityabhyabhāṣata |
atha rāyaharistatra vājinaścitracarmiṇaḥ || 49 ||
[Analyze grammar]

lakṣaṃ vai saindhavāṃstatra glahe'maṇḍayadutsukaḥ |
koṭirāyo nyasya pāśān jitā ityabhyabhāṣata || 50 ||
[Analyze grammar]

atha rāyaharistatra naravāhanakānyapi |
kānakāni śibikāśca svarṇahīrakanirmitāḥ || 51 ||
[Analyze grammar]

lakṣaṃ glahe'maṇḍayadvai chatracāmaraśobhitāḥ |
koṭirāyo nyasya pāśān jitamityabhyabhāṣata || 52 ||
[Analyze grammar]

atha rāyaharistatra daśasāhasrasaṃkhyakān |
yoddhṝn śastrānvitān svarṇavarmaveṣasamanvitān || 53 ||
[Analyze grammar]

glahe'maṇḍayadevāpi sarvābharaṇabhūṣitān |
koṭirāyo nyasya pāśān jitā ityabhyabhāṣata || 54 ||
[Analyze grammar]

atha rāyaharistatra kośān daśa suvarṇakaiḥ |
saṃbhṛtān rājyasarvasvānamaṇḍayadrūpavyarthai || 55 ||
[Analyze grammar]

koṭirāyo nyasya pāśān jitā ityabhya |
atha rāyahariḥ rājyamandirāṇi mahānti ca || 56 ||
[Analyze grammar]

saudhān śaśāṃkadhavalān glahe'bhyamaṇḍayattadā |
koṭirāyo nyasya pāśān jitānītyabhyabhāṣata || 57 ||
[Analyze grammar]

atha rāyahariḥ rājyaṃ samastaṃ cāpyamaṇḍayat |
anena mama rājyena dīvyāmyadya tvayā saha || 58 ||
[Analyze grammar]

tvayā pratiglahe kiṃ vā nyasyate vada me drutam |
ityuktaḥ sahasā koṭirāyo rājyamamaṇḍayat || 59 ||
[Analyze grammar]

atha pāśān mumocāpi parāvṛttiṃ tadā hyaguḥ |
parājayaṃ dattavantaḥ pāśā koṭirayāya vai || 60 ||
[Analyze grammar]

rāyaharirjayaṃ labdhvā sabhāvandyo babhūva ha |
asthāpayad glahe tatra bhāryāṃ nijāṃ dineśvarīm || 61 ||
[Analyze grammar]

koṭirāyaṃ tathā prāha glahe kiṃ sthāpyate tvayā |
koṭirāyo nijāṃ patnīṃ candreśvarīmamaṇḍayat || 62 ||
[Analyze grammar]

bhāṇavāṇī tataḥ pāśān pracikṣepa kalānvitā |
nikṛtyā''ha jitā rājñī śrīrāyahariṇā tviha || 63 ||
[Analyze grammar]

sabhāyāṃ prāsarat śokaḥ koṭirāyo vibhāryakaḥ |
rājyahīnaḥ kṛtaścātra bhāṇavāṇyā glahe'ntime || 64 ||
[Analyze grammar]

candreśvarī tadā pātivratyadharmaparāyaṇā |
bhāṇavāṇīṃ śaśāpaiva parahastā'ghaduḥkhitā || 65 ||
[Analyze grammar]

galatkuṣṭhā bhavaśīghraṃ vicittā durbhagā tathā |
kṣayarogavatī cāpi yonirugṇā sadā bhava || 66 ||
[Analyze grammar]

unmattā śūkarītulyā bhava viṣṭhādanī sadā |
anena varṣmaṇā duṣṭe rājñā samaṃ tu rākṣasī || 67 ||
[Analyze grammar]

bhava rāyahariṇaiva sākaṃ duṣṭavane'niśam |
evaṃ śaptā drutaṃ tatra sabhāyāṃ bhāṇavāṇikā || 68 ||
[Analyze grammar]

rājā rāyahariścāpi tathābhāvamavāpatuḥ |
utthāyotthāya sahasā'kūrdayatāmubhau tadā || 69 ||
[Analyze grammar]

nagnau bhūtvā nijadantānadarśayatāmudvratau |
evaṃ dṛṣṭvā samājastau śokaparo'bhavat tadā || 70 ||
[Analyze grammar]

rājyajaye'pi tu buddheḥ parājaye nu kiṃ kṛtam |
dravyajaye'pi lajjāyā vigame'pi nu kiṃ kṛtam || 71 ||
[Analyze grammar]

sarvajaye'pi tu duḥkhā'jaye tatra nu kiṃ kṛtam |
nārījaye'pi tadvākyā'jaye tatra nu kiṃ kṛtam || 72 ||
[Analyze grammar]

arthajaye'pi dharmasyā'jaye tatra nu kiṃ kṛtam |
evaṃ tatra samājo vai tayoḥ kṛte tvabhāṣata || 73 ||
[Analyze grammar]

pativratāyāḥ śāpo'tra bhāṇavāṇyā jito nahi |
jito rājā jitā rājñī jitaṃ rājyaṃ dhanaṃ gṛham || 74 ||
[Analyze grammar]

rājñyātmā na jitastatra sarvaṃ jitaṃ tu niṣphalam |
dineśvarī tadā rājñī prārthayaccandrikeśvarīm || 75 ||
[Analyze grammar]

mātaḥ rājyaṃ dhanaṃ sarvaṃ yad glahe'tra pramaṇḍitam |
svāminā te tavaivā'stu patirme svasthatāmiyāt || 76 ||
[Analyze grammar]

bhāṇavāṇī svasthacittā bhavatvatra sukhānvitā |
kṛpāṃ kuru mahārājñi dāsyahaṃ te vadāmi vai || 77 ||
[Analyze grammar]

ityuktvā caraṇau dhṛtvā sā ruroda kṣaṇaṃ tadā |
satī candreśvarīṃ prāha śṛṇu tvaṃ hitamuttamam || 78 ||
[Analyze grammar]

durodaraṃ tvasya nāma duṣṭaṃ phalaṃ tadātmanām |
anyatarasya vā tvanyatamasya sarvanāśakam || 79 ||
[Analyze grammar]

āyatiṃ sāmpratabhāvaṃ vināśayati cobhayam |
akṣāḥ kṣayakarā loke mumūrṣūṇāṃ nipātinaḥ || 80 ||
[Analyze grammar]

satṛṣṇāśca madāndhāśca hyapariśramasampadaḥ |
rājāno naiva jānanti kāṃ daśāṃ prāpnumo glahe || 81 ||
[Analyze grammar]

ātmalābhaḥ paro lābho lābhaśca paramātmanaḥ |
alābho rājyalābhādiścā'sthiraḥ sarvaduḥkhakṛt || 82 ||
[Analyze grammar]

bhāṇavāṇī dyūtapāṇiḥ paranāśavināśinī |
svasyā nāśakarī cāpi rājño nāśavidhāyinī || 83 ||
[Analyze grammar]

akṣairanakṣitulyaiḥ sā sarvasvaṃ harate sadā |
sarvasvajīvikāhantrī mahāpāpaprayogiṇī || 84 ||
[Analyze grammar]

bhuṃkte pāpaphalaṃ tvadya śāpo nimittamātrakam |
rājā'pi dyūtinīsaṅgī phalaṃ bhuṃkte svakarmajam || 88 ||
[Analyze grammar]

śāpo me na nivṛttaḥ syāt kintu rājyaṃ patirmama |
sarvaṃ kuryācchanaiḥ svāsthyaṃ patyuste saṃbhaviṣyati || 86 ||
[Analyze grammar]

rājyaṃ tato'rdhabhāgena svāminaste bhaviṣyati |
tvaṃ svasā me na vai dāsī prasannā'smi sukhaṃ bhavet || 87 ||
[Analyze grammar]

ityuktā sā tathā mene sarvaṃ rājyaṃ satīkare |
dadau dīneśvarī devī patyurhitāya sarvathā || 88 ||
[Analyze grammar]

candreśvarī satī dineśvarīṃ mene'tibhāvataḥ |
candreśvaryāḥ patiḥ koṭirāyo mene nṛpaṃ bahu || 89 ||
[Analyze grammar]

bahubhāvena satataṃ kurvan rājyaṃ samastakam |
rāyahariṃ samaicchat sa śīghraṃ tu sukhinaṃ sadā || 90 ||
[Analyze grammar]

śāpanivāraṇaṃ svāsthyaṃ tvaritaṃ tu yathā bhavet |
tathopāyān samapṛcchad daivibhyaste'vadaṃstataḥ || 91 ||
[Analyze grammar]

satāṃ sevāsamaṃ nāsti sādhanaṃ duḥkhavārakam |
sādhavaḥ khalu saṃpūjyāḥ smartavyā vipadāṃ harāḥ || 92 ||
[Analyze grammar]

toṣaṇīyāḥ sarvadānairvighnānāṃ nāśakāriṇaḥ |
sarvasaubhāgyadāścāpi bhāgyottamatvakāriṇaḥ || 93 ||
[Analyze grammar]

satsaṃgaḥ sarvadā kāryaḥ sādhusaṃgapradaḥ śubhaḥ |
lakṣmīnārāyaṇasaṃhitā yā divyā'sti bhūtale || 94 ||
[Analyze grammar]

tatkathāvācanaṃ varṣaparyantaṃ yojayatviha |
tatrā''mantraṇamāsādya tvāyāsyanti hi sādhavaḥ || 95 ||
[Analyze grammar]

sādhvyo'pi yoginaścāpi mahāśīrvādayojinaḥ |
teṣāṃ kṛpāṃ'śataḥ sarvaṃ svāsthyaṃ suṣṭhu bhaviṣyati || 96 ||
[Analyze grammar]

iti daivijanairukte koṭirāyo nṛpastataḥ |
kārayāmāsa vai śreṣṭhaṃ sabhāmaṇḍapamuttamam || 97 ||
[Analyze grammar]

viṣṇumūrtiṃ śriyā yuktāṃ svarṇamayīṃ suśobhanām |
vedikāṃ homalābhārthaṃ kārayāmāsa cottamām || 98 ||
[Analyze grammar]

rasaśālā vāsaśālāḥ kathāśālāṃ vyadhāttadā |
samāhvayat saṃhitājñān tvaśvapaṭṭasarovarāt || 99 ||
[Analyze grammar]

vimānenā''yayuḥ santaḥ saṃhitājñāstu vaiṣṇavāḥ |
saurāṣṭratīrtharūpāste pāvanāḥ pāvakā iva || 100 ||
[Analyze grammar]

avaterurmaṇḍapāgre divyadṛṣṭyā vimāninaḥ |
jayakāraṃ prakurvantaḥ śrīpateḥ paramātmanaḥ || 101 ||
[Analyze grammar]

sindhutulyā saṃhitā'pi lakṣmīnārāyaṇā'bhidhā |
pañcaviṃśatisāhasrā'dhikalakṣābhisaṃkhyayā || 102 ||
[Analyze grammar]

ślokānāṃ rājamānā sā sādhubhiḥ saha cāyayau |
lakṣmītulyā svarūpeṇātmanā sarasvatīsamā || 103 ||
[Analyze grammar]

vijñānena samā vaidaiścamatkāre ramāsamā |
mokṣaṇe śrīkṛṣṇanārāyaṇatulyā suśobhanā || 104 ||
[Analyze grammar]

śaitye prabhānvitā tyāge pārvatīśāsamā śubhā |
sarvābharaṇaśobhāḍhyā puruṣārthasamanvitā || 105 ||
[Analyze grammar]

āyayau sā vimānena śreyase sarvadehinām |
badrike yatra santo me tatrā'haṃ sādhuvallabhaḥ || 106 ||
[Analyze grammar]

tatra lakṣmīḥ saṃhitā ca lalitā maṃjulā jayā |
suguṇā haṃsikā rādhā virājante na saṃśayaḥ || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne sindhunadīpradeśānāṃ nṛpayordyūtakhelane sarvasvāpaharaṇe pativratāyāḥ śāpena unmattatāṃ gatayorbhāṇavāṇīrāyaharinṛpayoḥ śreyase śrīlakṣmīnārāyaṇasaṃhitāyāḥ kathāprastāve'śvapaṭṭasarovarāt sādhūnāmāgamanamityādinirūpaṇanāmā catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 40

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: