Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi kathāṃ dhūrtāvimokṣiṇīm |
dhutārapuravāstavyā cāmaṭhājātijā hyapi || 1 ||
[Analyze grammar]

nārāyaṇaparā nārī nāmnā'bhūt kanakāṃgadā |
patiputravatī putrīmatī bhrātṛkuṭumbinī || 2 ||
[Analyze grammar]

nagarābhyāśavāsā ca śakaṭacchāyavartinī |
vṛṣabhāṇāṃ ca vatsānāṃ krayavikrayakāriṇī || 3 ||
[Analyze grammar]

jīrṇopakaraṇānāṃ ca saṃskāroddhāratatparā |
krayavikrayakāryāḍhyā tathā nirvāhayoginī || 4 ||
[Analyze grammar]

harerbhaktā'pi vai jātisvabhāvā dhūrtatā'nvitā |
anṛtakapaṭā'satyaśāṭhyādyuktā hi vartate || 5 ||
[Analyze grammar]

vāṇyāṃ kriyāyāṃ manasi pratāraṇaparāyaṇā |
yathākathañcid vyāmohya pradarśyā'pi phalaṃ bahu || 6 ||
[Analyze grammar]

viśvāsaṃ bahudhotpādya karoti vañcanāṃ tataḥ |
labdhaṃ vañcanayā yattaddhanaṃ raupyaṃ ca kāñcanam || 7 ||
[Analyze grammar]

śīghraṃ nītvā prayātyeva grāmāntaramanoyutā |
anasā saumabhāgeṣu kṣetreṣu vāṭikāsvapi || 8 ||
[Analyze grammar]

annānāṃ haraṇaṃ cauryaṃ karoti karmasandhinī |
evaṃvidhā'pi mārgeṣu catuḥsaṃgeṣu vai niśi || 9 ||
[Analyze grammar]

śakaṭacchāyayā kālaṃ niryāpayati sīmani |
tatra kaścit samāyācced bhikṣuko bhikṣukī tu vā || 10 ||
[Analyze grammar]

tasmai datvā yathāyogyaṃ bhakṣyaṃ bhuṃkte tatastu sā |
evamabhyāgataparā bhikṣuke kṛṣṇamāninī || 11 ||
[Analyze grammar]

nārāyaṇaṃ bhikṣukaṃ tu matvā'rhaṇāṃ karotyapi |
pādasaṃvāhanaṃ rātrau divā dehaprasevanam || 12 ||
[Analyze grammar]

jalapuṣpādyarpaṇaṃ ca kṛtvā bhuṃkte tataḥ param |
evaṃ sevāparā cāste niyame bhikṣukārcane || 13 ||
[Analyze grammar]

vartamānā bhikṣukāya nirdaṃbhā dhūrtatāṃ nijām |
nivedayati vijñā sā niṣpāpatvāya sarvathā || 14 ||
[Analyze grammar]

sā tu jānāti guruto nāmnā cārvaṃkarādhanāt |
sādhave nijakṛtyaṃ vai nivedanīyamādarāt || 15 ||
[Analyze grammar]

satyaṃ vācyaṃ yacca tacca guhyaṃ vāpi prakāśajam |
anyāyyaṃ vā nyāyayuktaṃ pāpaṃ puṇyaṃ pratāraṇām || 16 ||
[Analyze grammar]

dhūrtatā śubhatā cāpyaniṣṭatā kleśatā tathā |
cauryaṃ cāpaharaṇaṃ ca vācyaṃ śrīgurave sadā || 17 ||
[Analyze grammar]

garhitaṃ vā praśastaṃ vā vācyaṃ cā'vācyamityapi |
sarvaṃ śrīgurave nivedanīyaṃ śuddhihetave || 18 ||
[Analyze grammar]

ityevaṃ jāyate karturniṣpāpatvaṃ pavitratā |
bandhanaṃ jāyate naiva pāpaphalaṃ na jāyate || 19 ||
[Analyze grammar]

upārjitāt tathā nyāyā'nyāyābhyāmapi sarvadā |
dātavyaṃ gurave cābhyāgatāya bhikṣukāya ca || 20 ||
[Analyze grammar]

nirdoṣatvaṃ jāyate ca tena pāpaṃ vyapohati |
aniveditabhoktaiva pāpena parilipyate || 21 ||
[Analyze grammar]

niveditānnabhoktā tu pāpena nopalipyate |
udarārthaṃ kuṭumbārthaṃ dasyūnāṃ dasyukarmasu || 22 ||
[Analyze grammar]

dūṣaṇaṃ jāyate naiva jātaṃ ced gurave'rpaṇāt |
nirdoṣaṃ jāyate tasmād guruḥ sevyaḥ pramokṣadaḥ || 23 ||
[Analyze grammar]

gurureva parabrahma gurureva janārdanaḥ |
gurureva vidhātā ca gurureva parāgatiḥ || 24 ||
[Analyze grammar]

gururevā'nalaḥ sūryo gurureva prakāśadaḥ |
gurureva paraṃ puṇyaṃ gururdharmaḥ sukhaṃ dhanam || 25 ||
[Analyze grammar]

guruḥ svargaṃ gururviṣṇurguruḥ śaṃbhurgururvratam |
gurvarpaṇaṃ paraṃ puṇyaṃ tasmācchrīgurave'rpayet || 26 ||
[Analyze grammar]

anyatra vai kṛtaṃ pāpaṃ gurvegre saṃvinaśyati |
gurau pāpaṃ na kartavyaṃ gururvai paramā gatiḥ || 27 ||
[Analyze grammar]

na vai nārāyaṇo bhūmau śaṅkhadhārī milatyapi |
gururnārāyaṇaḥ satyadhārī milati bhūtale || 28 ||
[Analyze grammar]

satāṃ samāgamāt tena niṣpāpatā prajāyate |
santaḥ śrīguravastasmāt sevanīyā viśuddhaye || 29 ||
[Analyze grammar]

aśuddhaḥ khaluḥ saṃsāraḥ śuddhastatra gururhariḥ |
aśuddhirlīyate sarvā guroryogena daihikī || 30 ||
[Analyze grammar]

mānasī līyate cāpyaśuddhirbhaktyā guroḥ sadā |
gurornāmasmaraṇena cātmā pāvanatāṃ vrajet || 31 ||
[Analyze grammar]

gurave tvarpaṇāt sarvavastūnāṃ syāt pavitratā |
narā nāryaḥ praśuddhyanti guruyogena bhūtale || 32 ||
[Analyze grammar]

gurormūrtirharermūtiḥ pāvanī pāpināmiha |
tasmāt satsaṃgatiḥ kāryā pāpibhiḥ pāpahānaye || 33 ||
[Analyze grammar]

evaṃvidhaṃ paraṃ jñānaṃ gurutaḥ sā hyavāpa tu |
tena sādhujanasevāṃ karoti daṃbhavarjitā || 34 ||
[Analyze grammar]

samastaṃ tatkuṭumbaṃ vai satāṃ karoti sevanam |
cārvaṃkarādhanaḥ sādhurdadau tasyai manuṃ hareḥ || 35 ||
[Analyze grammar]

oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
dadau mūrtiṃ dadau jñānaṃ gurusevātmakaṃ tathā || 36 ||
[Analyze grammar]

evaṃ gurvājñayā nityaṃ vartate kanakāṃgadā |
gurusevāparā śrīmadbālakṛṣṇaparā'nvaham || 37 ||
[Analyze grammar]

dhūrtatāpāpanāśārthaṃ sevate śrīhariṃ gurum |
bhāvena nityamevaiṣā kṣudhāṃ tṛṣā ca sevate || 38 ||
[Analyze grammar]

akṛtvā sā guroḥ pūjāṃ cā'nivedyā'nnamityapi |
vāri puṣpaṃ phalaṃ śākaṃ na bhuṃkte sā kvacit khalu || 39 ||
[Analyze grammar]

evaṃ niyamamāsādya vartate gurutatparā |
athaikadā tu saptāhaṃ gururvanāntaraṃ yayau || 40 ||
[Analyze grammar]

abhyāgataśca vā sādhuḥ kaścid gṛhaṃ ca nāgataḥ |
hariṃ prapūjya sā sādhvī vāṭaṃ paśyati cotsukā || 41 ||
[Analyze grammar]

kṣudhinā tṛṣitā rātrindivaṃ paśyati vāṭinam |
saptāhaṃ nāgataḥ sādhurabhyāgato'pi nāgataḥ || 42 ||
[Analyze grammar]

adattvā sādhave sādhvī na bhuṃkte'nnaṃ prasādajam |
anyānyasya tu kā vārtā badrike dṛḍhabhaktigā || 43 ||
[Analyze grammar]

nāpi papau ca sā vāri tvanivedya hi sādhave |
tadā'nādikṛṣṇanārāyaṇaḥ śrī kṛṣṇagopajaḥ || 44 ||
[Analyze grammar]

antaryāmī sarvavijñaḥ sādhurbhūtvā samāyayau |
dhṛtakāṣāyavasano dhṛtakanthākamaṇḍaluḥ || 45 ||
[Analyze grammar]

dhṛtapāvaṭikākukṣirdhṛtabhasmādijolikaḥ |
nārāyaṇahare viṣṇo kṛṣṇaśrībhagavāniti || 46 ||
[Analyze grammar]

raṭannuccairvadad śrīmadbālakṛṣṇo jayatyapi |
hare kṛṣṇa prabhokṛṣṇa padmāvatīpate prabho || 47 ||
[Analyze grammar]

dharminiyamirakṣaka tvaṃ bhakṣarakṣakaraprabho |
evaṃ nārāyaṇakṛṣṇaṃ japan śakaṭīmāyayau || 48 ||
[Analyze grammar]

āsanaṃ pāvaṭīṃ jolīṃ nyasya bhūmau hare hare |
kathayitvā niṣasāda jayo bhavatu cakriṇaḥ || 49 ||
[Analyze grammar]

sukhinī syāḥ kānakāṃgi cārvaṃkarādhano'pi ca |
sukhinaste kuṭumbaṃ ca putrāḥ putryo bhavantvapi || 50 ||
[Analyze grammar]

ityevaṃ samacittaśca hyāśīrvādaparāyaṇaḥ |
sādhurayaṃ daivayogādāgato madgṛhaṃ tviti || 51 ||
[Analyze grammar]

matvotthāya druta sādhvī kanakāṃgī śubhāsanam |
dadau natvā jalaṃ śuddhaṃ dadau phalāni vai tadā || 52 ||
[Analyze grammar]

annaṃ navaṃ dadau tasmai pavanaṃ vyajanena ca |
puṣpāṇi tulasīpatrāṇyapi dadau tu bhāvataḥ || 53 ||
[Analyze grammar]

bhojanaṃ kuru sādho tvaṃ madhuparkaṃ gṛhāṇa ca |
snānamācamanaṃ bhakṣyaṃ bhojyaṃ vāri gṛhāṇa ca || 54 ||
[Analyze grammar]

āśīrvādaṃ dehi sādho pāpaṃ me nāśamāpnuyāt |
mama bhāgyavaśāt prāpto nārāyaṇasvarūpavān || 55 ||
[Analyze grammar]

vāsaṃ gṛhe mama sādho kuru sevāṃ gṛhāṇa ca |
oṃ namo'nādiśrīkṛṣṇanārāyaṇāya sādhave || 56 ||
[Analyze grammar]

yogine sarvavijñāya bhaktarakṣākarāya ca |
adhamoddhāraṇakartre dīnānāthadayālaye || 57 ||
[Analyze grammar]

namaḥ sādhusvarūpāya bālakṛṣṇāya te namaḥ |
kaṃbharānandabālāya gopālabālakāya te || 68 ||
[Analyze grammar]

namo rādhāvihārāya kamalāpataye namaḥ |
namo'ntaryāmiṇe bhaktabhāvukāya sate namaḥ || 99 ||
[Analyze grammar]

antarātmā paramātmā prasanno bhava sarvadā |
sādhusevā tava sevā nārāyaṇa gṛhāṇa tām || 60 ||
[Analyze grammar]

ityevaṃ bhāvabhinnā sā dadau tat kanakāṃgadā |
putrāḥ putryaḥ samastāstā daduryatheṣṭavastukam || 61 ||
[Analyze grammar]

cārvaṃkarādhanaścāpi sādhusevāṃ tadā'karot |
miṣṭavāṇyā caraṇayoḥ saṃvāhanaṃ vyadhānmudā || 62 ||
[Analyze grammar]

evaṃ sarvaṃ kuṭumbaṃ vai cāmaṭhājātijaṃ tadā |
sevāparāyaṇaṃ jātaṃ saptāhā'naśanānvitam || 63 ||
[Analyze grammar]

sādhuṃ saṃbhojayitvaiva pāyayitvā jalaṃ tathā |
sevayitvā yathāyogyamājñayā ca tataḥ param || 64 ||
[Analyze grammar]

prasādānnaṃ jalaṃ sarve jagṛhurbhāvataḥ khalu |
śayane cāpi sarve te cakruḥ sādhoḥ prasevanam || 65 ||
[Analyze grammar]

āprātaḥ sevanaṃ cakruḥ pādasaṃvāhanādikam |
prātaḥ sādhustataḥ prāha vara vṛṇuta cāmaṭhāḥ || 66 ||
[Analyze grammar]

prasanno'smi niyamena bhaktyā satāṃ prasevayā |
bhābenā'haṃ prasanno'smi gaṇayāmi na dūṣaṇam || 67 ||
[Analyze grammar]

mahāpāpātipāpāni śāṭhyāni vividhānyapi |
pratāraṇāni sarvāṇi nāśayāmi kṛpāvaśaḥ || 68 ||
[Analyze grammar]

dhūrtatāṃ sarvathā cāpi viśvāsaghātanaṃ hyapi |
cauryapāpaṃ tathā dravyāpaharaṇodbhavaṃ tvagham || 69 ||
[Analyze grammar]

sarvaṃ prasannabhāvo'haṃ nāśayāmi kṛpāvaśaḥ |
uktvetthaṃ sādhurūpo'pi mūrtirūpo'bhavat kṣaṇam || 70 ||
[Analyze grammar]

nārāyaṇasvarūpaśca caturbhujo'bhavat kṣaṇam |
anādiśrīkṛṣṇanārāyaṇaśrīkāntavallabhaḥ || 71 ||
[Analyze grammar]

śrīpriyāmādhavīrādhāmāṇikīlalitāpatiḥ |
abhavattūrṇamevā'sau sarvadivyavibhūṣaṇaḥ || 72 ||
[Analyze grammar]

divyatejo'bhisaṃvyāpto divyasaundaryabhājanaḥ |
atha tūrṇaṃ sampradarśya rūpaṃ divyamanoharam || 73 ||
[Analyze grammar]

tiro'bhavattato mūrtau tataḥ sādhusvarūpavān |
vyadṛśyata svayaṃ kṛṣṇanārāyaṇaḥ kṛpāvaśaḥ || 74 ||
[Analyze grammar]

atha sarve kṣaṇaṃ mugdhā niṣpāpā divyadṛṣṭayaḥ |
jātā bhaktivaśāḥ kṛṣṇavaśā gadgadasusvarāḥ || 75 ||
[Analyze grammar]

bhavapāraṃ samastāste hyayācan duḥkhanāśanam |
śrīhareḥ śaraṇaṃ muktimayācan tvakṣare pade || 76 ||
[Analyze grammar]

dhūtapāpāni sarvāṇi kṣamāpayeti cārthayan |
pāpajāteḥ samuddhāraṃ kuru kṛṣṇeti cārthayan || 77 ||
[Analyze grammar]

atha badrīpriye svāmī svayaṃ śrīharivallabhaḥ |
pādajalaṃ pāyayitvā divyadehān vyadhāddhi tān || 78 ||
[Analyze grammar]

vimānaṃ tvāgataṃ tatra divyaṃ vaikuṇṭhavāsinām |
pārṣadānāṃ tatra sarve'dhyarohan pramudānvitāḥ || 79 ||
[Analyze grammar]

yayurdhāmā'kṣaraṃ te vai prāpya vaikuṇṭhamuttamam |
śrīhareḥ pādavāsaṃ te prāpurbhaktyā'tibhāvayā || 80 ||
[Analyze grammar]

sādhurūpo haristatra tūrṇaṃ tirobhavat kṣaṇāt |
evaṃ śrībadrike bhaktā kanakāṃgī tu cāmaṭhī || 81 ||
[Analyze grammar]

sakuṭumbā yayau mokṣaṃ dhūrtā'pi bhaktipāvanā |
śravaṇātpaṭhanādasya bhuktirmuktirbhavettathā || 82 ||
[Analyze grammar]

pāpanāśo bhaveccāpi svargarddhiḥ saṃbhavedapi |
sādhusevāphalaṃ sākṣāt kṛṣṇaprāptirbhavedapi || 83 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne cāmaṭhījātīyāyāḥ kanakāṃgadāyāḥ sakuṭumbāyāḥ sādhusamāgamena paramabhaktyā sādhurūpeṇa bhagavatprāptimokṣaṇaṃ cetyādinirūpaṇanāmā navā'dhikatriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 39

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: