Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi sadā me sahacāriṇi |
tataḥ śrīmātaraṃ prāha yaṃ dharmaṃ bālayoginī || 1 ||
[Analyze grammar]

tyāginīnāṃ vṛṣā ye ca yoginīnāṃ ca ye vṛṣāḥ |
gṛhiṇīnāṃ vṛṣā ye ca te'nuyanti pareśvare || 2 ||
[Analyze grammar]

sādhvīnāṃ ye vṛṣāḥ proktā dāsīnāṃ cāpi ye vṛṣāḥ |
vadhūnāṃ kiṃkarīṇāṃ ye te'nuyanti janārdane || 3 ||
[Analyze grammar]

śobhante te vṛṣāḥ sarve sarvāsāṃ mādhavīśvare |
sarvadhamāśraye kṛṣṇanārāyaṇe sudharmiṇi || 4 ||
[Analyze grammar]

bhogāḥ sarve vilāsāśca kāmāśca sampado'pi ca |
vibhūtayaḥ striyo dāsyo yujyante paramātmani || 5 ||
[Analyze grammar]

vane vāso vivāsāśca jaṭitvaṃ cā'vamānitā |
kāṣāyakṛṣṇaveṣitvaṃ yujyante'pi parātmani || 6 ||
[Analyze grammar]

āśramāścāpi varṇāśca yujyante śrīramāpatau |
śraddhāyutā tato nārī praseveta pareśvaram || 7 ||
[Analyze grammar]

sarvadharmāśrayaṃ jñātvā śrīkāntaṃ kambharāsutam |
alpaprajñā tu gṛhṇīyāt svāṃ tu paṇḍitamāninīm || 8 ||
[Analyze grammar]

nirdoṣāṃ ca bahujñā ca pareśaṃ buddhivarjitam |
sarvakartāramātmānaṃ sarvakartrīṃ pareśvarīm || 9 ||
[Analyze grammar]

lakṣmīpatiṃ badarīśaṃ laliteśaṃ tu kiṃkaram |
śeṣādivanditaṃ kṛṣṇaṃ tathā vṛthābhimāninam || 10 ||
[Analyze grammar]

nigamāgamavandyaṃ taṃ tucchaceṣṭādikāriṇam |
evaṃ doṣān harau kṛṣṇe samudbhāvya vadedghṛṇām || 11 ||
[Analyze grammar]

sā tu dharmānna jānāti dharmamūrtiṃ na vindati |
parameśaṃ na manute manute karmacāriṇam || 12 ||
[Analyze grammar]

etādṛśī mohavatī brahmarasaṃ na vindati |
vindatyevā'rasaṃ kaṣṭaṃ yāmyakṛtaṃ tu dakṣiṇe || 13 ||
[Analyze grammar]

satsaṃgena vaśaṃ yāti prabhuḥ kṛṣṇanarāyaṇaḥ |
harau satsu ca sādhvīṣu tvātmabuddhiḥ sadā śubhā || 14 ||
[Analyze grammar]

yasyāḥ prajāyate prītijananī sārvakālikī |
saiva vaśaṃ harikṛṣṇadhavaṃ karoti kāminī || 15 ||
[Analyze grammar]

ātmabuddhiryathā dehe nāryāṃ patyau ca mandire |
bhavane pratimāyāṃ ca jale nijajanādiṣu || 16 ||
[Analyze grammar]

putre ca viṣaye svaṣṭe tathendriye mukhe śubhe |
rūpe bhoge vilāse ca tathā yasyā harau prabhau || 17 ||
[Analyze grammar]

saiva kṛṣṇarasaṃ pāti pibatyapi muhurvadhūḥ |
saiva kṛṣṇaṃ vaśaṃ sampādayatyeva na cetarā || 18 ||
[Analyze grammar]

yā bhāvinī kṛṣṇakāntā tasyāśceṣṭāpi vaiṣṇavī |
devābhigamanaṃ nityaṃ kṛṣṇadarśanamanvaham || 19 ||
[Analyze grammar]

kṛṣṇanārāyaṇavārtākathārasātimodanam |
satāṃ samāgame vṛttistīrthavāso viśeṣataḥ || 20 ||
[Analyze grammar]

kṛṣṇabhakteṣu ramaṇaṃ śayana kālayāpanam |
nirbhīkatvaṃ māyikeṣu tathaudāsīnyamanvaham || 21 ||
[Analyze grammar]

tulyatā kṛṣṇabhinneṣu kṛṣṇe viśeṣatā sadā |
sārarūpaṃ tu yat kārṣṇaṃ tadanyat sāravarjitam || 22 ||
[Analyze grammar]

satāṃ prasannatārthaṃ ca kriyāḥ sarvāḥ praceṣṭanam |
hareḥ svarūpacintaiva guṇagānaṃ harestathā || 23 ||
[Analyze grammar]

haryarthaṃ kṛtasarvasvaṃ hayarthaṃ jīvanādikam |
śṛṃgārarūpasaundaryaṃ haryarthaṃ sarvameva tat || 24 ||
[Analyze grammar]

yasyā evaṃ sadā vṛttaṃ bhāvinī sā haripriyā |
parabrahmarasavettrī nārāyaṇī ramānibhā || 25 ||
[Analyze grammar]

ante pakvadṛḍhamūlā parabrahmahṛdaṃgatā |
prītiryasyā harau prāptā viśrāntiṃ sā rasāśanā || 26 ||
[Analyze grammar]

yatrā''varaṇaṃ nāstyeva brahmasattātmavartane |
nirāvaraṇā tadyogād brahmanārāyaṇī bhavet || 27 ||
[Analyze grammar]

anyattyāgavatī sādhvī rodhakasya visarjinī |
prāṇeśasyā'bhiyānā ca kalyāṇādeśaśāyinī || 28 ||
[Analyze grammar]

saṃginīnāṃ sakhīnāṃ śreyase yatnopadeśinī |
sveṣṭasvāmicaritrāṇāṃ gāyikā copadeśikā || 29 ||
[Analyze grammar]

satāṃ hareśca kaiṃkarye vetti śreyo nijaṃ param |
yasyāḥ santyadhikāḥ santaḥ śreṣṭhā brahmādito'pyati || 30 ||
[Analyze grammar]

hareḥ satāṃ suyogādvai nānyacchreyaḥ paraṃ matam |
mahāpuṇyavatīnāṃ ca sevāyogaṃ karotyapi || 31 ||
[Analyze grammar]

snehaḥ satsu yathā patnyāṃ patyau putre ca mātari |
sahodare ca pitari gurau dehe dhane tathā || 32 ||
[Analyze grammar]

kārayitrī harau satsu snehaṃ sā rasapātrikā |
kṛtārthā sā nityasaktā snigdhā bhavati bhāminī || 33 ||
[Analyze grammar]

pūrvabhavādibhiḥ sādhorhareḥ sevāparāyaṇā |
punarbhavaṃ prasādārthaṃ sevārthaṃ saṃgatecchayā || 34 ||
[Analyze grammar]

bhajamānāṃ na lokānāṃ vikṣepāḥ pīḍayanti tām |
harerviyogavikṣepāḥ satāṃ viyogarūpiṇaḥ || 35 ||
[Analyze grammar]

pīḍayantyeva tāṃ bhaktāṃ brahmarasaparāyaṇām |
svayaṃ śrūtvā'vamānādi sveṣṭasya ca satāmapi || 36 ||
[Analyze grammar]

udvegaṃ hṛdaye neje prāpnoti svāvamānavat |
śrutvā mānaṃ satāṃ cāpi modate sā haripriyā || 37 ||
[Analyze grammar]

sādhusvāmyaparādhādyasahamānā haripriyā |
śiro datvā'pi kāntasya kṛṣṇasya rañjane sthitā || 38 ||
[Analyze grammar]

kṛṣṇanārāyaṇe bhāve nimnagā na kadācana |
asaṃśayā hareḥ kārye hyupasthitā ca yā bhavet || 39 ||
[Analyze grammar]

sapatnīnāṃ sakhīnāṃ ca snehapakṣābhiyoginī |
haryarthārpitasarvasvā mastakaṃ svaṃ dadātyapi || 40 ||
[Analyze grammar]

ājñāṃ prāpyā'vicāryaiva karoti sarvathā tathā |
parabrahmarasāsvādā drutaṃ sā jāyate sakhī || 41 ||
[Analyze grammar]

dehendriyāntaḥkaraṇairātmanā kriyayā hi sā |
kṛṣṇārpaṇavidhānā vai drutaṃ cāpnoti tadrasam || 42 ||
[Analyze grammar]

manāk vā kṛṣṇasaṃyuktā divyatāṃ yāti tatkṣaṇāt |
sarvaṃ naijaṃ yojayedvai kṛṣṇasevādikarmasu || 43 ||
[Analyze grammar]

varteta śrīkṛṣṇanārāyaṇakāntaparāyaṇā |
sā śrīrādhāramātulyā jāyate'traiva mādhave || 44 ||
[Analyze grammar]

pātivratyena ca tathā hyātmaniṣṭhā'tiśobhinā |
dāsyena yā'pi sevāyāṃ vartate sā'kṣarapriyā || 45 ||
[Analyze grammar]

prakāśamānāṃ satataṃ brāhmī cā'kṣarasannibhā |
brahmabhāve nije rūpe parabrahma prapaśyati || 46 ||
[Analyze grammar]

ataḥ kṛṣṇetarat saukhyaṃ viṣavad bhāsate sadā |
kṛṣṇasaṃge bhavecchāntiritaratra tu tāpanam || 47 ||
[Analyze grammar]

kṛṣṇasaṃgisatāṃ saṃge cāśraye śāntirasti ca |
kṛtārthatā satāṃ saṃgairhareḥ saṃgairviśeṣataḥ || 48 ||
[Analyze grammar]

sevayā'pi mahāmokṣo bhavet prākṛtayoṣitām |
kṛṣṇasattāvatīnāryā māyākālabhayaṃ na vai || 49 ||
[Analyze grammar]

satāṃ sattāvatīnāryā vāsanābandhanaṃ na vai |
ātmaniṣṭhāvatīnāryāḥ punarjanmabhayaṃ na vai || 50 ||
[Analyze grammar]

hareḥ prītimatīnāryā mṛtyupāśo na vidyate |
bhaktasevāvatīnāryā nirayāṇāṃ bhayaṃ na vai || 51 ||
[Analyze grammar]

satāṃ darśanakartryāstu vyādhyādhibhīrna vidyate |
santaḥ santi brahmarūpā brahmamūrtaya uttamāḥ || 52 ||
[Analyze grammar]

teṣāṃ sevāsamaṃ puṇyaṃ mokṣo vā'nyo na vidyate |
balecchā yadi varteta sevanīyā hi sādhavaḥ || 53 ||
[Analyze grammar]

svarūpāḥ śrīhareḥ santo'vatārāḥ śreyasāṃpradāḥ |
paro'nādikṛṣṇanārāyaṇaḥ śrīmādhavīpatiḥ || 54 ||
[Analyze grammar]

svāmī sarvāvatārāṇāṃ muktānāṃ brahmaṇastathā |
svāminīnāṃ ca śaktīnāmīśvarīṇāṃ ca kāraṇam || 55 ||
[Analyze grammar]

vāsudevādayo vyūhāḥ śrīkṛṣṇādyāstu pūrṇakāḥ |
āveśāḥ parśurāmādyā aṃśāḥ pṛthvādayastathā || 56 ||
[Analyze grammar]

sanakādyāḥ kalāścāpi sūryādyāśca vibhūtayaḥ |
nārāyaṇāśca vibhavā arcāstu śaktimūrtayaḥ || 57 ||
[Analyze grammar]

sarve te brahmadehā vai parabrahmodbhavāḥ śubhāḥ |
parabrahmasamāḥ sevyāḥ parabrahmarasāptaye || 58 ||
[Analyze grammar]

sarve te pūrṇasukhadāḥ saṃbhṛtāḥ sukhasadrasaiḥ |
parabrahmānandadāste sevyā yoṣinnarādibhiḥ || 59 ||
[Analyze grammar]

mokṣadāste matāḥ sarve sarvakāmapradāstathā |
divyānandapradāḥ sarve māyāpārakarāstathā || 60 ||
[Analyze grammar]

teṣāṃ sarvāvatārāṇāṃ dhārakaḥ puruṣottamaḥ |
anādiśrīkṛṣṇanārāyaṇo gopālanandanaḥ || 61 ||
[Analyze grammar]

koṭyarbudābjakāntānāṃ kāntaḥ śrīkambharātmajaḥ |
svā'kṣaraparadhāmastho rājādhirājaśāsanaḥ || 62 ||
[Analyze grammar]

dadāti darśanaṃ sṛṣṭau yatrecchā bhaktapūraṇī |
anādisarvasiddhayāḍhyaḥ sarvāścaryaprapūjitaḥ || 63 ||
[Analyze grammar]

anantacamatkāreśo yugapatsarvarūpadhṛk |
koṭyarbudābjamūrtyātmā sarvayogakalānidhiḥ || 64 ||
[Analyze grammar]

rasiko rasikānāṃ saḥ tyāgināṃ tyāgavartanaḥ |
jñānināṃ jñānadaścāpi sarvamānasapūrakaḥ || 65 ||
[Analyze grammar]

sarvabalacchalakalāmāyājālaphalārthakṛt |
sarvoparisthitaḥ śāstā'nādisvāminarāyaṇaḥ || 66 ||
[Analyze grammar]

nirmoho dehideheṣu hyalaukikapratāpavān |
bhaktasevāṃ premayuktāmaṅgīkartuṃ kṛpāvaśaḥ || 67 ||
[Analyze grammar]

bhaktadattān viṣayotthān bhogān bhuṃkte patiryathā |
ajñā doṣān kalpayanti manvate saktameva tam || 68 ||
[Analyze grammar]

prākṛtaṃ mānavaṃ yadvat khalā mahimavarjitāḥ |
eṣā bhrāntiśca māyā ca tādṛśānāṃ harāviha || 69 ||
[Analyze grammar]

na jñānaṃ śrīhareryadvai pratyutā'bhāvadarśanam |
brahmasthitisamāpannā ye tvātmadarśino janāḥ || 70 ||
[Analyze grammar]

na muhyanti harau tatra jānanti parabhāvanām |
nāpi muhyanti māyāyāṃ kuto moho harestadā || 71 ||
[Analyze grammar]

nirlepaḥ sarvadā cāsti kṛṣṇanārāyaṇaḥ prabhuḥ |
sarvabhoktā'pyabhoktā'sti pāvanaḥ pāvako yathā || 72 ||
[Analyze grammar]

nāryaḥ pavitrā jāyante tadbhogairgopikā iva |
narāḥ pavitrā jāyante satsaṃgāttasya sarvathā || 73 ||
[Analyze grammar]

evaṃvido narā bhaktā bhaktānikāśca sarvaśaḥ |
jñānaikāntikatā'nanyadāsyabhaktā matāḥ sadā || 74 ||
[Analyze grammar]

tādṛśānāṃ kṛte kṛṣṇo brahmarasān suśāśvatān |
pravarṣayati mūrtisthān prapāyayati cāśritān || 75 ||
[Analyze grammar]

kṛpā mukhyaṃ sādhanaṃ vai harerbrahmarasāptaye |
āśrayaḥ sādhanaṃ cāpi prapattiḥ sādhanaṃ param || 76 ||
[Analyze grammar]

ananyabhāvanā cāpi dṛḍhopāstiśca sādhanam |
ājñāprapālanaṃ cāpi sevā snehaśca sādhanam || 77 ||
[Analyze grammar]

māhātmyajñānamevāpi smaraṇaṃ ca nirantaram |
sarvasvārpaṇamevā'pi viśvāso nyāsa ityapi || 78 ||
[Analyze grammar]

dāsyaṃ śuśrūṣaṇaṃ pātivratyaṃ sādhutvamityapi |
patnītvaṃ svāminītvaṃ ca premabhāvābhiṣañjanam || 79 ||
[Analyze grammar]

kṛṣṇeṅgitānusaraṇaṃ satāṃ prasannatādikam |
sākṣāt satāṃ susatsaṃgo harerbrahmarasapradaḥ || 80 ||
[Analyze grammar]

yasyāḥ satāṃ bhagavataḥ sākṣātprāptirihā'sti vai |
tasyāsteṣāṃ kathāgānaiḥ smṛtyā kālasya nirgamaḥ || 81 ||
[Analyze grammar]

tryavasthā'tītacaitanyātmakātmano nijasya vai |
brahmarūpasya sākṣāt syād darśanaṃ kṛṣṇamiśritam || 82 ||
[Analyze grammar]

kṛṣṇavajjāyate dhāmni loke'pyatra na saṃśayaḥ |
anādiśrīkṛṣṇanārāyaṇasya caraṇāśraye || 83 ||
[Analyze grammar]

atra paratra sarvatra vasati rādhikā yathā |
svāminī jāyate tatra sevikā'nugrahāddhareḥ || 84 ||
[Analyze grammar]

yāvantaṃ ca mahimānaṃ jānāti paramātmānaḥ |
sukhasāmarthyaśobhābhipratāparūpasadguṇaiḥ || 85 ||
[Analyze grammar]

tāvatsamarthā bhavati kārṣṇī nārāyaṇī yathā |
tathāpi śrīhareḥ patyuḥ sāmarthyāderasīmatā || 86 ||
[Analyze grammar]

apāratā mahaiśvaryasaundaryādestu mādhave |
asaṃkhyakoṭayaḥ santi mādṛśyo bhagavannibhāḥ || 87 ||
[Analyze grammar]

prāptāḥ kṛṣṇasakāśāt tā guṇaiśvaryaprabhādikam |
tathāpi mahimā patyuścāpāro vidyate sadā || 88 ||
[Analyze grammar]

leśo'pi nyūnabhāvo na vidyate paramātmani |
sāmarthyaguṇakarmādisaundaryasukhadāyitāḥ || 89 ||
[Analyze grammar]

kalyāṇadharmayogāśca bhavantyanantasaṃkhyakāḥ |
harestairguṇaleśaiśca bhajanaiśca hareḥ pare || 90 ||
[Analyze grammar]

haritulyāḥ prajāyante hyanantārbudavaiṣṇavāḥ |
tathāpi nāṇumātraśrīharipratāpasadguṇāḥ || 91 ||
[Analyze grammar]

nyūnatāṃ saṃvrajantyeva paripūrṇatamastataḥ |
agādhā'pārasīmādisakhyā'ntachedavarjitaḥ || 92 ||
[Analyze grammar]

vartate śrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
bhajanena gatā dhāmni tatsamā api yoṣitaḥ || 93 ||
[Analyze grammar]

apāratāṃ viditvaiva sevante sevikāḥ sadā |
dāsyaḥ sadā pravartante brahmarasān prabhuñjate || 94 ||
[Analyze grammar]

evaṃ kiṃ bahunoktena prāptā sādhanakoṭibhiḥ |
sādhyaṃ kāntaṃ badarīśaṃ māṇikyeśaṃ satāṃ patim || 95 ||
[Analyze grammar]

bhavāmīti na cānyanme prāptavyamavaśiṣyate |
vidheyaṃ śiṣyate naiva vivāhitāyāścakriṇā || 96 ||
[Analyze grammar]

sarve kāmāḥ samāptā me mātaḥ śrībālamādhave |
tato'haṃ sarvadā dāsī kṛṣṇasya bālayoginī || 97 ||
[Analyze grammar]

badarīśī tāpasī ca brahmaśīlā pareśvarī |
bhavāmi śrīkṛṣṇanārāyaṇakāntarasātmikā || 98 ||
[Analyze grammar]

rasaṃ vindāmi tasyaiva jātā'pi tava putrikā |
varadānaprapūrtyarthamihā'haṃ samupāgatā || 99 ||
[Analyze grammar]

kṛṣṇārdhā'haṃ kṛṣṇakāntā lalitā māṇikī yathā |
rādhā lakṣmīḥ mādhavī ca yathā kṛṣṇasya vai priyāḥ || 100 ||
[Analyze grammar]

bhaja mātastathā taṃ śrīkṛṣṇanārāyaṇaṃ prabhum |
ityuktvā sā kanyakā svāṃ mātaraṃ tu sureśvarīm || 101 ||
[Analyze grammar]

virarāmā'dhikavāṇyai kṛṣṇanārāyaṇasmṛtiḥ |
tataḥ sureśvarī kāntaṃ nikāmadevamāha tat || 102 ||
[Analyze grammar]

putrīyaṃ badarīdevī māṇikyā cākṣare sthitā |
anādiśrīkṛṣṇanārāyaṇapatnī pareśvarī || 103 ||
[Analyze grammar]

putrīrūpā gṛhe'smākaṃ prajātā'sti narāyaṇī |
nānyaṃ cecchati viṣayaṃ śrīkṛṣṇakāntamantarā || 104 ||
[Analyze grammar]

tadyoge cāvayormuktirbhāvinyeva na saṃśayaḥ |
evaṃ vijñāya vipro'pi mumude cābhajaddharim || 105 ||
[Analyze grammar]

bālayoginī bālyādvai babhūva brahmacāriṇī |
sā tvaṃ śrī badarīdevi badaryāśramavāsinī || 106 ||
[Analyze grammar]

badrīprabhe bhavasi badrikā tyāgasvarūpiṇī |
smara sarvaṃ tavaivemaṃ vṛttāntaṃ parameśvari || 107 ||
[Analyze grammar]

mama premarasaḥ prāptastvayā vai śāśvataḥ sadā |
karoṣi tvaṃ yoṣitāṃ ca mokṣaṇaṃ gītayā'nayā || 108 ||
[Analyze grammar]

bālayoginīṃ gītāṃ yā nārī śroṣyati vai tathā |
vadiṣyati harau snehaṃ vidhāsyati vadhūriva || 109 ||
[Analyze grammar]

sā vaṃśaṃ ca dhanaṃ kīrtiṃ sukhaṃ śāśvatajīvanam |
kāntaṃ kṛṣṇaṃ parabrahma samavāpsyati dhāmani || 110 ||
[Analyze grammar]

caturṇāṃ puruṣārthānāṃ siddhistasyā bhaviṣyati |
tāmbūlaṃ prāpya kṛṣṇāṃ'ke bhokṣyatyakṣayyatadrasam || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ śāśvatabālayogabrahmarasapradadharmādīnāṃ nirūpaṇanāmaikaviṃśatitamo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 21

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: