Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi yantrakartryāḥ kathāṃ tathā |
kṛṣṇānāmnīnadītīre dvijavāṭītipattane || 1 ||
[Analyze grammar]

yantrakartrī satī nārī kuṭumbinī purā'bhavat |
patiputravatī putrīsuhṛdbandhumatī tathā || 2 ||
[Analyze grammar]

dhanadhānyavatī sampatprapūritasumandirā |
harau bhaktimatī dharme niṣṭhāvatī suyoginī || 3 ||
[Analyze grammar]

sarvasaubhāgyasampannā satāṃ sevāparāyaṇā |
hiṃsādivarjitā śīladharmāḍhyā satyamāśritā || 4 ||
[Analyze grammar]

devā'rhaṇaparā'tithisatkārādipramodinī |
ātmasādhanasaṃraktā māyāmāyikanispṛhā || 5 ||
[Analyze grammar]

bhajate bhagavantaṃ sā śrīkṛṣṇapuruṣottamam |
kṛṣṇāyāṃ pratyahaṃ prātaḥ snātvā devārhaṇaṃ śubham || 6 ||
[Analyze grammar]

kṛtvā vṛddhānnamaskṛtya patiṃ sampūjya bhāvataḥ |
patyuḥ pādajalaṃ dhṛtvā mukhe śirasi varṣmaṇi || 7 ||
[Analyze grammar]

devaprasādatulasīpatraṃ nyasya mukhe tataḥ |
putrādyarthaṃ payaḥpānaṃ sampādayati bhāminī || 8 ||
[Analyze grammar]

nāmnā tu gomatīdevī gavāṃ sevāparāyaṇā |
patistasyā nayarājābhidhaḥ paramavaiṣṇavaḥ || 9 ||
[Analyze grammar]

putrāḥ putryo bāndhavādyāḥ sarve'pi vaiṣṇavottamāḥ |
bhajante paramātmānaṃ sevante sādhumaṇḍalam || 10 ||
[Analyze grammar]

vihāya bandhanīṃ māyāṃ kurvanti tvātmanā hitam |
vartante dharmakāryeṣu nārāyaṇaparāyaṇāḥ || 11 ||
[Analyze grammar]

kintu te jīvikārthaṃ vai lohayantrāṇi yānyapi |
ikṣurasopayuktāni tailaniṣkāsanāni ca || 12 ||
[Analyze grammar]

evaṃvidhāni tvanyāni racayanti sma vṛttitaḥ |
teṣāṃ krayeṇa labdhaṃ yaddhanaṃ tena tu jīvikām || 13 ||
[Analyze grammar]

nirvahantyeva te sarve mahābhāgavatā janāḥ |
loharasadravārthaṃ te bhrāṣṭrīṃ kurvanti vai yadā || 14 ||
[Analyze grammar]

jīvāstatrāpi dahyanti pātakaṃ tat prajāyate |
yantrairikṣusamūhāśca pīḍyante rasalabdhayai || 15 ||
[Analyze grammar]

tatrekṣudaṇḍakīṭādyāḥ pīḍyante rasamiśritāḥ |
tilānāṃ pīḍane bhūmiphalīnāṃ pīḍanādiṣu || 16 ||
[Analyze grammar]

jantavo'pi prapīḍyante kārpāsayantrake'pi ca |
mriyante'saṃkhyakīṭādyāstatpāpaṃ hiṃsanātmakam || 17 ||
[Analyze grammar]

pīḍakānāṃ yantravāhakānāṃ kaṇapradāyinām |
yantraracanākartṝṇāṃ yantrāṇāṃ svāmināṃ tathā || 18 ||
[Analyze grammar]

bhṛtyānāṃ jāyate hiṃsā tathaiva karmacāriṇām |
evaṃ yantrakṛtāṃ badri pāpabhāgaḥ prajāyate || 19 ||
[Analyze grammar]

tena pāpena lipyante nirayān yānti dāruṇān |
mahābhāgavatāścaite jātikarmaparāyaṇāḥ || 20 ||
[Analyze grammar]

api puṇyamayāḥ sarve tathāpi pāpabhāginaḥ |
asaṃkhyānāṃ tu kīṭānāṃ hiṃsanaṃ nityadā bhavet || 21 ||
[Analyze grammar]

yantreṣu yantrakartṝṇāṃ pāpaṃ tvasaṃkhyakaṃ sadā |
āyātyeva tatasteṣāṃ muktistu sārgalā bhavet || 29 ||
[Analyze grammar]

ātatāyimahāpāpaṃ sarvanāśakaraṃ matam |
yantrakārā yantrapāpairlipyante tvātatāyivat || 23 ||
[Analyze grammar]

pāpairvaṃśavināśaśca smṛddhināśo'pi jāyate |
pretā bhavanti mṛtvā te bāndhavān pīḍayantyapi || 24 ||
[Analyze grammar]

evaṃ badrīpriye yantrakārāṇāṃ kālaparyaye |
nayarājaprabhṛtīnāṃ kuṭumbe rājayakṣmakaḥ || 25 ||
[Analyze grammar]

vāsaṃ cakāra rogo'yaṃ kṣīṇatāmanayajjanān |
gomatī tu vicāryetthaṃ bhaktānāṃ rugṇatā katham || 26 ||
[Analyze grammar]

kathaṃ vā bhagavadbhaktau kṣayavāsaḥ pravartate |
ābālavṛddhayoṣādyāḥ kathaṃ rogābhisaṃplutāḥ || 27 ||
[Analyze grammar]

praṣṭavyaṃ vedaviduṣe bhāgyajñāya tu sarvathā |
vicāryetthaṃ yayau vipraṃ nāmnā prabhātabodhinam || 28 ||
[Analyze grammar]

papraccha taṃ tadā devī gomatī rogakāraṇam |
praśnakālaṃ vīkṣya vipro jagāda yantrajaṃ phalam || 29 ||
[Analyze grammar]

yantrajā jīvahiṃsā yā sā'pi kartari bhāgataḥ |
saṃkramate tathā nirmātari yojayitaryapi || 30 ||
[Analyze grammar]

vāhayitari patyau ca svāminī kriyayā'nvite |
nirīkṣake saṃkramate tathā sañcālake'pi ca || 31 ||
[Analyze grammar]

gomati tvatkuṭumbaṃ vai yantranirmāṇakartṛ yat |
tataḥ pāpaṃ tu kīṭādihiṃsāyāḥ kramate sadā || 32 ||
[Analyze grammar]

nistāro'sya prakartavyo'nyathā vaṃśavināśanam |
bhaviṣyati na sandeho yatheṣṭaṃ kuru bhāminī || 33 ||
[Analyze grammar]

śrutvā sā badrike prāha vipraṃ prabhātabodhinam |
prāyaścittaṃ dehi no'tra nistāro yena jāyate || 34 ||
[Analyze grammar]

prabhātabodhastāṃ prāha prathamaṃ tvagharodhanam |
prāyaścittaṃ tato dattaṃ phalaṃ karoti nānyathā || 35 ||
[Analyze grammar]

yantrāṇāṃ racanāṃ tyaktvā loṣṭhādīnāṃ tu vikrayam |
krayaṃ vā prāṇayātrārthaṃ khanikhātaṃ karotvapi || 36 ||
[Analyze grammar]

ato yantranirmitestu pāpabhāgo hi ruddhyate |
navaṃ pāpaṃ jāyate na jātasya niṣkṛtiṃ kuru || 37 ||
[Analyze grammar]

kuṭumbena sahitā tva tīrthayātrāṃ vidhehi vai |
godāvarīṃ narmadāṃ ca tāpīṃ sābhramatīṃ tathā || 38 ||
[Analyze grammar]

śatruñjayāṃ ca hariṇīṃ bhadrāṃ ca gomatīṃ tataḥ |
svarṇalekhāṃ ca kuṃkumavāpīmaśvasarovaram || 39 ||
[Analyze grammar]

puṣkaraṃ sārasaṃ tīrthaṃ yamīṃ gaṃgāṃ ca pāvanīm |
sarayūṃ gaṇḍakīṃ brahmaputrāṃ tathendradyumnakam || 40 ||
[Analyze grammar]

tāmraparṇīṃ ca kāverīṃ pampāsaraśca sāgaram |
kṛtvā krameṇa tīrthāni niṣpāpā bhava bhāminī || 41 ||
[Analyze grammar]

pāpakṣayo roganāśo bhaviṣyati na saṃśayaḥ |
śrutvā tu gomatīdevī vicāramakarottadā || 42 ||
[Analyze grammar]

roṃgiṇāṃ śakyamevaitannāsti tīrthapravāsanam |
durlabhaṃ bhramaṇaṃ dīrghaṃ cirakālābhinirvaham || 43 ||
[Analyze grammar]

tasmādanyat pāpanāśakaraṃ darśaya buddhimat |
yasminnanuṣṭhite sarvatīrthaphalaṃ bhavedapi || 44 ||
[Analyze grammar]

prāyaścittaṃ prajāyeta rājayakṣmavināśanam |
sukhaṃ bhavet kuṭumbasya śrīnāśo na bhavedapi || 45 ||
[Analyze grammar]

śrutvā vipro'tisaralāṃ bhūyaḥphalāṃ tu niṣkṛtim |
jagāda tatra vai yogyāṃ satāṃ sevāṃ mahauṣadhim || 46 ||
[Analyze grammar]

gomati tvaṃ yathāśaktā yathā vikṛtitatparā |
yathā'si vaiṣṇavī tadvad darśayāmi tu niṣkṛtim || 47 ||
[Analyze grammar]

adyārabhya tu satataṃ karotu sādhusevanam |
sakuṭumbā bhāvayuktā sasnehā saṃśayojjhitā || 48 ||
[Analyze grammar]

divyabuddhyā divyadṛṣṭyā divyasevā tu yāvatīm |
prakarotu yathā santaḥ prasannāḥ syustavopari || 49 ||
[Analyze grammar]

dehena manasā vācā karmaṇā cendriyairapi |
sampadā dhanaratnādyairannavastrārpaṇairapi || 50 ||
[Analyze grammar]

śayyārpaṇopakaraṇairdāsīvad dāsavattathā |
prakāśe vā rahaścāpi pādasaṃvāhanādibhiḥ || 51 ||
[Analyze grammar]

putrībhiśca sutaiścāpi bālairvṛddhaiḥ kuṭumbibhiḥ |
vadhūbhirgṛhadānaiśca gobhiḥ svātmārpaṇairapi || 52 ||
[Analyze grammar]

sevāṃ satāṃ prakurvantu sādhvīnāmapi sarvathā |
ātmanivedanādyaiśca sādhusevā hi bheṣajam || 53 ||
[Analyze grammar]

sevayā cānuvṛttyā ca nirāvaraṇayā'nvaham |
kṛtayā niḥsaṃśayayā prasīdanti hi sādhavaḥ || 54 ||
[Analyze grammar]

prasādapreritā āśīrvādān dadati sādhavaḥ |
dhanavān putravānārogyavān sampatsamedhitaḥ || 55 ||
[Analyze grammar]

sukhavān modavān sarvotsavavān bhava sarvadā |
vighnā yāntu tava dūraṃ śatravo yantu saṃkṣayam || 56 ||
[Analyze grammar]

pāpānāṃ pralayaste'stu puṇyādriste bhavatvapi |
śrīrvarcasvaॆ mahāpuṇyamādhivyādhivināśanam || 57 ||
[Analyze grammar]

iṣṭānāṃ saṅgamaścāpyaniṣṭānāṃ saṃkṣayo'stu te |
satāṃ sevāphalaṃ divyaṃ sukhaṃ cā'tra paratra ca || 58 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe bhaktiśca śāśvatī |
sarvanāthe prabhaukṛṣṇe cātmaniveditā'stu te || 59 ||
[Analyze grammar]

gṛhe te sādhavaḥ santu vāṭikāyāṃ ca sādhavaḥ |
santaste hṛdaye santu jīvātmanyapi sādhavaḥ || 60 ||
[Analyze grammar]

dehendriyeṣu santaste pṛṣṭho'gre santu sādhavaḥ |
adho vordhve pārśvabhāge sadā te santu sādhavaḥ || 61 ||
[Analyze grammar]

jāgradbhāve prasvapane suṣuptau santu sādhavaḥ |
yāne pravāsane vāse cāsane śayane sthitau || 62 ||
[Analyze grammar]

jṛṃbhaṇe kṣuvane pramodane ca modane'pi ca |
kriyāyāṃ krīḍane śoke sahagāḥ santu sādhavaḥ || 63 ||
[Analyze grammar]

sahāyā rakṣakāḥ santo bāndhavāḥ santu cānvitāḥ |
yāmyaduḥkhaharāḥ santo daivaduḥkhaharāstathā || 64 ||
[Analyze grammar]

karmanāśakarāḥ santaḥ santu te sukhakāriṇaḥ |
ādhibhautikapīḍānāṃ nāśakāḥ santu sādhavaḥ || 65 ||
[Analyze grammar]

prāṇānāṃ rakṣakāḥ santu santaste bhagavatparāḥ |
iha yātrākarāḥ santaḥ parayātrākarā api || 66 ||
[Analyze grammar]

mahāyātrākarāḥ santaḥ santu te sarvato'nvitāḥ |
evaṃ dvādaśasaṃślokaṃ stotraṃ dāsyanti sādhavaḥ || 67 ||
[Analyze grammar]

yatpāṭhena tathā sevābhiśca rakṣā bhaviṣyati |
śīghramadyasamāramya sādhuśālāṃ suśobhanām || 68 ||
[Analyze grammar]

mandiraṃ śrībālakṛṣṇamūrteḥ prakārayatvapi |
mā ciraṃ tena vighnāste vinaṃkṣyanti na saṃśayaḥ || 69 ||
[Analyze grammar]

yadyapi tvaṃ mahābhaktā kuṭumbaṃ te ca bhaktimat |
tathāpi sāghusevābhiḥ sarvotkṛṣṭaṃ bhaviṣyati || 70 ||
[Analyze grammar]

yannendro naiva rudro'pi na yamo na ca viśvasṛṭ |
na viṣṇurnaiva kālo'pi na dharmo na vrataṃ tapaḥ || 71 ||
[Analyze grammar]

naiva nārāyaṇaścāpi kartuṃ śaknoti durvaham |
tatkartuṃ śaknuvantyeva kṛṣṇādhikā hi sādhavaḥ || 72 ||
[Analyze grammar]

sādhusaṃkalpitaṃ sarvaṃ kartavyaṃ paramātmanaḥ |
kṛṣṇasaṃkalpitaṃ yanna tat syāt sādhuprakalpitam || 73 ||
[Analyze grammar]

sādhūnāṃ sevanaṃ puṇyaṃ sādhusaṅgo hi puṇyadaḥ |
sādhūnāṃ darśanaṃ puṇyaṃ puṇyādrayo hi sādhavaḥ || 74 ||
[Analyze grammar]

ānakhādāśikhaṃ santaḥ pāvanā divyavigrahāḥ |
rajo rajo'ṇumātraṃ vai pāvanaṃ sādhuvigrahe || 75 ||
[Analyze grammar]

atha patyau yathā patnyāṃ yathā putre dhane'pi ca |
yathā vadhvāṃ yathā pitroryathā gurau harau yathā || 76 ||
[Analyze grammar]

tathā snehaḥ sadā kāryaḥ satsu sādhvīṣu bhāvataḥ |
śraddhayā sevanaṃ kāryaṃ sarvārthasādhakaṃ tu tat || 77 ||
[Analyze grammar]

bhojanīyāḥ pūjanīyāstarpaṇīyā hi sādhavaḥ |
modanīyāḥ sevanīyāḥ prasādanīyāḥ sādhavaḥ || 78 ||
[Analyze grammar]

mānanīyā rakṣaṇīyāstoṣaṇīyā hi sādhavaḥ |
darśanīyāḥ sparśanīyā namanīyā hi sādhavaḥ || 79 ||
[Analyze grammar]

cayanīyā dhāraṇīyā dhyātavyāḥ sādhavaḥ sadā |
sādhūnāṃ tviha satsaṃgāt svargaṃ mokṣaśca śāśvataḥ || 80 ||
[Analyze grammar]

sādhavaḥ suprasannāśca cintāmaṇaya eva te |
kalpadrumā akṣayabhājanāni sādhavaḥ sadā || 81 ||
[Analyze grammar]

kāmagāvaḥ sādhavo vai kṛṣṇarūpā hi sādhavaḥ |
teṣāṃ samāgamo mokṣaḥ satsaṃgo bhavapārakṛt || 82 ||
[Analyze grammar]

taṃ samācara yatsaṃgaṃ roganāśaṃ prayāhi ca |
svasti te'stu nīrugṇatvaṃ dīrghāyuṣṭvaṃ ca te'stvapi || 83 ||
[Analyze grammar]

ityuktā badrike devīgomatī vipramuttamam |
prapūjya svagṛhaṃ gatvā śrāvayāmāsa sarvaśaḥ || 84 ||
[Analyze grammar]

patiṃ pumān kuṭumbaṃ ca tataḥ sarve samāhitāḥ |
gṛhamekaṃ sādhuśālātmakaṃ pṛthak pracakrire || 85 ||
[Analyze grammar]

tatra santaḥ samāyānti tān sevante'tibhāvataḥ |
gomatyādyā annavastradhanārpaṇopavastubhiḥ || 86 ||
[Analyze grammar]

nārāyaṇasvarūpān vai sādhūn matvā prapāvanān |
sevante sma kuṭumbādyā yathoktabhāvakarmabhiḥ || 87 ||
[Analyze grammar]

athā''śīrvādamālabdhvā satāṃ te pāvanāstathā |
prabhavanti śanai rogavināśārambharohitāḥ || 88 ||
[Analyze grammar]

satāṃ hṛdaye bhagavānanādinidhanaḥ prabhuḥ |
jñātvā sevāṃ paraṃ bhāvaṃ kṛṣṇanārāyaṇaḥ svayam || 89 ||
[Analyze grammar]

kṛṣṇāyanābhidhānaḥ sa sādhurbhūtvā tathā śriyam |
sādhvīṃ kṛtvā yayau tasyā nagaraṃ ca gṛhaṃ tataḥ || 90 ||
[Analyze grammar]

sādhuśālāsthale gatvā gomatyādibhirādṛtaḥ |
kṛṣṇāyanaḥ kṛtapūjāsvāgataḥ samuvāsa ha || 91 ||
[Analyze grammar]

tayoḥ sevā bahudhā vai kuṭumbena kṛtā tadā |
dhanaiścitrairvarṣmabhiśca bhojanādyaiḥ samarcanaiḥ || 92 ||
[Analyze grammar]

yathā yathā hariścaicchat tathā tathā dadustu te |
prasanno bhagavān jātaḥ sevayā narayoṣitām || 93 ||
[Analyze grammar]

śayane bhojane yāne sarvathā sevitaḥ prabhuḥ |
varadānāya tāṃ nārīṃ prairayat sāpi tatkṣaṇam || 94 ||
[Analyze grammar]

nirogārthaṃ sampadarthaṃ mokṣārthaṃ samayācata |
satāṃ sevārthamevāpi hareryogārthamityapi || 95 ||
[Analyze grammar]

hariḥ prāha tathāstvevaṃ sarvaṃ te samprajāyatām |
hareḥ pādā'ṅguṣṭhavāri pītvā sarve hi pāvanāḥ || 96 ||
[Analyze grammar]

tadā jātā atha rogo rājayakṣmā tu mūrtimān |
nirgataḥ sahasā śrīmadbālakṛṣṇājñayā drutam || 97 ||
[Analyze grammar]

natvā yayau sa kailāsaṃ kuṭumbaṃ rogavarjitam |
jātaṃ praphullahṛdayaṃ modānanaṃ śubhāśrayam || 98 ||
[Analyze grammar]

atha kṛṣṇāyanaḥ kṛṣṇastebhyo mantraṃ dadau nijam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 99 ||
[Analyze grammar]

mūrtiṃ nijāṃ dadau kārṣṇāyanīkṛṣṇāyanātmikām |
darśanaṃ pradadau divyaṃ caturbhujaṃ narāyaṇam || 100 ||
[Analyze grammar]

vīkṣya śrīkāntadeveśaṃ paramātmānamacyutam |
prasannāste kṛtakṛtyā jātā gomatikājanāḥ || 101 ||
[Analyze grammar]

niṣpāpāḥ puṇyapuñjāste divyā mokṣābhiyoginaḥ |
sarve nemuḥ pupūjuśca hareḥ pādajalaṃ papuḥ || 102 ||
[Analyze grammar]

prasādaṃ bhakṣayāmāsurarcayāmāsuracyutam |
śriyāḥ sādhvyaḥ kanyakādyāḥ sarvāḥ striyo'rhaṇāṃ vyadhuḥ || 103 ||
[Analyze grammar]

evaṃ badrīpriye teṣāṃ nīrogitvaṃ vidhāya saḥ |
anādiśrīkṛṣṇanārāyaṇo drutaṃ tiro'bhavat || 104 ||
[Analyze grammar]

atha te'pi ca saṃbhūya tīrthārthaṃ nirgatāstataḥ |
viṃśe'nādikṛṣṇanārāyaṇajayantikotsave || 105 ||
[Analyze grammar]

āyayustīrthayātrāyāmaśvapaṭṭasarovaram |
kuṃkumavāpikākṣetraṃ lomaśasyāśrayaṃ śubham || 106 ||
[Analyze grammar]

snātvā tīrthavidhiṃ kṛtvā śrīkṛṣṇavallabham priyam |
kṛṣṇāyanaṃ bālakṛṣṇaṃ vīkṣya prapūjya mādhavam || 107 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ prasevya bhāvataḥ |
nyūṣustatraivākṣarākhye kṣetre tvājīvanaṃ tataḥ || 108 ||
[Analyze grammar]

hareḥ padāśraye sarve yantrakārā haripriyāḥ |
divyadehā abhavaṃśca jīvanmuktāḥ prabhupriyāḥ || 109 ||
[Analyze grammar]

harikṛṣṇasya vacane sthitāḥ sarve sadā tataḥ |
haryājñayā yayurdhāmā'kṣaraṃ vimānasaṃsthitāḥ || 110 ||
[Analyze grammar]

sarve satāṃ vimānairvai prāpuḥ kṛṣṇaparāspadam |
ityevaṃ badrike devi bhagavāṃstānatārayat || 111 ||
[Analyze grammar]

paṭhanācchravaṇādasya cintanāt pāpanāśanam |
svargaṃ mokṣo bhavedeva prabhukṛṣṇabalād drutam || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne yantrakartryā gomatīnāmnyā śūdrāyāḥ sakuṭumbāyāḥ kṣayarogaḥ satāṃ sevayā sādhurūpeṇa bhagavatprāptyā roganāśo mokṣaṇaṃ cetyādinirūpaṇanāmā |
'ṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 38

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: