Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi viṣṭināryāḥ kathāṃ śubhām |
saurāṣṭre dhanadhṛṅnāmni nagare cātiśobhane || 1 ||
[Analyze grammar]

rājño devarddhisiṃhasya śāsane saṃpravardhite |
viṣayo bahavaścāsan manuṣyavāhakottamāḥ || 2 ||
[Analyze grammar]

yatskandheṣu sthitāḥ śibyo na kampaṃ yānti vai manāk |
śivikāsthā na manyante bhedaṃ śibīvimānayoḥ || 3 ||
[Analyze grammar]

viṣṭayaste kṛtābhyāsā vahanti nṛpatiṃ gurum |
mātṝṃśca rājamātṝṃśca vadhūjanān satījanān || 4 ||
[Analyze grammar]

nirvahante śramavāhā vahanodbhavasaddhanaiḥ |
rājñaḥ kuṭumbinaścāpi paricaranti dāsavat || 5 ||
[Analyze grammar]

yātrālumānavānnārīvargān varān vivāhitān |
śreṣṭhinaśca tathā rājyādhikāriṇo vahantyapi || 6 ||
[Analyze grammar]

kvacit sādhūn satīḥ sādhvīrvahanti tvātapādiṣu |
tīrthāt tīrthāntaraṃ cāpi prasevante tu vaiṣṇavān || 7 ||
[Analyze grammar]

devānāmutsaveṣvete vahanti devatāstathā |
paribhramanti nagare devamūrtīḥ samūhya vai || 8 ||
[Analyze grammar]

evaṃ sevāparāḥ sarve viṣṭayo bhoyisaṃjñinaḥ |
dāsavargā narā nāryaḥ prasevante mahajjanān || 9 ||
[Analyze grammar]

satāṃ tannagare tvāsīnmaṇḍalaṃ kṛtamandiram |
saduttamo'bhavattatra svāmī śrīrādhikāyanaḥ || 10 ||
[Analyze grammar]

rādhātulyo harerbhakto virāgavān harau rataḥ |
tatrā'nye sādhavaścāsan pañcāśat śiṣyaśākhinaḥ || 11 ||
[Analyze grammar]

sādhvyaścāsan viṃśatiśca śrīkṛṣṇapratimā'pi ca |
bālakṛṣṇapratimā śrīyutā tanmandire'bhavat || 12 ||
[Analyze grammar]

kīrtanāni bhavantyeva viṣṭīnāṃ sadbhirādarāt |
sahitānāṃ ca sādhvīnāṃ gītikāśca bhavanti vai || 13 ||
[Analyze grammar]

pūjanaṃ protsavāścāpi bhavanti viṣṭibhiḥ kṛtāḥ |
viṣṭayo'pi sahasraṃ te rādhikāyanasevinaḥ || 14 ||
[Analyze grammar]

rādhikāyanaśiṣyāste hyāsan paramavaiṣṇavāḥ |
prātaḥ snānaparā dhyānaparā naivedyabhojanāḥ || 15 ||
[Analyze grammar]

tīrthārcanaparāḥ sādhusevāparāśca te'bhavan |
narā nāryaḥ samastāste bālāśca bālikāstathā || 16 ||
[Analyze grammar]

bālakṛṣṇātibhaktāścā'bhavan niḥsaṃśayā'nugāḥ |
dehena manasā dravyaiḥ sādhusevāparāyaṇāḥ || 17 ||
[Analyze grammar]

yeṣāṃ vai saṃśayo nā'bhūt satāṃ kriyāsu sarvathā |
bhojane śayane snāne mardane cāṃgavāhane || 18 ||
[Analyze grammar]

vihāre hasane divye camatkāre ca laukike |
vivastre vā savastre vā vikāre nirvikāriṇi || 19 ||
[Analyze grammar]

ramaṇe rāmaṇe vāpi bhuvi dolādhirohaṇe |
gamane dhāvane vāpi gāyane kalahe'pi ca || 20 ||
[Analyze grammar]

sarvathā sādhucaryāsu saṃśayo naiva yaddhṛdi |
tādṛśā viṣṭayaścāsan kṛpāpātrāṇi te satām || 21 ||
[Analyze grammar]

rādhāyanasataḥ prāptamantrāḥ śrīparamātmanaḥ |
ātmanivedinaḥ sarve sarvasvārpaṇatatparāḥ || 22 ||
[Analyze grammar]

sādhuṃ sādhvīṃ pramanyante nārāyaṇaṃ narāyaṇīm |
nārāyaṇayoryogena nārāyaṇatvamāpyate || 23 ||
[Analyze grammar]

evaṃvidhānāṃ viṣṭīnāṃ viśvāsavaśago hariḥ |
anādiśrīkṛṣṇanārāyaṇo'pi vaśago'bhavat || 24 ||
[Analyze grammar]

tatra viṣṭikṛtāṃ pūjāṃ gṛhṇāti nityamandire |
gṛhe gṛhe harirgatvā gṛhṇātyarhaṇamuttamam || 25 ||
[Analyze grammar]

pratyakṣasya śrīhareste kurvanti pūjanaṃ mahat |
candanairakṣataistailaiḥ sugandhibhiśca kuṃkumaiḥ || 26 ||
[Analyze grammar]

hārdairbhāvaistathā premṇā snehena hṛdayārpaṇaiḥ |
dehārpaṇaistathā sarvārpaṇairnāryo'rcayantyapi || 27 ||
[Analyze grammar]

śṛṃgārayanti viṣṭīnāṃ kanyakā mugdhamānasāḥ |
bālakṛṣṇaṃ prabhuṃ kāntaṃ vīkṣya sarvāṃgasundaram || 28 ||
[Analyze grammar]

kācit kṛtvā stanayośca caraṇau paramātmanaḥ |
kaṇṭhe kṛtvā karau tasya sukhaṃ bhuṃkte hi śāśvatam || 29 ||
[Analyze grammar]

kācit svasyā mukhe kṛṣṇamukhaṃ cākṛṣya sarvathā |
svamukhaṃ tanmukhe yuktyā svādaṃ bhuṃkte parātmanaḥ || 30 ||
[Analyze grammar]

kācit kṛṣṇaṃ nijaṃ kāntaṃ matvā śayyāgatā satī |
āsajjya sarvathā dehe kāmasukhaṃ samaśnute || 31 ||
[Analyze grammar]

kācit kṛṣṇaṃ nijadehāsane dhṛtvā svapityati |
kācit sparśaṃ gaṇḍayośca sakthnośca jaṃghayostathā || 32 ||
[Analyze grammar]

jaghanasyodarasyāpi karoti modate muhuḥ |
kācid dhṛtvā kṛṣṇapādau saṃvāhanaṃ karoti ca || 33 ||
[Analyze grammar]

kācit svorasi kṛtvaiva tādātmyaṃ yogameti ca |
kācit pracumbate kṛṣṇaṃ kācidāśliṣya tiṣṭhati || 34 ||
[Analyze grammar]

nakhānnārāyaṇaṃ tvanyā śikhāparyantameva tam |
sarvāṃgaṃ tṛṣṇayā divyaṃ vilokayati sundarī || 35 ||
[Analyze grammar]

aparā śrīharaye tu naivedyaṃ miṣṭamuttamam |
dugdhasārādikaṃ kṛtvā saṃbhojayatikanyakā || 36 ||
[Analyze grammar]

itarā śākapatraṃ pācayitvā svādagarbhitam |
polikābhiḥ samaṃ kāntaṃ prabhojayati kanyakā || 37 ||
[Analyze grammar]

parā tu śrīhariṃ kaṇṭhe pādayoḥ karayostathā |
svarṇabhūṣā dhārayati mukuṭādīni sundarī || 38 ||
[Analyze grammar]

tathā'nyā kajjalaṃ kṛṣṇanetrayoḥ pradadātyapi |
candanaṃ bhālaphalake talayoścāpyalaktakam || 39 ||
[Analyze grammar]

oṣṭhayo rañjanaṃ dehe tailaṃ dadāti bhāvukī |
nakharañjanakāryaṃ ca karotyanyā'timohitā || 40 ||
[Analyze grammar]

kṛṣṇamekāntamālambya mahānandaṃ samaśnute |
dadhi bhaktaṃ saha bhuṃkte sthālyāṃ mukhe dadātyapi || 41 ||
[Analyze grammar]

jalaṃ śītaṃ ca pibati tāmbūlaṃ pradadātyapi |
atisnehabharā kāntā bhuṃkte tāmbūlajaṃ rasam || 42 ||
[Analyze grammar]

anyā vṛddhā bālakṛṣṇaṃ vīkṣya vīkṣya tu sundaram |
antaḥsukhaṃ bhuñjate vai dhyāyantyekāgramānasāḥ || 43 ||
[Analyze grammar]

siṃhāsane sukhaṭvāyāṃ śubhāsane narāyaṇam |
upāveśya svayaṃ cāgre hyāsīnā modate kṣaṇam || 44 ||
[Analyze grammar]

vyajanenā'nilaṃ śītaṃ dadāti paramātmane |
puṣpahārān grathitvā taṃ śṛṃgārayati sarvathā || 45 ||
[Analyze grammar]

dehasya mardanaṃ cānyā dravaiḥ kurvanti tatkṣaṇe |
snapayanti jalairgandhaiḥ snehaidravārpaṇaistathā || 46 ||
[Analyze grammar]

śṛṃgāritasya nāthasyā''rārtrikaṃ hyācaranti ca |
avasthāpyoccaparyaṃke puraḥ sthitvā striyo'parāḥ || 47 ||
[Analyze grammar]

nṛtyanti cāpi gāyanti gītikā maṇḍalātmikāḥ |
rāsaṃ kurvanti dehānāmutkṣepaṇā'bhikarṣaṇaiḥ || 48 ||
[Analyze grammar]

kṛṣṇastāsāṃ mānasāni pūrayatyeva sādaraḥ |
nītvā bhāvabharāṃ bhāvaṃ pūrṇaṃ karoti vai rahaḥ || 49 ||
[Analyze grammar]

udyānādau vāṭikāsu kṣetreṣu mandireṣvapi |
vṛkṣastambāntare nadyāṃ pulīneṣu vaneṣvapi || 50 ||
[Analyze grammar]

gṛheṣu goṣṭhabhāgeṣu garteṣu gahvare'pi ca |
gṛhakakṣāsvapi yathā yathecchāvatī tatra ha || 51 ||
[Analyze grammar]

nārāyaṇo bhāvavaśo yāti tasyāṃ sukrīḍati |
bhaktamānasapūro'yaṃ bhaktā''nandapradāyakaḥ || 52 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sukhaṃ dadāti hi |
badrike tvābālavṛddhā viṣṭisundaryaṃ utsukāḥ || 53 ||
[Analyze grammar]

kṛṣṇaṃ bubhujire'tyarthaṃ dehendriyātmamānasaiḥ |
evaṃ viṣṭijanāḥ kṛṣṇaṃ satkārayanti tatkṣaṇe || 54 ||
[Analyze grammar]

rājādhirājavad vṛddhāḥ pūjayanti sma mādhavam |
yuvāno yuvabhāvāḍhyaṃ rañjayanti susevayā || 55 ||
[Analyze grammar]

kumārāstu sakhāyaṃ taṃ prasādayanti khelanaiḥ |
yatheṣṭaṃ sa harirviṣṭijanatoṣaṇamāvahat || 56 ||
[Analyze grammar]

sarvaviṣṭikuṭumbāni pāvitāni hi cakriṇā |
evaṃ bhaktivaśo nātho badrike'pāvayattadā || 57 ||
[Analyze grammar]

saṃkṣepāt kathitaṃ te'tra pratyahaṃ pāvayatyapi |
etādṛśānāṃ bhaktānāṃ kṛṣṇastvekāntatāṃ gataḥ || 58 ||
[Analyze grammar]

na yamā na niyamā nā''mnāyo nāpi ca śāsanam |
na paddhatirna cācāraḥ sarvanāthe pravartate || 59 ||
[Analyze grammar]

sarvanāthena ye bhaktimanto janāstu nāthitāḥ |
tādātmyasvīkṛtāsteṣu pravartante na te tathā || 60 ||
[Analyze grammar]

kṛṣṇācārastadā dharmaḥ kṛṣṇasnehaśca satkṛtiḥ |
kṛṣṇāptiḥ satphalaṃ divyaṃ kṛpā kṛṣṇasya sādhanam || 61 ||
[Analyze grammar]

kṛṣṇakriyā mahāyajñaḥ kṛṣṇārthaṃ puruṣārthakaḥ |
kṛṣṇabhāvo mahāyogo vijñānaṃ kṛṣṇadarśanam || 62 ||
[Analyze grammar]

kṛṣṇasya śayanaṃ dhāma muktistu kṛṣṇabhogitā |
siddhayaḥ śrīkṛṣṇanārāyaṇe sāphalyamuttamam || 63 ||
[Analyze grammar]

jīvanaṃ śrīkṛṣṇapārśve vartanaṃ harisannidhau |
vihāro'pi rahaḥ kṛṣṇe nivṛttiḥ kṛṣṇaśāntatā || 64 ||
[Analyze grammar]

pravṛttiḥ śrīkṛṣṇanārāyaṇaceṣṭānuvartanam |
kartavyaṃ ca vidhiścāpi kṛṣṇaprasādanārthakam || 65 ||
[Analyze grammar]

ratiḥ prītiśca saṃkalpaḥ kāma ānanda utsavaḥ |
sarvaṃ tṛpte harau cātmanivedināṃ tu badrike || 66 ||
[Analyze grammar]

nātmanastatra pārthakyaṃ jānāti bhaktidāsikā |
nāpi kṛṣṇetaraṃ bhuṃkte lāvaṇyavarjitaṃ tu tat || 67 ||
[Analyze grammar]

sarve rasāḥ sarvagandhāḥ sarvasparśā narāyaṇe |
sarvāḥ śrutayaḥ śrīkṛṣṇe sarvārthadarśanaṃ harau || 68 ||
[Analyze grammar]

āhārāśca vihārāśca yeṣāṃ sarve hi mādhave |
ānandāśca pramodāśca nārāyaṇe śriyaḥ patau || 69 ||
[Analyze grammar]

bhāvā hāsā vilāsāśca yugalatvaṃ harau tathā |
varatvaṃ svāmitā kṛṣṇe nāthatā ca vivāhanam || 70 ||
[Analyze grammar]

lagnagranthirharau yeṣāṃ teṣāṃ mokṣe na saṃśayaḥ |
jīvatāṃ bhuktimokṣākhyā mahānandā harergṛhe || 71 ||
[Analyze grammar]

dehānte nityabhogā sā parānandā'kṣare pade |
sarvathā mandire tasya vāso bhaktimatāṃ śubhaḥ || 72 ||
[Analyze grammar]

nirmitaḥ kṛṣṇakāntena śrīkṛṣṇātmanivedinām |
badrike viṣṭayo bhoyibhaktāstvātmanivedinaḥ || 73 ||
[Analyze grammar]

dhanadhṛgvāsinaḥ sarve vaiṣṇavāścā'bhavaṃstathā |
yadgṛheṣu svayaṃ kṛṣṇaḥ sākṣāttiṣṭhan pramodate || 74 ||
[Analyze grammar]

viṣṭikule'bhavannārī nāmnā vidrumiṇī satī |
sā tu bhaktyā turyabhāve vartate kṛṣṇamohitā || 75 ||
[Analyze grammar]

śṛṇu tvaṃ badrike lajjāṃ tyaktvā tyaktvā patiṃ gṛham |
hitvā ca mānavīṃ rītimudvṛttāntā tato'bhavat || 76 ||
[Analyze grammar]

kṛṣṇe tvātmā mano buddhirahaṃ cittaṃ janārdane |
dehendriyāṇi vai kṛṣṇe kṛṣṇaraṃgamayāni ca || 77 ||
[Analyze grammar]

yathā kṛṣṇastathā sāpi divyaceṣṭā babhūva ha |
āścaryajanikā tatra viṣṭīnāṃ sarvato'bhavat || 78 ||
[Analyze grammar]

yathā vicittā yuvatī yathonmattā ca mādinī |
yathā mastānikā vāpi pramadā pramadānvitā || 79 ||
[Analyze grammar]

vartate kṛṣṇakṛṣṇeti gāyatyapi hasatyapi |
kṛṣṇanārāyaṇaṃ kāntaṃ raṭatyapi milatyapi || 80 ||
[Analyze grammar]

janāstāṃ tādṛśīṃ vīkṣya rurudhurbaddhamandire |
pihite'pi kapāṭe sā niryayau divyavigrahā || 81 ||
[Analyze grammar]

gṛhe kṣiptā jale kṣiptā peṭāyāṃ pūritā'pi sā |
nirāvaraṇabhāvā tanniryānti divyavigrahā || 82 ||
[Analyze grammar]

gṛhād gṛhāntaraṃ nirgacchati bhittiṃ vibhidya sā |
evamadṛśyatāṃ yāti paśyatāṃ sarvadehinām || 83 ||
[Analyze grammar]

kvacit kanyā yuvatī vā vṛddhā vā sundarī śubhā |
saumyahāsyavatī kāntā kvacid rudrī bhavatyapi || 84 ||
[Analyze grammar]

prabhākṛṣṇeti kṛṣṇeti svāmikṛṣṇeti gāyati |
ekānte taṃ svāmikṛṣṇaṃ nītvā rahasi modate || 85 ||
[Analyze grammar]

sā vai paśyati kānteśaṃ kāntā kṛṣṇamanasvinī |
kṛṣṇadhyānaparā kṛṣṇaceṣṭā kṛṣṇasvarūpiṇī || 86 ||
[Analyze grammar]

kṛṣṇarūpā kvacid rādhārūpā kvacicca māṇikī |
kvacit priyā tu lalitā pārvatī ca jayā kvacit || 87 ||
[Analyze grammar]

evaṃvidhāṃ tāṃ janatā jñānavatyeva sarvathā |
divyeyaṃ khalu sampannā mahāmuktānikā tviti || 88 ||
[Analyze grammar]

matvā tāṃ siddhadehāṃ ca mahāsādhvīṃ tu rādhikām |
lokā nāryo narāstasyāḥ pūjāṃ cakrustato'rhaṇām || 89 ||
[Analyze grammar]

pādajalaṃ papuścāpi bhojayāmasurutsukāḥ |
prasādaṃ phalapuṣpādi miṣṭānnaṃ jagṛhustathā || 90 ||
[Analyze grammar]

sā'pi māyāmayaṃ spṛṣṭvā divyaṃ karoti tatkṣaṇam |
pāpijanān pāpinārīḥ karoti puṇyaśālinīḥ || 91 ||
[Analyze grammar]

darśayitvā harikṛṣṇaṃ sampreṣayati cā'kṣaram |
vimocayati tṛṣṇāṃ ca prajvālayati vāsanām || 92 ||
[Analyze grammar]

kṛṣṇaprāptiṃ kārayati prasaṃgamayatyacyutam |
mokṣamārgaṃ diśatyeva prāpayatyūrdhvagaṃ padam || 93 ||
[Analyze grammar]

vidrumiṇyāḥ prasaṃgena narā nāryaḥ sahasraśaḥ |
paśavaḥ pakṣiṇaścāpi parāṃ muktimagustadā || 94 ||
[Analyze grammar]

santaḥ sādhvyaśca tacchiṣyā babhūvurvai sahasraśaḥ |
janāśca lakṣaśastasyā mukhānmantrau prajagṛhuḥ || 95 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 96 ||
[Analyze grammar]

bālakṛṣṇo harikṛṣṇaḥ śrīpatiḥ puruṣottamaḥ |
sadā'vatu prabhuścāsmān stutiṃ tvevaṃ pracakrire || 97 ||
[Analyze grammar]

evaṃ śrībadrike viṣṭinārī vidrumiṇī satī |
tenaiva varṣmaṇā divyā rādhāsamā vyajāyata || 98 ||
[Analyze grammar]

āyayau sā tīrthavāsaṃ kartuṃ lakṣajanaiḥ saha |
kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram || 99 ||
[Analyze grammar]

tādātmyayogamāpannā bālakṛṣṇe tiro'bhavat |
brahmapriyāsu divyāsu vartamānā'vasat tataḥ || 100 ||
[Analyze grammar]

narā nāryaśca bahudhā nyūṣurnirantaraṃ tataḥ |
tyāgāśramaṃ parigṛhya santaḥ sādhvyaśca tāpasāḥ || 101 ||
[Analyze grammar]

yoginyastāpasinyaśca bhūtvā ca yatayastathā |
ākṣare divyasaṃvāse nyuṣuścā'śvasarastaṭe || 102 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya caraṇāśraye |
bhajitvā saṃprasevitvā prasādya parameśvaram || 103 ||
[Analyze grammar]

yayurdhāmā'kṣaraṃ divyaṃ lakṣaśo viṣayo'pi ca |
vidrumiṇī vimānena yayau dhāmā'kṣaraṃ prabhoḥ || 104 ||
[Analyze grammar]

evaṃ badrīpriye devi sā'bhavad rādhikāsamā |
mahāmuktānikā yasyāḥ smaraṇānmucyate hyaghī || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne dhanadhṛkpattanasthāyā viṣṭināryā vidrumiṇyāḥ prasatsaṃgena lakṣādhimānavānāṃ divyatā mokṣaṇaṃ tasyāśca mokṣaṇamityādinirūpaṇanāmā catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 34

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: