Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi śrutvā tatkanyakāvacaḥ |
badrikāyanamunirāṭ kanyakā mohavarjitāḥ || 1 ||
[Analyze grammar]

niścikāya tirobhūya yayau tāsāṃ gṛhaṃ prati |
mam tāsāṃ bhrātarastu rathyāmārjanakarmiṇaḥ || 2 ||
[Analyze grammar]

kurvanti mārjanaṃ tatra gatvā ruroda vai ṛṣiḥ |
dṛṣṭvā taṃ saṃrudantaṃ te papracchuḥ kāraṇaṃ tadā || 3 ||
[Analyze grammar]

uvācarṣirmahāduḥkhabhṛtaḥ śvāsaṃ manāg dharan |
ahoho bahvaniṣṭaṃ va mamāśramasya sannidhau || 4 ||
[Analyze grammar]

sañjātaṃ tvadya vacmyatra śrotavyārhaṃ na vidyate |
rākṣasāḥ pañca cāyātā mama kuṭyāḥ samīpataḥ || 5 ||
[Analyze grammar]

kṛtrimaujjvalyasampannā mahāmohakarāḥ khalāḥ |
kārelikāyāḥ pañcāpi kanyakā vavrire tu tān || 6 ||
[Analyze grammar]

rākṣasāstā drutaṃ nītvā yayuścābdhitalālayam |
aho'niṣṭaṃ paraṃ jātaṃ bhaktāyāścātiduḥkhakṛt || 7 ||
[Analyze grammar]

śaśākā'haṃ na tatsoḍhuṃ jñāpanārthamupāgataḥ |
śrutvaitat pañca sabalāḥ sahodarāḥ sahāyinaḥ || 8 ||
[Analyze grammar]

kārayantu kanyakānāṃ svasṛṇāṃ mokṣaṇaṃ tataḥ |
aho mohaḥ kanyakānāṃ śavādānāṃ striyo'bhavan || 9 ||
[Analyze grammar]

ityuktvā bahudhā sādhuḥ śuśoca bhrātṛsannidhīौ |
bhrātaraste vīkṣya caitad ṛṣiṃ prāhustadottaram || 10 ||
[Analyze grammar]

ṛṣe te darśanādadya janmasāphalyameva naḥ |
svasṝṇāṃ janmasāphalyaṃ yad bhavadāśramāntike || 11 ||
[Analyze grammar]

bhavato darśanaṃ kṛtvā patiprāptiṃ gatāstu tāḥ |
bhavatā vīkṣitāścāpi śaucitā muktaye'pi ca || 12 ||
[Analyze grammar]

rākṣasā api ṛṣirāḍ bhavatā tu nibhālitāḥ |
bhavatpratāpataste'pi bhaviṣyanti maharṣayaḥ || 12 ||
[Analyze grammar]

kanyakāḥ pañca evāpi vaiṣṇavyaḥ santi dhārmijāḥ |
dharmavatyaśca pāvanyaḥ pāpināṃ mokṣadā api || 14 ||
[Analyze grammar]

rakṣasāmapi tāsāṃ saṃprasaṅgena pramokṣaṇam |
bhaviṣyati na sandehastatra śoko na vidyate || 15 ||
[Analyze grammar]

kanyāratnaṃ pradātavyaṃ yasmai kasmai tu karmiṇe |
karmabandhena jāyante patnyaśca patayastviha || 16 ||
[Analyze grammar]

tāsāṃ bhāgyeṣu puruṣā rākṣasā likhitā yadi |
patayaste prajātā vai tatra kā parivedanā || 17 ||
[Analyze grammar]

kanyādhanaṃ parakīyaṃ puṃsāpekṣaṃ sadā matam |
tajjātaṃ samaye tāsāṃ tatra kā parivedanā || 18 ||
[Analyze grammar]

śarīrāṇi samastāni samavikṛtivanti vai |
bhautikāni bhavantyeva tatra kā parivedanā || 19 ||
[Analyze grammar]

pumān vā yadi vā nārī mūtramalādivikṛtiḥ |
sarvatra sadṛśī vedī tatra kā parivedanā || 20 ||
[Analyze grammar]

yadi nārāyaṇaṃ kṛṣṇaṃ bhajata nahi mānavaḥ |
vipro'pi rākṣaso bodhyastatra kā parivedanā || 21 ||
[Analyze grammar]

rākṣaso'pi hareryogaṃ bhaktayogaṃ ca vindati |
vipraḥ sa eva bhaktyāḍhyastatra kā parivedanā || 22 ||
[Analyze grammar]

sarve bhaktiṃ vinā devā mānavāśca maharṣayaḥ |
varṣmamohaparā varṣmabhoktāro rākṣasā matāḥ || 23 ||
[Analyze grammar]

dehendriyāṇāṃ bhogāṃstu tyaktvā''tmavedinastu ye |
antarātmaparāsaktāsta eva ṛṣayo matāḥ || 24 ||
[Analyze grammar]

yeṣāṃ sarvamidaṃ kṛṣṇamayaṃ kṛṣṇaśarīrakam |
kṛṣṇānvitaṃ samastaṃ vai teṣāṃ daivitvamucyate || 25 ||
[Analyze grammar]

yeṣāṃ rūpe rase svāde kāme dehe ca vāsanā |
bhedadṛṣṭirvartate'pi te narā rākṣasāstviha || 26 ||
[Analyze grammar]

bhaktimatyaḥ kanyakāstā ātmanivedanānvitāḥ |
santi mahābhāgavatyastāsāṃ saṃgaṃ gatāstu ye || 27 ||
[Analyze grammar]

tāsu bhāvaparā ye ca tāsu raktāśca ye narāḥ |
tāsu snehaparā jātā daivāste na tu rākṣasāḥ || 28 ||
[Analyze grammar]

parakīyaṃ dhanaṃ sarvaṃ parahaste gataṃ bhavet |
sahasā vā'rpitaṃ vāpi prasahyā'pi gataṃ bhavet || 29 ||
[Analyze grammar]

gataṃ kāle yathārekhaṃ tatra kā parivedanā |
saṃsārasya gatiśceyaṃ kanyā'nyasmai pradīyate || 30 ||
[Analyze grammar]

tāratamyaṃ tataḥ snehe dampatyorvyajyate hyanu |
mithaḥ snehe vivṛddhe tu sukhaṃ tayoḥ prajāyate || 31 ||
[Analyze grammar]

svargaṃ daivādhivāsārhaṃ tadgṛhaṃ procyate tayoḥ |
yadi sneho mitho naiva jāyate naiva vardhate || 32 ||
[Analyze grammar]

vaimanasyaṃ kalahaśca narakaṃ tat sadā tviha |
sthitiścaitādṛśī yatra rakṣodharmāstu tatra vai || 33 ||
[Analyze grammar]

prāyaśaḥ khalu sṛṣṭau vai rakṣodharmā bhavanti hi |
ekatrotpadyate sarvaṃ poṣaṇaṃ caiti bhautikaiḥ || 34 ||
[Analyze grammar]

bhujyate tvapareṇaitat phalakanyādhanādikam |
svasṛmātṛvyavahārāḥ sāpekṣā nirmitāstviha || 35 ||
[Analyze grammar]

kanyā ced rākṣasaṃ bhaktyā vṛṇute tanmanasvinī |
tāṃ tu nivārayituṃ na śaktaḥ kaścid bhavediha || 36 ||
[Analyze grammar]

kanyā cet vimanā deve dattāpi na suraiṣiṇī |
preṣayituṃ na tāṃ śaktaḥ kaścid bhavet svayaṃvarām || 37 ||
[Analyze grammar]

yatra mano gataṃ lagnaṃ yasyāḥ sa eva tatpatiḥ |
alagnaṃ tu mano yatra tatra svāmitvameva na || 38 ||
[Analyze grammar]

evaṃ sthite'tra saṃsāre naḥ kā'tra parivedanā |
maharṣe tvaṃ vṛthā śokaṃ kuruṣe viṣame vṛṣe || 39 ||
[Analyze grammar]

bhogyaṃ bhoktā bhunaktyeva bhogyaṃ bhoktāramṛcchati |
tatra kaḥ śokaḥ ko mohaḥ kā tatra vedanā'pi ca || 40 ||
[Analyze grammar]

svāgataṃ te'rhaṇaṃ brahman gṛhāṇa bhojanādikam |
madhuparkaṃ gṛhītvā'pi pāvayitvā ca nastviha || 41 ||
[Analyze grammar]

madhvāśīrbhirnaḥ prayujya yāhi vidvan yathāgatam |
mā mohaṃ ca śucaṃ vidvan yāhi nisargasarjane || 42 ||
[Analyze grammar]

kariṣyāmo yathāyogyaṃ tatra kā parivedanā |
ityukto badrike bhrātṛbhiścarṣirvismayaṃ gataḥ || 43 ||
[Analyze grammar]

nirmohā bhrātaraḥ sarve niścikāya śamaṃ yayau |
atharṣirmātaraṃ gatvā kanyakānāṃ jagāda tām || 44 ||
[Analyze grammar]

aho putrā nirdayāste nirghṛṇā svasṛśatravaḥ |
svasṝṇāṃ cāpaharaṇe rākṣasairvihite'pi te || 45 ||
[Analyze grammar]

prabodhitā mayā cāpi sāhāyyārthaṃ na yānti vai |
pratyuta jñānavantaste nivārayanti māmapi || 46 ||
[Analyze grammar]

svasṛbhāvaṃ manāṅ naiva vijñāpayanti laukikam |
śuṣkahṛdayabhāvāste śṛṇvanti nāpadaṃ tava || 47 ||
[Analyze grammar]

śṛṇu mātarmahāniṣṭaṃ saṃbhūtaṃ matpadāśraye |
rākṣasaiste kanyakānāṃ prasahya haraṇaṃ kṛtam || 48 ||
[Analyze grammar]

atyaniṣṭaṃ hi tajjātaṃ mātarmocaya putrikāḥ |
śocāmyahaṃ tadarthaṃ vai sannidhau te samāgataḥ || 49 ||
[Analyze grammar]

vinā tu rakṣaṇaṃ tāsāṃ nāśo vā syāttu rākṣasaiḥ |
bhogaṃ vā pramadānāṃ te kariṣyanti svakīyavat || 50 ||
[Analyze grammar]

yadvā mugdhāḥ svapatnītvaṃ kariṣyanti na saṃśayaḥ |
yāhi śīghraṃ rakṣaṇārthaṃ saha cāyāmyahaṃ drutam || 7 ||
[Analyze grammar]

ityuktā badrike mātā kārelikā munīśvaram |
śocantaṃ phutkārayuktaṃ śirohastadvayaṃ tadā || 52 ||
[Analyze grammar]

prāha mune kathaṃ kanyākṛte śokaṃ karoṣi vai |
na te kanyā na te yogaḥ sambandhaste na vidyate || 53 ||
[Analyze grammar]

saṃsārottīrṇa evāsi kathaṃ saṃsarasi kṣaye |
avināśaṃ nijātmānaṃ smara saṃsāravarjitam || 54 ||
[Analyze grammar]

asmādṛśīnāṃ saṃsāraḥ so'pi yāvannijārthakaḥ |
bhavādṛśānāṃ saṃsāraścā'sāraḥ sarvadā mataḥ || 55 ||
[Analyze grammar]

tat kathaṃ munirāṭ cintayasi strījanaceṣṭanam |
kanyakā yāstu tāḥ kālāntare yāsyanti bhogyatām || 56 ||
[Analyze grammar]

patnītvaṃ parakīyātvaṃ pare tu mānavāḥ surāḥ |
yadvā daityā rākṣasā vā narā vai patayo matāḥ || 57 ||
[Analyze grammar]

yathā bhāgyaṃ tathā jātaṃ jāyate'pi tathaiva hi |
pūrvasañcitavegena jāyante gṛhamedhinaḥ || 58 ||
[Analyze grammar]

yadarthaṃ nirmitā kanyā patiḥ sa eva tiṣṭhati |
anirmito na vai svāmī kadācidapi jāyate || 59 ||
[Analyze grammar]

rākṣasāḥ patayastāsāṃ nirmitā yadi santi cet |
labdhavantaḥ runyakāstāstatra kā parivedanā || 60 ||
[Analyze grammar]

yāhi vidvan brahmamārgaṃ bhramamārgaṃ tu mā vaha |
mohaṃ mā kuru pārakye daihike vā'pyadaihike || 61 ||
[Analyze grammar]

prarakṣitaṃ gṛhe dravyaṃ parakīyaṃ bhaved yadi |
pārakyaṃ parahaste tad yathābhāgyaṃ gamiṣyati || 62 ||
[Analyze grammar]

parityaktaṃ jane dravyaṃ svakīyaṃ ced bhaved yadi |
svatvavannijahaste tat prasahyaivāgamiṣyati || 63 ||
[Analyze grammar]

abdhyudbhavā ghanāścāpi ratnāni mauktikānyapi |
bhāgyavatāṃ gṛhe rāṣṭre prayāntyambaramārgataḥ || 64 ||
[Analyze grammar]

gṛhodbhavāḥ kumārā vā kumāryo yatidharmagāḥ |
bhāgyavaśāt prayāntyeva vanāraṇyaguhādikam || 65 ||
[Analyze grammar]

nārikelaphale vāri pracchannamapi rohati |
dīyamānamapi vāri kamale nādhirohati || 66 ||
[Analyze grammar]

tasmāt pūrvakṛtā yogā bhavanti narayoṣitām |
tathā jātāḥ kanyakānāṃ tatra kā paridevanā || 67 ||
[Analyze grammar]

mayā sṛṣṭāḥ kanyakāstā badrīphalārthamutsukāḥ |
svayaṃ yātrā dhṛtāstatra paraiḥ kā parivedanā || 68 ||
[Analyze grammar]

kanyakātvaṃ dhruvaṃ nāsti mātṛgṛhaṃ dhruva na ca |
paragṛhaṃ sutarāṃ na tataḥ kā parivedanā || 69 ||
[Analyze grammar]

īkṣaṇaṃ na dhruvaṃ cāste parīkṣā na dhruvā tathā |
parīkṣako dhruvo nāsti tataḥ kā parivedanā || 70 ||
[Analyze grammar]

yāhi vidvan kuṭīṃ naijāṃ mā mohaṃ yāhi tatkṛte |
kariṣye kārayiṣye vā yogyaṃ matkanyakākṛte || 71 ||
[Analyze grammar]

ityevaṃ bodhito vipro mahāścaryaparo'bhavat |
kanyakāvad bhrātaraśca mātā'pi mohavarjitā || 72 ||
[Analyze grammar]

atha yāmi pitaraṃ vai kathayāmi niyojitam |
vicāryetthaṃ śuṣkamanāḥ śokodgāraparāhataḥ || 73 ||
[Analyze grammar]

nistejā iva saṃbhūtvā kanyānāṃ janakaṃ yayau |
pīṭayāmāsa hastābhyāṃ kapolau bhālagaṇḍakau || 74 ||
[Analyze grammar]

mumocā'śrūṇi bahūni paraṃ śokaṃ tvadarśayat |
āśvāsito dayāyuktaivākyairdhairyaṃ pradāpitaḥ || 75 ||
[Analyze grammar]

pitrā śanaiśca saṃpṛṣṭaḥ kāraṇaṃ prati bhūsuraḥ |
uvāca hikkāsahitaḥ kampayan mastakaṃ nijam || 76 ||
[Analyze grammar]

aho duḥkhamaho kaṣṭamaho nyāyavivarjitam |
mayā dṛṣṭaṃ nirghṛṇāḍhyaṃ kanyakānāṃ madantike || 77 ||
[Analyze grammar]

mamāśrame pañcabhiśca rakṣobhiḥ prabalairdrutam |
kṛtaṃ tvapaharaṇaṃ vai nirbalānāṃ prasahya tu || 78 ||
[Analyze grammar]

rakṣaṇārthaṃ drutaṃ tāsāṃ samāgaccha vibhañjana |
tvaṃ pitā rakṣakastāsāṃ śīghraṃ kuru mayā saha || 79 ||
[Analyze grammar]

vibhañjanābhidho rathyāmārjakaḥ prāha taṃ munim |
svāgataṃ munirāṭ te'stu dhanyavādaṃ dadāmi te || 80 ||
[Analyze grammar]

vairāgyamārgavāsasya rāgaceṣṭāvidhāyinaḥ |
tyaktakuṭumbayogasya parārthayogaśokinaḥ || 81 ||
[Analyze grammar]

vṛthā mohagatasyā'tra cātmārāmasya rogiṇaḥ |
kiṃ te gataṃ kanyakānāṃ gamane rākṣasaiḥ saha || 82 ||
[Analyze grammar]

kanyāhastagrahāḥ sarve rākṣasā mānavā bhuvi |
narahastagrahā nāryo rākṣasyastāstathā bhuvi || 83 ||
[Analyze grammar]

tyaktalajjādharmakarmāṇo ye te rākṣasā matāḥ |
patnyaśca patayastadvannagnā vai rākṣasāḥ sadā || 84 ||
[Analyze grammar]

kuṇape snehavanto ye mūtragolakalubdhakāḥ |
mitho yujyanta udvṛttāḥ pracchannā rākṣasāstu te || 85 ||
[Analyze grammar]

deho'yaṃ rākṣasaḥ proktaḥ paradehasya bhakṣakaḥ |
mune saṃsāravelāto bahiścāsi prayāhi vai || 86 ||
[Analyze grammar]

svakhedaṃ kuru viprendra rākṣasatvavimuktaye |
parakhedaparatve tu viśeṣo rākṣasāttu kaḥ || 87 ||
[Analyze grammar]

karmaṇā yogamāsādya viyogaṃ yānti karmabhiḥ |
karmasambandhisaṃsāre kā te me parivedanā || 88 ||
[Analyze grammar]

pūjāṃ gṛhāṇa viprendra bhojanaṃ kuru bhāvataḥ |
vāsaṃ vidhehi viśrāntiṃ śāntiṃ gṛhāṇa mā śucaḥ || 89 ||
[Analyze grammar]

sarvaṃ kālavaśaṃ loke jāyate copatiṣṭhati |
kāle gate punastadvai viyujyate na tiṣṭhati || 90 ||
[Analyze grammar]

yathāyogyaṃ tu satkāraṃ labdhvā yāhi nijālayam |
tyaktā'haṃmamatābhāve kathaṃ śokastvayi sthitaḥ || 91 ||
[Analyze grammar]

deho'yaṃ bhogya evā'sti bhogasthānaṃ sadā''tmanaḥ |
ātmā bhuṃkte nijaṃ matvā dehaṃ dehāntaraṃ ca vā || 92 ||
[Analyze grammar]

bhogo mohaḥ paraḥ prokto nirbhogo mohavarjitā |
sukhaduḥkhaikasākṣātkārastu bhogo hi manyate || 93 ||
[Analyze grammar]

mune mā te'stu muktasya mā māṃ yojaya tatra ca |
nirañjano'smi nā cāsmi mohabhañjanako'smi ca || 94 ||
[Analyze grammar]

kanyakānāṃ na me mohaste kathaṃ vartate tviha |
alakṣye mohanaṃ te me vijñāpayati kṛtrimam || 95 ||
[Analyze grammar]

śokaṃ sandarśayase'tra yāhi yogin yathāgatam |
vidhāsye rakṣaṇaṃ yogyaṃ svasti te me'stu sarvathā || 96 ||
[Analyze grammar]

ityuktvā bhañjanaḥ śūdro bhojanādi samārpayat |
tāvat tāḥ kanyakāstatra pakvabadrīphalāni tu || 97 ||
[Analyze grammar]

saṃgṛhya tvāgatāstūrṇaṃ sarvāḥ prasannamānasāḥ |
pṛṣṭāstā bhrātṛbhirmātrā pitrā tathā'nyamānavaiḥ || 98 ||
[Analyze grammar]

rākṣasopadrave tāstu śrutvā taṃ badrikāyanam |
asatpralāpinaṃ jñātvā munidharmacyutaṃ tathā || 99 ||
[Analyze grammar]

asthānakṛtajijñāsaṃ śepurmūko bhavā'dhunā |
ityukte mūkatāṃ sādhuravrajad vāgvidūṣaṇaiḥ || 100 ||
[Analyze grammar]

prārthayāmāsa manasā nirmohikanyakāstathā |
mātaraṃ pitaraṃ bhrātṝnarthayāmāsa bhāṣaṇam || 101 ||
[Analyze grammar]

dayāparā dharmadhartryaḥ kṛṣṇakāntaparāyaṇāḥ |
kuṭumbinaḥ samastāste cakrurnirmūkatāṃ muneḥ || 102 ||
[Analyze grammar]

munirviveda sarveṣāṃ nirmohitvaṃ mahattamam |
jijñāsāyāḥ svayaṃ mohaṃ tyaktvā natvā punaḥ punaḥ || 103 ||
[Analyze grammar]

mānaṃ hitvā yayau pūjāṃ prāpya daṇḍabhayād drutam |
evaṃ badraupriye devi kanyakā bhrātaraḥ pitā || 104 ||
[Analyze grammar]

mātā ca mohaśūnyāste'bhavan kṛṣṇaparāyaṇāḥ |
nirañjanaśca nirvāṇo nirmoho'pi nirīhakaḥ || 105 ||
[Analyze grammar]

nirāśayaśca te pañca bhrātaro nāmataḥ smṛtāḥ |
niḥsvarūpā nirabhidhā nirantarā nirāgasā || 106 ||
[Analyze grammar]

nijānandā ca pañcaitāḥ putrikā nāmatastu tāḥ |
sarve'nādikṛṣṇanārāyaṇasya paramātmanaḥ || 107 ||
[Analyze grammar]

janmajayantyutsave caikonaviṃśe yayustataḥ |
prabhuṃ kṛṣṇaṃ prabhuṃ labdhvā pūrṇāśāḥ pūrṇakāmanāḥ || 108 ||
[Analyze grammar]

babhūvurdivyarūpāśca śrīkṛṣṇasya prasādataḥ |
hariṃ prapūjya bhāvena cā'vatārya nijāntare || 109 ||
[Analyze grammar]

āgatena vimānena cāśvapaṭṭasarastaṭe |
bālakṛṣṇecchayā tūrṇaṃ yayuścākṣaramuttamam || 110 ||
[Analyze grammar]

evaṃ badrīpriye devi kārelikākuṭumbinaḥ |
bālakṛṣṇasya vai bhaktyā badrikāyanayogataḥ || 111 ||
[Analyze grammar]

divyabhāvaṃ samavāpya nirmohatāṃ pragamya ca |
paraṃ mokṣaṃ yayuḥ sarve kṛṣṇakāntasya bhaktitaḥ || 112 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya mananācchravaṇādapi |
bhuktimuktyau bhavetāṃ vai kṛṣṇakāntakṛpālavāt || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne kārelikāśūdrāṇyā mārjayitryā nirmohitvaparīkṣāyāṃ badrikāyanarṣermūkatvaṃ śāpanivṛttiḥ pañcakanyakānāṃ pañcaputrāṇāṃ patyuśca mokṣaṇamityādinirūpaṇanāmā saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 37

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: