Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tataḥ śrībālayoginā |
svamātre jñānalabhyaṃ yaṃ prāha brahmarasottamam || 1 ||
[Analyze grammar]

yādṛṅmohaḥ śarīre sve tatrāpīndriyagolake |
tatrāpi hṛdaye naije tathā''tmani striyāṃ sute || 2 ||
[Analyze grammar]

patyau dhane jīvikāyāṃ dehinaḥ samavartate |
tādṛṅmohaṃ harermūtau kuryānnārī naro'pi vā || 3 ||
[Analyze grammar]

anyamohaṃ tyajetsarvaṃ nārāyaṇamṛṣiṃ vinā |
kṣetrajñe śrīpatau kṛṣṇe kuryānmohaṃ narāyaṇe || 4 ||
[Analyze grammar]

tatra vṛttiṃ dhārayecca harau śrīpuruṣottame |
ramaṇīyatame kṛṣṇe lagnaṃ mano na cālayet || 5 ||
[Analyze grammar]

gurau satsu harau snehaṃ kuryānnānyatra vai kvacit |
āsaktiṃ śrīharau kuryāt tadrase pāvanottame || 6 ||
[Analyze grammar]

ātmanyeva hariṃ kṛṣṇanārāyaṇaṃ pradhārayet |
harau sarvaviṣayāṇāṃ sukhānyekatra sarvathā || 7 ||
[Analyze grammar]

labhyante'to brahmaraso'vāpyate darśane'pi vai |
evaṃ jñātvā bhajet kṛṣṇaṃ pātivratyena sundarī || 8 ||
[Analyze grammar]

prasanno jāyate tasyā bhagavān kṛpayā hyati |
śanaiḥ śanaiḥ sevayā taṃ prabhuṃ nāthaṃ prasādayet || 9 ||
[Analyze grammar]

anekāvarttasaṃsiddhā sevayā rasamāpnuyāt |
amāyā syāt sadā yasyāḥ pare kānte rameśvare || 10 ||
[Analyze grammar]

siddhadaśā bhavedasyāḥ kṛtārthatā ca śāśvatī |
parabrahmānandarasayogyatā'syāstadā matā || 11 ||
[Analyze grammar]

ātyantikaṃ ca kalyāṇaṃ sādhvītā cottamā tathā |
prāptavyā tu yayā sādhvyā tayā peyo raso hareḥ || 12 ||
[Analyze grammar]

aharniśaṃ smṛtiḥ kāryā kṛṣṇakāntasya svātmani |
dhāryā mūrtirbhagavataḥ sevyā divyena varṣmaṇā || 13 ||
[Analyze grammar]

pūrṇābdhivat sukhaṃ tasya bhaktāyā pūryate'niśam |
rasikāyāṃ rasikasya kṛṣṇasyā''nandapūrṇatā || 14 ||
[Analyze grammar]

bhaktyā rasikayā kṛṣṇo rasaṃ naijaṃ dadāti vai |
brahmarasaṃ mahānandaṃ bhaktāyai svāmibhāvanām || 15 ||
[Analyze grammar]

nirdoṣadivyabhāvāyā brahmāntaryāmiyuktayā |
bhaktyā cārpitayā kṛṣṇo rasiko rasameti vai || 16 ||
[Analyze grammar]

brahmaikyabhāvayā svāmī sevyaḥ sevikayā'niśam |
sevikā'pi rasadācchrīkṛṣṇād rasaṃ samaśnute || 17 ||
[Analyze grammar]

kṛṣṇaḥ kāntaḥ prasannaḥ syād bhaktyā vā sevayā'pi ca |
ājñayā cānuvṛttyā vā taṃ dharmaṃ pālayet satī || 18 ||
[Analyze grammar]

akhaṇḍacintā kṛṣṇasya yasyā bhavati mānase |
sā tadrasaṃ mahāmiṣṭaṃ prāpnotyanyā na vindati || 19 ||
[Analyze grammar]

ekatānā bhaved yā tu saikarasā prajāyate |
dṛśyate bhagavān yadvan mānavo'pi na mānavaḥ || 20 ||
[Analyze grammar]

nā'sya bādho māyikairvai padārthaiśca parābhavaḥ |
alaukikaṃ hi sāmarthyaṃ kṛṣṇakānte virājate || 21 ||
[Analyze grammar]

asaṃkhyastrīpatiḥ kṛṣṇo nirlepo'pi rasapradaḥ |
viditvaivaṃ prabhuṃ nāthaṃ bhajate rasabhāginī || 22 ||
[Analyze grammar]

kāntavrataṃ śūratā ca sarvārpaṇaṃ tadātmatā |
pakṣaḥ snehaśca yasyāḥ syāt kṛṣṇe sā rasabhāginī || 23 ||
[Analyze grammar]

satāṃ sevā hareḥ sevā sādhvīsevā'pi sarvadā |
padmāvatīkṛṣṇanārāyaṇasevātmikā yadi || 24 ||
[Analyze grammar]

yasyā bhavati saṃsāre'pyasāre sāragā tu sā |
antarāyakaraṃ sarvaṃ tyajatyeva hi sā satī || 25 ||
[Analyze grammar]

mahatāṃ tu satāṃ sevā harerājñā kṛpā tathā |
arpaṇaṃ sarvathā divyaparabrahmarasapradāḥ || 26 ||
[Analyze grammar]

āhārāḥ sarvathā kṛṣṇe dehendriyā''ntarātmanām |
yasyā bhavanti satataṃ sā syādvai rasabhāginī || 27 ||
[Analyze grammar]

ātmaniveditāyajñaḥ sarvayajñaśiromaṇiḥ |
parabrahmaṇi deveśe'rpaṇaṃ yat puruṣottame || 28 ||
[Analyze grammar]

āntaraṃ sarvathā dānaṃ bāhyaṃ dānaṃ ca sarvathā |
hareḥ sambandhavat sarvaṃ vartanaṃ sphuraṇādikam || 29 ||
[Analyze grammar]

nirguṇaṃ bhagavadbhāvaṃ prāpya nirguṇavartanam |
mahadbhāgyaṃ paraṃ prāpya paraṃ padaṃ ca nirmalam || 30 ||
[Analyze grammar]

yā sākṣād bhagavatprāptiḥ sarvendriyādihomajā |
rādhālakṣmīsamā sādhvī tayā prajāyate sadā || 31 ||
[Analyze grammar]

mūrterbalaṃ tu bahudhā vipulaṃ rakṣyameva yat |
snehastasyāḥ pravardheta baliṣṭhāyā harau prabhau || 32 ||
[Analyze grammar]

harermūrterbalavatyā naiṣkarmyaṃ saṃprasiddhyati |
bhayaṃ nāsyā hi māyāyā mahākālasya vā bhavet || 33 ||
[Analyze grammar]

pakvabhaktā hi sā tvekāntinī bhaktā hi sā bhavet |
hareḥ svarūpaniṣṭhāyāṃ pakvāyāḥ śreya uttamam || 34 ||
[Analyze grammar]

evaṃvetryāḥ kṛtārthatvaṃ brahmarasābhimagnatā |
sārātisāraprāptiśca śrītvaṃ sampadyate tviha || 35 ||
[Analyze grammar]

yadakṣareśānmuktāśca muktānyaḥ saṃbhavantyapi |
avatārā avatāriṇyaśca rādhāramādayaḥ || 36 ||
[Analyze grammar]

īśvarā īśvarāṇyaśca gopā gopyo bhavantyapi |
sakhāyaśca tathā sakhyo dāsā dāsyo bhavantyapi || 37 ||
[Analyze grammar]

ātivāhikadevāśca tathā'dhidevatāḥ surāḥ |
adhyātmānaśca puruṣā vyūhāḥ samudbhavantyapi || 38 ||
[Analyze grammar]

adhibhūtāni sarvāṇi samastataijasāni ca |
utpadyante harermūrterbrahmāntaryāmiśaktayaḥ || 39 ||
[Analyze grammar]

tamanādikṛṣṇanārāyaṇaṃ kāntaṃ samāśrayet |
sarvānandapramodānāṃ nidhiṃ brahmarasāśrayam || 40 ||
[Analyze grammar]

kāmapūraṃ ca niṣkāmaṃ sarvānandarasapradam |
saṃginaṃ cā'pyasaṃgaṃ ca bhoginaṃ bhogavarjitam || 41 ||
[Analyze grammar]

lepinaṃ cāpi nirlepaṃ kāntaṃ kāntatvavarjitam |
vareṇyaṃ cā'varaṃ ramyaṃ śayānaṃ śayanojjhitam || 42 ||
[Analyze grammar]

vadhūgrastaṃ ca vidhuraṃ gṛhasthaṃ gṛhavarjitam |
aliṃgaṃ divyaliṃgaṃ ca śāstrayonimayonikam || 43 ||
[Analyze grammar]

indraṃ nirindriyaṃ cāpi śaktaṃ śaktiprayojakam |
śīlinaṃ strīśīlinaṃ ca kṛṣṇaṃ śvetaṃ nirūpiṇam || 44 ||
[Analyze grammar]

aceṣṭaṃ divyaceṣṭaṃ ca sarvacāritryasaṃbhṛtam |
evaṃvidhaṃ paraṃ kāntaṃ matvā kṛṣṇanarāyaṇam || 45 ||
[Analyze grammar]

prāpya sākṣād divyayogaṃ brahmarasamavāpnuyāt |
naitādṛśyāḥ premarasārjane kiñciddhi śiṣyate || 46 ||
[Analyze grammar]

devalokā brahmalokāḥ sarvalokā hareḥ kṛte |
devīlokāḥ parīlokāḥ śrīlokāśca hareḥ kṛte || 47 ||
[Analyze grammar]

guṇātītādilokāśca bhaktalokā hareḥ kṛte |
muktamuktānikālokāḥ śreyasāmālayāstathā || 48 ||
[Analyze grammar]

sampadāmālayāścāpi kalpitāḥ parameśvare |
bhavanti mokṣadāḥ sarve divyasvāmyabhidhiṣṭhitāḥ || 49 ||
[Analyze grammar]

sarvavidhāyāṃ vikṛtau kṛtau jñāne prasevane |
hareḥ prasannatāvāñcchā yasyāḥ sā rasabhoginī || 50 ||
[Analyze grammar]

ātmaprayatnasaṃrūḍhā dehendriyādiśāsikā |
haryarthakṛtasarvasvā brahmarasaṃ samaśnute || 51 ||
[Analyze grammar]

ālocanarasān divyān vyāpārasadrasān parān |
ānandamodabhogādīn snehapremasukhotsavān || 52 ||
[Analyze grammar]

kāmasaṃkalpasaktyādīn ratyākarṣaṇamūrchanāḥ |
samastāmṛtapānādīn tāmbūlarasamādhavīm || 53 ||
[Analyze grammar]

sparśamādhuryalāvaṇyā'bhinnasaṃgodbhavān rasān |
aśnute dattasarvasvā sarvaśṛṃgārajān rasān || 54 ||
[Analyze grammar]

sarvaṃ brahmamayaṃ yasyāstasyā brahmarasāśanam |
ghanaśyāmāṃ śvetabhāṃ ca manoharāṃ kiśorikām || 55 ||
[Analyze grammar]

muktānikāmahāmaṇḍalādibhāvaprasevitām |
mūrtiṃ kṛṣṇātmikāṃ prāpya bhaved brahmarasāśanam || 66 ||
[Analyze grammar]

ekarasaṃ mahātejo'kṣarabrahmaprakāśakam |
rasapūrṇaṃ nijaṃ dhāma parabrahmarasātmakam || 57 ||
[Analyze grammar]

sampādayati bhagavān prajñeśaḥ puruṣottamaḥ |
kaivalyasaṃbhṛtaḥ śrīmatkṛṣṇanārāyaṇaḥ patiḥ || 58 ||
[Analyze grammar]

sa eva mānavaścāste tathā'pyamānavo'sti saḥ |
tadvastrālaṃkṛtayaśca divyā vāhanadāsikāḥ || 59 ||
[Analyze grammar]

paricaryāparā dāsā divyāḥ pānāśanārhaṇāḥ |
sarvāvatāradhartā saḥ sarvāvatārakāraṇam || 60 ||
[Analyze grammar]

alaukiko'pi bhagavān vartate lokavat tviha |
evaṃvettryāstviha mokṣapadaṃ karatale'sti vai || 61 ||
[Analyze grammar]

kartavyaṃ śiṣyate nā'syāḥ sādhanāntaṃ gatā tu sā |
vartate brahmamodasthā parabrahmarasāśanā || 62 ||
[Analyze grammar]

satyaprāṇasthitā cāste bhāgavatāptasadrasā |
ekāntikasatāṃ yogāt tādātmyarūpaniścayā || 63 ||
[Analyze grammar]

nirvikalpasamādhisthā nirguṇabrahmarūpiṇī |
parabrahmarasāsvādā saiva bhavati bhāminī || 64 ||
[Analyze grammar]

yā viśiṣṭā sthūlarūpā māyā tadrasamādhavī |
yā sūkṣmā'pi kṛṣṇayogāt prasūtiṃ prakarotyapi || 65 ||
[Analyze grammar]

sā kṛṣṇasya sadā patnī bhogyā māyā tu bandhinī |
jaḍā'pi kṛṣṇasambandhād divyā tadrasasaṃbhṛtā || 66 ||
[Analyze grammar]

bhavatyasaṃkhyalokānāṃ kṛṣṇarasābhiṣañjikā |
rādhāramāpriyādyāśca parabrahmarasaiḥ plutāḥ || 67 ||
[Analyze grammar]

rasayanti jagat sarvaṃ tathaiva tannarāyaṇī |
sādhusaṃgatimāpannā cā'pradhṛṣyā harītaraiḥ || 68 ||
[Analyze grammar]

rasayatyeva sahajānande nijātmavartini |
parabrahmarase nitye svāmisakte'tiśāntide || 69 ||
[Analyze grammar]

kṛṣṇaniṣṭhāvatī sādhvī kṛṣṇasvarūpalobhinī |
kṛṣṇārthadharmadhartryeva śāntiṃ drutaṃ pragacchati || 70 ||
[Analyze grammar]

tīvraśraddhā hareḥ prāptau tadrasāvāptaye'pi ca |
yasyāḥ sā vindati prajñāprasūtaṃ kṛṣṇajaṃ rasam || 71 ||
[Analyze grammar]

yasyā vihvalatā kṛṣṇadarśanādau sadā'sti sā |
tīvravegavatīśraddhāśrayā bodhyā tu bhāminī || 72 ||
[Analyze grammar]

mahātmyajñānayuktāyāḥ śraddhātaikṣṇyaṃ prajāyate |
asaṃkhyarasalobhena kṛṣṇakāntā prajāyate || 73 ||
[Analyze grammar]

kṛṣṇamūrtiṃ vinā bhedaṃ vinā tyāgaṃ prasevate |
sthitaprajñā nirvikalpā dṛḍhaprajñā prabhuṃ patim || 74 ||
[Analyze grammar]

sevate sarvapāpaghnaṃ rasadaṃ cā'bhayapradam |
so'pi bhaktāṃ tathā naijāṃ sevate puruṣottamīm || 75 ||
[Analyze grammar]

nirvikāraṃ sarvavidhakṣetrajñaṃ lepavarjitam |
yogyā'yogyacaritrāṇāṃ gāyikā gāyati prabhum || 76 ||
[Analyze grammar]

ahobhāgyaṃ ca manvānā sthitaprajñā harau hi sā |
ākṣarīṃ sthitimāpannā dhyānakīrtanatatparā || 77 ||
[Analyze grammar]

vandanārcanadānādyaiḥ prasannatāparāyaṇā |
dāsīva sarvasevārhā badrīmuktā yathā tathā || 78 ||
[Analyze grammar]

śvetadvīpanivāsābhā śrīpurābhisthiteva sā |
sveṣṭadevatāśrīkṛṣṇanārāyaṇaṃ śritā sadā || 79 ||
[Analyze grammar]

pativratā sā śrīkṛṣṇanārāyaṇe prabhaupatau |
manasā varṣmaṇā bhaktyā mūrtau tatsatsu sevayā || 80 ||
[Analyze grammar]

rādhāramāpramāpadmāvatīsamā prasāditā |
vartate sā labhate'tra parabrahmarasāśanam || 81 ||
[Analyze grammar]

yadā sā vartate'nādikṛṣṇasaṃgamasadrase |
tadā brāhmī bhavatyeva divyā māyāparā sakhī || 82 ||
[Analyze grammar]

ātmacaitanyatādātmyaṃ harau labdhavatī satī |
anādiśrīkṛṣṇakāntamātrasaṃsargasaṃbhṛtā || 83 ||
[Analyze grammar]

parabrahmābhiyogena brahmavad vyāpikā tathā |
sarvaiśvaryamahāśaktyasaṃkhyacamatkṛtibhṛtā || 84 ||
[Analyze grammar]

sarvajñeva mahārājñī samrājñī samajāyate |
siddhadaśāvatī patnī mahāmuktānikā yathā || 85 ||
[Analyze grammar]

siddhadaśāṃ parāṃ prāpya tenaiva varṣmaṇā priyā |
golokaṃ cākṣaraṃ divyaṃ vaikuṇṭhaṃ śrīpuraṃ tathā || 86 ||
[Analyze grammar]

avyākṛtaṃ cāmṛtaṃ ca dhāmanyanyāni yāni ca |
tatra yāti hareryogāt svatantrā rasavedinī || 87 ||
[Analyze grammar]

sṛṣṭitraye'pi sugatirjāyate kṛṣṇabhāminī |
kalyāṇadaṃ hi vijñānaṃ sarvakṛttvaṃ hareḥ sadā || 88 ||
[Analyze grammar]

hareḥ satāṃ caritrāṇi daihikāni parāṇyapi |
sakāmāni tathā yadvā kāmanāvarjitānyapi || 89 ||
[Analyze grammar]

divyānyeva sadā mokṣapradāni pāvanāni ca |
amāyikāni sarvāṇi pratyakṣasya hareḥ satām || 90 ||
[Analyze grammar]

pratyakṣo bhagavānatra santaḥ sākṣād bhuvi sthitāḥ |
prācīnā'vyayadhāmasthasanātanasvarūpiṇaḥ || 91 ||
[Analyze grammar]

bhavantyevetimāhātmyajñānaṃ yasyāstvihāsti vai |
sā prāptā paramabrahmacintāmaṇiṃ hi śāśvatam || 92 ||
[Analyze grammar]

kalyāṇaṃ paramaṃ tasyā jāyate jñānayoṣitaḥ |
lakṣyaṃ dhāmā'kṣaraṃ yasyāḥ prāpyo yasyāḥ patiḥ prabhuḥ || 93 ||
[Analyze grammar]

rājyaṃ kṛṣṇarasā'vāptiḥ prajā muktānikāgaṇāḥ |
ānandaḥ śrīkṛṣṇasaṃge kiṃ tasyā nanu śiṣyate || 94 ||
[Analyze grammar]

hariṃ vinā na lobho'sti paratra vā nijātmani |
yāvacca brahmalokeṣu vaibhaveṣvapi kaścana || 95 ||
[Analyze grammar]

yanmano na bhavellagnaṃ sā caikāntikakoṭigā |
sādhvīṃ padavīṃ cotkṛṣṭatamāṃ sā'dhigatā yataḥ || 96 ||
[Analyze grammar]

sādhvyāstasyā brahmapatnyāḥ pūjāṃ kurvanti devatāḥ |
hareryogena sā prāptā hyalaukikacamatkṛtim || 97 ||
[Analyze grammar]

cintāmaṇiḥ kṛṣṇanārāyaṇastasyāḥ kare sthitaḥ |
tena śrīkṛṣṇabhagavatpremarasaṃ samaśnute || 98 ||
[Analyze grammar]

ityevaṃ śrīkṛṣṇanārāyaṇakāntarasaṃ tvaham |
mātarnityaṃ prāptavatī samaśnāmi tadaṃkagā || 99 ||
[Analyze grammar]

nānyamicchāmi rādheśādbhinnaṃ vā cetanaṃ jaḍam |
ityuktvā virarāmā'pi badrike bālayoginī || 100 ||
[Analyze grammar]

prabhokṛṣṇa harikṛṣṇa bālakṛṣṇa ramāpate |
kṛṣṇanārāyaṇasvāmin mādhavīśa satāṃ pate || 101 ||
[Analyze grammar]

śrāvayāmāsa bhajanaṃ mātaraṃ bālayoginī |
nanarta ca kṣaṇaṃ magnā kānte bhāvabharā tadā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ bālayoginyā mātre upadiṣṭasya jñānalabhyasyottamabrahmarasasya nirūpaṇamityādināmā navadaśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 19

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: