Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tataḥ śrībālayoginī |
punaḥ svamātaraṃ prāha yattadvadāmi te tathā || 1 ||
[Analyze grammar]

upāsanāṃ parabrahmarasāsvādanadāyinīm |
ātmanaḥ kiraṇaṃ yadvanmano'ntaḥkaraṇaṃ tathā || 2 ||
[Analyze grammar]

mānasīṃ pratimāṃ kṛtvopāsīta manasi prabhum |
avikṛtaṃ manastadvai yatkṛṣṇe cānusaṃhitam || 3 ||
[Analyze grammar]

tadeva bodhyaṃ paramabhāgavatasatāṃ manaḥ |
āsaktaṃ yaddharau nityaṃ śītoṣṇabhāvavarjitam || 4 ||
[Analyze grammar]

sādhu manastadvijñeyaṃ kṛṣṇe niścalaniṣṭhitam |
akhaṇḍasnehadhārāḍhyaṃ kṛṣṇe viśrāmameti yat || 5 ||
[Analyze grammar]

siddhavad yadivadyogijanavanmuktavanmanaḥ |
vadhūvat kāntavadyacca nijeṣṭatamavattathā || 6 ||
[Analyze grammar]

yanmano vartate kṛṣṇe yatsphūrtiṃ vidadhāti yat |
yanmagna yatsmṛterhetustadaśnute hareḥ rasam || 7 ||
[Analyze grammar]

nirvāsanaṃ mano nityaṃ nirvāsanaharisthitam |
hareḥ satāṃ sevayā ca vāsanā līyate drutam || 8 ||
[Analyze grammar]

sevāyāṃ kiṃkarī bhūtvā rājñyapi vartate tu yā |
dānādhīnasamā dāsī prasādaṃ vindati prabhoḥ || 9 ||
[Analyze grammar]

bhagavataḥ satāṃ cāpi ruceraviṣayaṃ tu yat |
na kartavyaṃ bhaved yasyāḥ kartavyaṃ kṛṣṇarocakam || 10 ||
[Analyze grammar]

antarāyakaraṃ kṛṣṇasevāyāmiṣṭamityapi |
tyaktavyaṃ ca bhaved yasyā hareḥ prasādamṛcchati || 11 ||
[Analyze grammar]

guruvatpitṛvanmātṛvadbhūmipālavattathā |
hariḥ prasannatāmeti śiṣyāyāṃ yā hi rocikā || 12 ||
[Analyze grammar]

śreyase yā satāṃ prasannatārthaṃ yatate sadā |
dayātyāgau kṛṣṇasevopāsanāyāṃ kṣatipradau || 13 ||
[Analyze grammar]

dayātyāgau tato mandīkṛtyā'pi mādhavaṃ bhajet |
puṣpaśṛṃgārahārādyaḥ prasādayet priyampatim || 14 ||
[Analyze grammar]

śayyābhojanapānādyaiḥ toṣayenmādhavīpatim |
sarvasvārpaṇadānādyaiḥ rāmayellalitāpatim || 15 ||
[Analyze grammar]

sarvendriyāntaḥkaraṇairupāsīta śriyāḥ patim |
dehena guṇadharmādyaiḥ prasādayejjayāpatim || 16 ||
[Analyze grammar]

bhaktān prasādayeccāpi sevayā cānusevayā |
bhaktānāmapi bhaktā syād yā sā brahmarasāśanā || 17 ||
[Analyze grammar]

hareḥ prasannatāheturbhaktasevā'pi cottamā |
bhaktasaṃpaprasādau ca bhaktasevā rasapradā || 18 ||
[Analyze grammar]

bhūsthāpi sādhusevāyāṃ raktā yā sā'kṣare sthitā |
na rogāḥ śrīhareḥ saṃge vighnaṃ kurvanti sevane || 19 ||
[Analyze grammar]

sāvadhānā harernāmnāṃ vṛttāntasya śrave'pi ca |
dṛḍhāsaktyā dṛḍhasaṃskāraiśca kṛṣṇamayī bhavet || 20 ||
[Analyze grammar]

brāhmī bhūtvā bhajet kṛṣṇaṃ vallabhaṃ svāminaṃ prabhum |
akṣarātītapuruṣottamaṃ kāraṇakāraṇam || 21 ||
[Analyze grammar]

vāsudevaṃ bhagavantaṃ mahāpuruṣapūruṣam |
pitaraṃ sarvasṛṣṭīnāṃ patiṃ sarvaśarīriṇām || 22 ||
[Analyze grammar]

sākṣiṇaṃ karmiṇāṃ cāntaḥprakāśakaṃ guṇātmanām |
uttamaṃ ca viśeṣaṃ ca puṃsāṃ sarvāvatāriṇam || 23 ||
[Analyze grammar]

svāminaṃ brahmapuruṣairupāsitapadāmbujam |
seveta kambharānandaṃ bālakṛṣṇaṃ narāyaṇam || 24 ||
[Analyze grammar]

kṛṣṇe sambandhamutkṛṣṭaṃ kuryāt sañjīvanī latā |
amṛtāvallikā yadvacchinnā saktā'pi jīvati || 25 ||
[Analyze grammar]

vaṭadruvat prakuryācca snehaṃ śrīmativallabhe |
jaṭāṃ svasmāt samudbhāvya śākhāmūlo'pi jīvati || 26 ||
[Analyze grammar]

tathendriyādiviṣayaiḥ snehaṃ kṛtvā'pi mādhave |
yā jīvet prāṇamarpayya sā kṛṣṇarasamaśnute || 27 ||
[Analyze grammar]

kṛṣṇaṃ kuṭumbinaṃ naijaṃ snigdhaṃ sarvārthapūrakam |
jñātvā dhṛtvā'gragaṃ kṛtvā vihared brahmabhūmiṣu || 28 ||
[Analyze grammar]

dhyātvā sākṣād bālakṛṣṇaṃ saṃkīrtya guṇagāyanaiḥ |
āsevya hṛdaye kāntaṃ rahorasaṃ samarjayet || 29 ||
[Analyze grammar]

smṛtiṃ sadā'ntaḥkaraṇe kuryācchrīkṛṣṇacakriṇaḥ |
prasannatāṃ hareḥ śreṣṭhāmāsādayet prasevayā || 30 ||
[Analyze grammar]

niṣkāmatāṃ prālayecca kṛṣṇārthakṛtaniścayā |
sarvasvārpaṇarūpā sā śrīkṛṣṇe sarvakāmanā || 31 ||
[Analyze grammar]

evaṃ naiṣkarmyamāsādya niṣkāmaṃ kṛṣṇamarjayet |
upāsīta patiṃ kṛṣṇaṃ kriyayā sevayehayā || 32 ||
[Analyze grammar]

snehabhaktyā bhāvanayā nijārpaṇavidhānayā |
āsaktyā prajñayā vāsanayā''tmārpaṇacintayā || 33 ||
[Analyze grammar]

prāṇārpaṇaprakāreṇa rasecchācintanena ca |
sādhvīdharmaviśeṣeṇa tathā'bhyāsena cā'rjayet || 34 ||
[Analyze grammar]

kṛṣṇaṃ kṛṣṇarasaṃ kṛṣṇasatāṃ satsaṃgasadrasam |
kārṣṇīnā ca samastānāṃ rasaṃ divyaṃ samarjayet || 35 ||
[Analyze grammar]

sañcitāni samastāni prabhaukānte vinikṣipet |
dehendriyādi karmāṇi śrīkṛṣṇe nikṣipet satī || 36 ||
[Analyze grammar]

ātmadarśanakartrī syāt paramātmavilokinī |
hareścaritragītyādyaiścopāsanādibhistathā || 37 ||
[Analyze grammar]

smṛtyā santatayā cāpi kṛṣṇarasaṃ samarjayet |
upāsīta hariṃ sākṣāttaccaritrāṇi kīrtayet || 38 ||
[Analyze grammar]

nāmābhibhajanaṃ kuryāt kṛṣṇadharmaṃ prapālayet |
kṛṣṇalīlāmayī bhūtvā kṛṣṇabrahmarasaṃ pibet || 39 ||
[Analyze grammar]

akhaṇḍavṛttiṃ śrīkṛṣṇe samādhinā pravartayet |
śūravīrā bhavet kṛṣṇe snigdhā māhātmyavedinī || 40 ||
[Analyze grammar]

kṛpāpātraṃ bhaveccāpi sevayā sā rasaṃ pibet |
kṛṣṇaṃ vinā'nyatucchārthe sneho māyā hi tāṃ jayet || 41 ||
[Analyze grammar]

kṛṣṇājñāṃ saṃvahenmūrdhnā māyā tasyā layaṃ vrajet |
dhanade putrade loke pratītirjāyate drutam || 42 ||
[Analyze grammar]

sā pratītirharau kṛṣṇe yasyāḥ sā prakṛtiṃ jayet |
svabhāvaṃ svaṃ ca sā tyaktvā śrīkṛṣṇe praviśet sadā || 43 ||
[Analyze grammar]

jīvātmano harau tatra tādātmyaṃ snehasaṃbhṛtam |
divyaṃ vai bandhanaṃ kṛṣṇe praveśo raṭanātmakaḥ || 44 ||
[Analyze grammar]

kṛṣṇaṃ vinā mahāduḥkhavipannadivasān nayet |
kṛṣṇe'nādau pare nārāyaṇe tādātmyamāpnuyāt || 45 ||
[Analyze grammar]

dehānte vā sadehe vā kṛṣṇakāntetibhāvayet |
antardṛṣṭyā harau kānte'parokṣānubhavo bhavet || 46 ||
[Analyze grammar]

tena brahmarasaśreṣṭhasukhacaitanyamāpatet |
kṛṣṇanārāyaṇaḥ sākṣāt svarasaṃ vai samarpayet || 47 ||
[Analyze grammar]

sadā sā kṛṣṇavāmāṃgī rahasyaṃ paramaṃ labhet |
jagatsthityai bhaktatṛptyai vartate bhuvi mādhavaḥ || 48 ||
[Analyze grammar]

anādivāsudevo'pi kṛṣṇo nārāyaṇaḥ prabhuḥ |
dharmārthakāmanāceṣṭāḥ kṛtavān prakarotyapi || 49 ||
[Analyze grammar]

jīvā gāyanti śṛṇvanti tāste mucyanta eva ha |
māyāyā bandhanāt pāpāt prāpnuvanti paraṃ padam || 50 ||
[Analyze grammar]

janma karma ratiḥ kāmo mūrtiśceṣṭā kriyā hareḥ |
mūrtirdivyā mokṣadā ca sarvaṃ kṛṣṇasya mokṣakṛt || 91 ||
[Analyze grammar]

śrīkṛṣṇaparamabrahmopāsanāṃ vidadhati yā |
dṛḍhapratītiyuktā sā vadhūṭīḥ syāt pareśvarī || 52 ||
[Analyze grammar]

satāṃ sevāparā sādhvī bhavet kārṣṇī janārdanī |
bhaktāparādhanirapekṣiṇī kṛṣṇādyapekṣiṇī || 53 ||
[Analyze grammar]

satāṃ sevā'pekṣiṇī ca śrīkṛṣṇarasabhāginī |
mahāsukhābdhimagnā sā sammānārhā ramā yathā || 54 ||
[Analyze grammar]

bhavatyeva sadā sevāguṇagrāhyarthanāvatī |
daṇḍavatprapraṇāmādiparā sādhvādarānvitā || 55 ||
[Analyze grammar]

ajñātadrohaśāntyarthaṃ dīnavatprārthanāparā |
kṛṣṇapremātimagnā ca sādhvāśīrvādapātriṇī || 96 ||
[Analyze grammar]

bhāgyaṃ mahattamaṃ naijaṃ sevāyāṃ manyate satām |
hareḥ prasannatārthaṃ sā nijakalyāṇahetave || 57 ||
[Analyze grammar]

sarvasvaṃ saṃpradāyaiva brahmarasaṃ samaśnute |
pratigopisamarūpo dadāti svaṃ rasaṃ param || 58 ||
[Analyze grammar]

koṭyarbudābjapatnīnāṃ pratirūpo babhūva yaḥ |
vivāhe ca ratau vāse rahasye rasasampradaḥ || 559 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo gopālanandanaḥ |
akṣarādhipatiḥ svāmī kāntaḥ śrīkambharātmajaḥ || 60 ||
[Analyze grammar]

svāminīśrīmahālakṣmīlālito mādhavīpatiḥ |
koṭimuktānikāsvāmī pratyātmāntaratatpatiḥ || 61 ||
[Analyze grammar]

sarvakāmapradastasya yogasthā rasamaśnute |
snigdhāṃ mugdhāṃ viyuktāṃ na kadācit kurute prabhuḥ || 62 ||
[Analyze grammar]

guṇātītā nijasattāmātrarūpāṃ samutthitām |
nirguṇāṃ brahmarūpātmaprītiṃ sā mādhave'śnute || 63 ||
[Analyze grammar]

yasyāḥ satāṃ bhagavataḥ saṃgo vā darśanaṃ purā |
jātaṃ tasyā divyabhāvo brahmabhāvaḥ sadā bhavet || 64 ||
[Analyze grammar]

nā'syā māyā naiva rāgo vāsanā na harītarā |
badarīnātharamaṇe sarvathā vartanaṃ bhavet || 65 ||
[Analyze grammar]

nirannabhuktātulyā sā hareḥ prasannatāparā |
bhaktaprasādamāpannā tatparā parame pade || 66 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrtisaccidānandabhoginī |
satāṃ prasādamāsādya bhuṃkte dhāmā'kṣare sukham || 67 ||
[Analyze grammar]

agnicandrārkavidyudbhiḥ prasāditā hi sādhavaḥ |
tataste saṃprakāśante sadaiva sukhino divi || 68 ||
[Analyze grammar]

śubhaiḥ santastoṣaṇīyā brahmarasāptihetave |
te santi brahmacaitanyarasapūrṇā harau sthitāḥ || 69 ||
[Analyze grammar]

ātmakalyāṇaparamabrahmānandasukhaiṣiṇī |
hareḥ satāṃ prasādaṃ vai sevayā sarvathā'rjayet || 70 ||
[Analyze grammar]

hāniṃ vṛddhiṃ hi lokānāṃ dṛṣṭvā yo na viśocati |
bhajate śrīhariṃ divyaṃ satpuruṣaḥ sa kṛṣṇavat || 71 ||
[Analyze grammar]

ekāntikaṃ mahābhāgavataṃ dharmaṃ samāśritaḥ |
abhāvastādṛśānāṃ tu yasyāḥ sā mṛtasadṛśī || 92 ||
[Analyze grammar]

vindatyatra na saukhyaṃ svaṃ kathaṃ brahmasukhaṃ labhet |
mahāpāpā'pi yā nārī satāṃ guṇaṃ prasannatām || 73 ||
[Analyze grammar]

sevāṃ cājñāṃ pragṛhṇāti sā pūtā'pyakṣaraṃ vrajet |
satāṃ yogena pāpāni praṇaśyanti drutaṃ tviha || 74 ||
[Analyze grammar]

indriyāṇi śarīraṃ ca mana ātmā matistathā |
divyānyatra prajāyante paramokṣakarāṇyapi || 75 ||
[Analyze grammar]

akhaṇḍaṃ śāśvataṃ kṛṣṇasvarūpaṃ satsamāgame |
sthitvā'rjyaṃ paramabrahmarasāvāptyai striyā tataḥ || 76 ||
[Analyze grammar]

kṛṣṇavat kṛṣṇabhaktānāṃ mitho bhaktaiḥ sumānanam |
kartavyaṃ cāpi boddhavyaṃ māhātmyaṃ sevanaṃ tathā || 77 ||
[Analyze grammar]

kṛṣṇanārāyaṇasaṅgād bhaktā bhaktānikāstviha |
divyāste ākṣarāḥ santi muktā nirguṇabhāvanāḥ || 78 ||
[Analyze grammar]

pāvanāḥ sarvalokānāṃ sevanīyā yato mithaḥ |
mokṣadāste prasannāḥ syuḥ kṛṣṇasteṣu virājate || 79 ||
[Analyze grammar]

rādhāramādyā bhaktāsu virājante sadā striṣu |
anādiśrīkṛṣṇanārāyaṇo nareṣu rājate || 80 ||
[Analyze grammar]

prasādanīyāḥ satataṃ kṛṣṇavacchrīryathā mithaḥ |
prasādena hi labhyante parabrahmarasābdhayaḥ || 81 ||
[Analyze grammar]

upāsanā hareryadvat tathā satāṃ sadā śubhā |
bhaktānāṃ cāpi kartavyā brahmānandastato bhavet || 82 ||
[Analyze grammar]

nijānandarasaṃ bhuṃkte sahajānandasadrasam |
kṛṣṇanārāyaṇasvāmirasaṃ kārṣṇī vadhūḥ sadā || 83 ||
[Analyze grammar]

kṛṣṇamūrtyakhaṇḍacintāvatī sādhvī sakhī priyā |
premapūrṇā bālakṛṣṇasvarūpaikyagatā satī || 84 ||
[Analyze grammar]

yā kṛṣṇarasasampūrṇā tasyāṃ kṛṣṇo'pi sarvadā |
prasahya vasati premṇā dātuṃ naijaṃ rasaṃ param || 85 ||
[Analyze grammar]

sādhvīmadhye ramā cāste ramāyāṃ bhagavānapi |
mahānandarasastatra kṛṣṇe nityaṃ virājate || 86 ||
[Analyze grammar]

rase premasakhī cāste premasakhyāṃ tathā hariḥ |
evamaikātmyamevā'sti sakhīkṛṣṇarasātmanām || 87 ||
[Analyze grammar]

sādhvī kṛṣṇamayī yatra janma gṛhṇāti sundarī |
tatprasūstadgṛhaṃ tasyā dhanyāḥ kuṭumbibāndhavāḥ || 88 ||
[Analyze grammar]

brahmavitsādhusaṃgena vārteyaṃ jñāyate parā |
anādiśrīkṛṣṇanārāyaṇasākṣātpradarśanam || 89 ||
[Analyze grammar]

cintanaṃ sphuraṇaṃ brahmavitsatāṃ saṃgamād bhavet |
lābho mānuṣadehasya nānyo haryāptimantarā || 90 ||
[Analyze grammar]

sarvendriyāṇi sādhūnāṃ hareḥ sevārthakāni ca |
tatparāṇi sadā yasyāścaikāntikī hi sā bhavet || 91 ||
[Analyze grammar]

mukhyā sā haribhaktāsu rādhā lakṣmīḥ prabhau yathā |
ekāntaṃ kṛṣṇakāntasya yasyā rasāya rocate || 92 ||
[Analyze grammar]

yasyāḥ kṛṣṇasvarūpasyā''kārasya divyatā matā |
satāṃ ca divyatā yasyāḥ sā'śnute kṛṣṇasadrasam || 93 ||
[Analyze grammar]

yathā nadyaḥ samudreṣu yathā'gnau tu pataṃgakāḥ |
śūrā raṇeṣu satyaśca patyau kṛṣṇe tu gopikāḥ || 94 ||
[Analyze grammar]

līnāḥ sarvasvahomāśca bhavanti hi tathā harau |
ekarase paripūrṇe brahmātmani pareśvare || 95 ||
[Analyze grammar]

līnā yā cākṣarī bhaktā divyā strī puruṣottamī |
akhaṇḍitā'tisnehā ca niḥsīmaprītiyojikā || 96 ||
[Analyze grammar]

sarvadravābhiyogā ca sarvathā kṛṣṇasaṃśritā |
labhate cāśnute kṛṣṇakāntarasaṃ tu śāśvatam || 97 ||
[Analyze grammar]

ātmasattāsvarūpeṇa vartamānā prabhāpatau |
maryādayā'titādātmyamāpannā labhate rasam || 98 ||
[Analyze grammar]

ityuktvā badrike tāvadvirarāma hi sā kṣaṇam |
mātā'pyupāsanāyogād brahmarasecchukī hyabhūt || 99 ||
[Analyze grammar]

bālayoginī bāleśaṃ bālakṛṣṇaṃ balīśvaram |
bālarasātmakaṃ prāpya modate mātṛsannidhau || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ śrīkṛṣṇakāntopāsanayā tadrasāvāptiritinirūpaṇanāmā viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 20

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: