Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi rathyāmārjanikākathām |
āsīt śrīkaralāgrāme nāmnā kārelikā satī || 1 ||
[Analyze grammar]

jātyā śūdrī grāmarathyāmārjanādikriyāparā |
yatpatiścāpi kurute rājacatvaramārjanam || 2 ||
[Analyze grammar]

yatputrāścāśvapālitvaṃ kurvanti nṛpateḥ khalu |
rājā tadgrāmaśāstā'pi nāmnā''sīd vidhamaṃkaraḥ || 3 ||
[Analyze grammar]

tasya rājye sadā sāyaṃ kathāṃ karoti bhūsuraḥ |
lakṣmīnārāyaṇasaṃhitāyā nāmnā hitāñjaliḥ || 4 ||
[Analyze grammar]

tatra gatvā grāmajanāḥ sāyaṃ śṛṇvanti tatkathāḥ |
kārelikā'pi ca tasyāḥ putrādyāśca patistathā || 5 ||
[Analyze grammar]

putryaścāpi kathāḥ śreṣṭhā nityaṃ śṛṇvanti sādarāḥ |
śrutaṃ kathāyāṃ moho'sti jīvānāṃ bandhakṛt tviti || 6 ||
[Analyze grammar]

moharūpaṃ sthūlā cāsmi nāmajātyādiśobhanā |
rūparaṃgaguṇairāḍhyā bālyayauvanagarvitā || 7 ||
[Analyze grammar]

mamedaṃ bālabālādyaṃ gṛhaṃ kṣetraṃ dhanādikam |
evaṃ naijāsmitābuddhirmohastatra śruto'nayā || 8 ||
[Analyze grammar]

tattyāgo mohaśūnyatvaṃ nā'smi dehādibhinnatā |
ātmā brahmasvarūpā'smi brāhmyahaṃ mohavarjitā || 9 ||
[Analyze grammar]

na me netre na me karṇau rūpaśabdādayo na me |
na me nāsā na me tvak ca gandhasparśādayo na me || 10 ||
[Analyze grammar]

nā'haṃ jihvā na vā vāṅ me na me vāṇī na bhobhavā |
nā'haṃ hastau ca pādau ca nā''dānaṃ me na vā gatiḥ || 11 ||
[Analyze grammar]

nā'haṃ yonirnavā śiśnaṃ na me geho na tadratiḥ |
nā'haṃ gudā na me prāṇādayo nāpi visarjanam || 12 ||
[Analyze grammar]

nā'haṃ deho na me daihyaṃ jāgrat svapnaṃ suṣuptakam |
nā'haṃ varṣma na me bālyaṃ yauvanaṃ vṛddhatādikam || 13 ||
[Analyze grammar]

nāhaṃ nārī na pumān vā napuṃsakaṃ na cāsmyaham |
na me māyā na me sattvaṃ rajastamo na me guṇāḥ || 14 ||
[Analyze grammar]

na me duḥkhaṃ na me cādyaṃ na me puṇyaṃ sukhaṃ na ca |
na me karma na me yatno na me bhogo na me kaliḥ || 15 ||
[Analyze grammar]

na me kṣetraṃ gṛhaṃ svāmī patnī putrāḥ sutā suhṛt |
na me dhanaṃ naiva lokaḥ kuṭumbaṃ me na cāpi vai || 16 ||
[Analyze grammar]

tato me sūtakaṃ nāpi na harṣo rodanaṃ na me |
sarvaṃ tvajñānasaklṛptaṃ hyātmā'smi jñānavānaham || 17 ||
[Analyze grammar]

ahantā vimalā me'sti mamatā paramātmani |
yadyaduktaṃ samastaṃ me vartate śrīpatau harau || 18 ||
[Analyze grammar]

nirguṇaṃ cāpi nirbandhaṃ divya mokṣapradaṃ sadā |
naiṣkarmyaṃ sarvathā kṛṣṇanārāyaṇe'sti me śubham || 19 ||
[Analyze grammar]

bhajanaṃ bhojanaṃ cāpi bhājanaṃ bhagavānmama |
bandho mokṣo harirme'sti bhāvanāvāsanāśrayaḥ || 20 ||
[Analyze grammar]

ratirvirāmaḥ kṛṣṇo me mahānande harau mama |
tṛptirme sarvadā kṛṣṇaḥ śāntirviśrāntiracyutaḥ || 21 ||
[Analyze grammar]

gocaro me hariścāsti sākṣāt svapne suṣuptake |
ahaṃbhāvo'ntare tasmin kṛṣṇanārāyaṇe'sti me || 22 ||
[Analyze grammar]

vyavahāraḥ sphuraṇaṃ me nitye śrīparamātmani |
nidrā turyā mūrchanā me prabhaukānte'ntarātmani || 23 ||
[Analyze grammar]

evaṃ śrutā kathā tena badrike saṃhitāgatā |
vicāritā tathā sā ca nijātmani sthirīkṛtā || 24 ||
[Analyze grammar]

nityaṃ putrasutāsvāmiṣvapi tadvat kathā'mṛtam |
pacyate niśi mananāt satsaṃgāt svagṛhe'niśam || 25 ||
[Analyze grammar]

tena sarvaṃ kuṭumbaṃ vai mārjayitryā vimohakam |
harṣaśokavihīnaṃ vai māyāpāśavivarjitam || 26 ||
[Analyze grammar]

vartate śrīkṛṣṇakāntamahānandapariplutam |
moho nāsti na rāgo'sti nā'vidyā dveṣaṇaṃ na ca || 27 ||
[Analyze grammar]

na bhayaṃ vidyate cāpi nā''tmārāmasya bandhanam |
nirmohinī tato jātā siddhā kārelikā bhuvi || 28 ||
[Analyze grammar]

yathā mātā tathā putrāḥ putryaḥ patistathāvidhaḥ |
nirmohi tatkuṭumbaṃ vai kṛṣṇamohanamātrakam || 29 ||
[Analyze grammar]

hitāñjalimunirnārāyaṇaṃ bhajan kathāmṛtam |
pāyayatyeva lokāṃśca mantrān dadāti mokṣadān || 30 ||
[Analyze grammar]

nirmohakārakaṃ mumukṣubhyo dehibhya ādarāt |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 31 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 32 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
brahmā'haṃ śrīkṛṣṇanārāyaṇabhakto'smi śāśvataḥ || 33 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ || 34 ||
[Analyze grammar]

pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ pālako'stu saḥ |
oṃ māṃ śrībālakṛṣṇāya samarpayāmi oṃ namaḥ || 35 ||
[Analyze grammar]

oṃ śrīlakṣmyai mahālakṣmyai duḥkhabhaṃktryai śriyai namaḥ |
kṛṣṇasya vallabhokto'haṃ śrīhariḥ śaraṇaṃ mama || 36 ||
[Analyze grammar]

śrīkṛṣṇovallabhaścāryaḥ śrīsvāmī śaraṇaṃ mama |
śrīkṛṣṇovallabhaḥsvāmī śrīhariḥ śaraṇaṃ mama || 37 ||
[Analyze grammar]

prabhuḥkṛṣṇo mālatīnārāyaṇaḥ śaraṇaṃ mama |
hitāñjalimunirbadri mantrānevaṃvidhān bahūn || 38 ||
[Analyze grammar]

mumukṣubhyo'rpayatyeva karoti bandhavarjitān |
mahābhāgavatān lokān kṛtvā dadāti mokṣaṇam || 39 ||
[Analyze grammar]

bahavo mohaśūnyā vai bhaktā bhāgavatā bhuvi |
narā nāryo'bhavaṃstasya kathābhiśca samāgamaiḥ || 40 ||
[Analyze grammar]

kārelikā tvātmavettrī mokṣamārgaparāyaṇā |
kuṭumbasahitā sādhvī mantrān jagrāha vaiṣṇavī || 41 ||
[Analyze grammar]

mohaśūnyā haristhairyā śrīkṛṣṇānandinī satī |
ajāyata mahāmuktānikā kṛṣṇaparāyaṇā || 42 ||
[Analyze grammar]

yatprasaṃgenāpi cānyāḥ striyo muktiṃ prapedire |
jantavaścāpi mārjanyā yasyāḥ sparśamupāgatāḥ || 43 ||
[Analyze grammar]

sarve te karmabhirhīnā bhūtvā pramokṣaṇaṃ gatāḥ |
kṛṣṇakṛṣṇetikṛṣṇeti sādhvī sā bhajate prabhum || 44 ||
[Analyze grammar]

snātvā sampūjya rādheśaṃ śṛṃgārabhūṣaṇādibhiḥ |
ārārtrikaṃ sunaivedyaṃ phalaṃ tāmbūlakaṃ tathā || 45 ||
[Analyze grammar]

jalaṃ puṣpāñjaliṃ kṛṣṇakāntāyā''rpya prasādijam |
bhuṃkte sā sakuṭumbaiva mahābhāgavatī satī || 46 ||
[Analyze grammar]

mārjane cāpi rathyādau vīkṣya jantūn tatastu sā |
śrāvayatyeva nāmāni tebhyaḥ kṛṣṇahare prabho || 47 ||
[Analyze grammar]

ajñātamṛtyubhāve'pi jantūnāṃ mokṣaṇaṃ bhavet |
śrūyate śrīkṛṣṇanāma yatra śrībadrike sthale || 48 ||
[Analyze grammar]

tatra dahyanti karmāṇi yāmyā dūtā na yānti ca |
vāsanāśca kṣayaṃ yānti śrotāro yānti mokṣaṇam || 49 ||
[Analyze grammar]

nirmohināṃ prasaṅgena yānti nirmohatāṃ janāḥ |
paśavaḥ pakṣiṇaścāpi jantavaḥ pādapā api || 50 ||
[Analyze grammar]

prāṇamātradharāścāpi nirmohatāṃ vrajanti vai |
kā kathā vaiṣṇavīnāṃ vai samāgame hi mokṣaṇe || 51 ||
[Analyze grammar]

vaiṣṇavīnāṃ bālakā vai muktā eva bhavantyapi |
vaiṣṇavīnāṃ jalamannaṃ gṛhamambaramityapi || 52 ||
[Analyze grammar]

pāvanaṃ pāpahaṃ badri jāyate jīvamokṣakṛt |
parokṣe'pi prasādaśced vaiṣṇavīnāṃ pralabhyate || 53 ||
[Analyze grammar]

prāṇaprayāṇasamaye yātā mokṣaṃ prayāti hi |
vaiṣṇavīnāṃ darśanaṃ ca sparśanaṃ ca samāgamaḥ || 54 ||
[Analyze grammar]

sratsaṅga āśīrvādāśca bhavanti mokṣadāḥ sadā |
vaiṣṇavyo yatra vartante bhūmiḥ sā harimandiram || 55 ||
[Analyze grammar]

kuṭumbaṃ śrīharestatra badrike tiṣṭhate sadā |
vaiṣṇavī kamalā rādhā ramā lakṣmīśca pārvatī || 56 ||
[Analyze grammar]

vaiṣṇavī lalitā vāṇī prajñā śrīrmāṇikī jayā |
santuṣṭā vaiṣṇavī brāhmī kṛṣṇā nārāyaṇī matā || 57 ||
[Analyze grammar]

tābhiḥ sandhāryate kṛṣṇovallabhaḥ prāpyate hariḥ |
tābhiḥ saṃsevyate kṛṣṇastābhiḥ kṛṣṇaiḥ prakāśyate || 58 ||
[Analyze grammar]

kṛṣṇaṃ vinā'nyatra yāsāṃ mohaḥ prītiḥ ratirna vai |
parabrahmanivāso vai vaiṣṇavyāṃ śrīsthitistathā || 59 ||
[Analyze grammar]

vaiṣṇavīnāṃ harau nityaṃ tādātmyaṃ cāpi tattathā |
ato vai pāvanī devī vaiṣṇavī pramadā parā || 60 ||
[Analyze grammar]

kārṣṇī sā badrike nārāyaṇī sā puruṣottamī |
vāsudevī tathā badrīnārāyaṇī hi sā matā || 61 ||
[Analyze grammar]

gaṅgā sā yamunā sarasvatī brahmahradātmikā |
aśvapaṭṭasarāsthā ca śā'sti kuṃkumavāpikā || 62 ||
[Analyze grammar]

vaiṣṇavī sarvathā tīrthottamā sarvavidhāriṇī |
sarvapuṇyapradā mokṣapradā mohavikhaṇḍinī || 63 ||
[Analyze grammar]

etādṛśī mohaśūnyā kārelikā'bhavat satī |
sāyaṃ śrīkṛṣṇaśaraṇe kīrtanaṃ prakaroti sā || 64 ||
[Analyze grammar]

tato vai śayanaṃ yāti kroḍe kṛtvā narāyaṇam |
prātaścaivaṃ hariṃ smṛtvā bhajate nityavat satī || 65 ||
[Analyze grammar]

athaikadā tu vai tasyāḥ putryaḥ pañcā'tiśobhanāḥ |
mārgaśīrṣe kṣudrabadrīphalānyāhartumutsukāḥ || 66 ||
[Analyze grammar]

sīmni kṣetreṣu viśveṣu yayurvaneṣu śākhiṣu |
tatrarṣirnāmato badrikāyano badrikātale || 67 ||
[Analyze grammar]

badrikāṣaṇḍamadhyasthastāpasaḥ śaśabindunā |
maharṣiṇā samaṃ dṛṣṭaḥ kanyābhiḥ pañcabhistadā || 68 ||
[Analyze grammar]

śaśabinduḥ kanyakāstā dṛṣṭvā kṣetrāntaraṃ yayau |
dhyānasthastu ṛṣirbadrikāyanaḥ prabubodha ha || 69 ||
[Analyze grammar]

apaśyat kanyakāḥ pañca badrīphalābhicāyane |
dattadhyānāstataḥ so'pi papraccha yūyamatra kā || 70 ||
[Analyze grammar]

kathaṃ sīmni badrikāṇāṃ ṣaṇḍe bhramatha kiṃphalāḥ |
kanyakāstu mahāścaryaṃ dṛṣṭvā prāptā munīśvaram || 71 ||
[Analyze grammar]

tāpasaṃ jaṭilaṃ saumyaṃ śuṣkaṃ dṛṣṭvā śanairmunim |
natvā prāhurvayaṃ śūdryo nirmohivaṃśajāḥ sutāḥ || 172 ||
[Analyze grammar]

kārelikāyāḥ putryaḥ smo namaste bhagavanniha |
śrutvetthaṃ nirmohijāstāḥ parīkṣitumiyeṣa saḥ || 73 ||
[Analyze grammar]

rūpaṃ tvindrasamaṃ tūrṇaṃ cakāra kāmagarvaham |
sūryavat taijasaṃ svarṇasamaṃ cakṣurmanoharam || 74 ||
[Analyze grammar]

candravacchītalaṃ lakṣmīkāntavat kāntisaṃbhṛtam |
sarvābharaṇasaugandhyaśṛṃgāramanmathānvitam || 75 ||
[Analyze grammar]

mohanārthaṃ kanyakānāṃ cañcalendriyagarbhitam |
mandasugandhaśītalānilakṛtātimodakṛt || 76 ||
[Analyze grammar]

ṣoḍaśottaravarṣaṃ vai puṣṭaṃ vīryabhṛtaṃ dṛḍham |
mandahāsyamayaṃ dṛṣṭikaṭākṣabhāvagarbhitam || 77 ||
[Analyze grammar]

premavarṣānvitanetraṃ cāhvānauṣṭhakriyāparam |
ākārayat sarvabhāvairiṅgitairanivartibhiḥ || 78 ||
[Analyze grammar]

rūpātirūpasaundaryamārdavasnigdhatābhṛtam |
camatkṛtibhṛtaṃ ramyaṃ netracittātmaveśitam || 79 ||
[Analyze grammar]

tyajamānamapi tyāgaṃ naiva prāptaṃ vilokitam |
kṛṣṇavat sundaraṃ sarvakāmapūramupasthitam || 80 ||
[Analyze grammar]

etādṛśaṃ paraṃ rūpaṃ dadhāra munirāṭ sa tu |
kintu tāḥ kanyakā matvā mahāpuruṣamuttamam || 81 ||
[Analyze grammar]

sattvabhāvanayā mānadṛṣṭyā cakrurnatiṃ muhuḥ |
puttalaṃ māyikaṃ matvā jahudṛṣṭiṃ tu vaikṛtim || 82 ||
[Analyze grammar]

na kṣobhaṃ nāpi cāñcalyamavāpustatra puttale |
navadvāranarakāḍhye naśvare'śucisaṃgrahe || 83 ||
[Analyze grammar]

svadehavad vartamāne garbhavikṛtisaṃbhṛte |
asve cātmapṛthagbhūte jaḍe kardamite kṛtau || 84 ||
[Analyze grammar]

sarvamalakṣaraṇāḍhye durgandhe bahirujjvale |
mohamātrāṃ manāk tāstu nā''puḥ sundaradurbhage || 86 ||
[Analyze grammar]

tadā tāḥ kanyakāḥ sarvā nirvikārā vilokya saḥ |
badrikāyanaṛṣiruvāca mohakṛdvacaḥ || 86 ||
[Analyze grammar]

bhavatīnāṃ svāgataṃ vai karomyatra vanāntare |
yuvatīnāṃ kanyakānām ṛṣiścāhaṃ prarakṣakaḥ || 87 ||
[Analyze grammar]

samartho'smi yāvadarthapūraṇe siddhimāniha |
ananyapūrvāścet prāptayauvanā bhavatha priyāḥ || 88 ||
[Analyze grammar]

māṃ saṃvṛṇuta sundaryo daivāt prāptaṃ tu sundaram |
varaṃ tvananyasadṛśaṃ svānurūpaṃ spṛhāyutam || 89 ||
[Analyze grammar]

indraścandro raviḥ śaṃbhuḥ śiṣyā me santi devatāḥ |
taṃ māṃ trilokanāthābhaṃ patiṃ vṛṇuta cārthinam || 90 ||
[Analyze grammar]

śrutvā tāḥ kanyakā badri prāhurmohavivarjitāḥ |
svāgataṃ brahmaṇo vidvan sarvāntaryāmiṇo'stu vai || 91 ||
[Analyze grammar]

na svāgataṃ tu nārīṇāṃ ṛṣikalyāṇakṛt kvacit |
yuvatīnāṃ rakṣako'sti cāntarātmā janārdanaḥ || 92 ||
[Analyze grammar]

yo'sti nityaṃ vane tvatra ṛṣeścāpi prarakṣakaḥ |
na dehe rakṣayitṛtvaṃ rakṣye bhavati vāstavam || 93 ||
[Analyze grammar]

āvayoḥ sarvathā sāmyaṃ rakṣye dehe na rakṣitā |
yāvadarthāḥ sakāmānāṃ satṛṣṇānāṃ prapūraṇe || 94 ||
[Analyze grammar]

vāñcchitāḥ saṃbhavantyeva niṣkāmānāṃ nirarthitā |
sāmarthyaṃ siddhayaścāpi tuṣṭimatāṃ tu dehinām || 95 ||
[Analyze grammar]

mohināṃ saṃbhavantyeva nirmohināṃ na siddhayaḥ |
ananyapūrvo jīvātmā śāśvataḥ sarvadā priyaḥ || 96 ||
[Analyze grammar]

paramātmā kṛṣṇanārāyaṇaḥ priyatamo'sti naḥ |
ātmā''tmanāṃ priyatamo na nārīvarṣma tattathā || 97 ||
[Analyze grammar]

durgandhaṃ pauruṣaṃ varṣma nārīvarṣmā'pi tattathā |
kiṃ priyatvaṃ tatra cāste hyapriye rāgavarjite || 98 ||
[Analyze grammar]

aśāśvatī priyatā vai naśvarā na hitāya sā |
indravāruṇikāyāstu phalavad varṣma sundaram || 99 ||
[Analyze grammar]

bahiḥ rūpacamatkārakaraṃ mohitacakṣuṣāma |
antarnetravatāṃ duṣṭaṃ sarvathā malasaṃbhṛtam || 100 ||
[Analyze grammar]

sundarī sundaro vāpi malānāṃ vācako'sti saḥ |
kaphapittādidhātūnāṃ rāgau saundaryamatra kim || 101 ||
[Analyze grammar]

yauvanaṃ vārānāḍhyaṃ vai nirvāsanā tu vṛddhatā |
śāntirjīvanamuktiśca brahmānando'timuktatā || 102 ||
[Analyze grammar]

varo nārāyaṇaḥ kṛṣṇastadanye tvavarā matāḥ |
spṛhā yatrāsti kiṃ tasya varatvaṃ nirayārthinaḥ || 103 ||
[Analyze grammar]

yonilobho hi narakaṃ mūtrākāṃkṣā yamālayaḥ |
svānurūpā matiste'tra rajokedārake yadi || 104 ||
[Analyze grammar]

tadā narakavāñcchā te nivṛttā naiva sarvathā |
ārṣatvaṃ te śobhate na yadātmabrahmabhāvitam || 105 ||
[Analyze grammar]

tasmād yāhi yatheṣṭaṃ tvaṃ mahāvanāntaraṃ tvitaḥ |
āśā hi narakaṃ proktaṃ tatrāpi strī tato'dhikam || 106 ||
[Analyze grammar]

strīyogī puruṣastasmādatyadhiko hi nārakī |
narakāṇāṃ mohakartā teṣu pātayitā tathā || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā caturthe tiṣyasantāne kārelikābhidhāyāḥ śūdryāḥ kathāśravaṇena nirmohitvaṃ tasyāḥ pañcaputrīṇāmapi nirmohitvam hitāñjali munidvārā prāptabodhatvam badrikāyanarṣikṛtaṃ tāsāṃ parīkṣaṇaṃ cetyādinirūpaṇanāmā ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 36

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: