Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīpriye devi tataḥ śrībālayoginī |
svamātre paramabrahmapremarasaṃ jagāda yam || 1 ||
[Analyze grammar]

mātarhṛdi sadā tiṣṭhed vāsudevasya bhāvanā |
prītidārḍhyaṃ sumāhātmyaṃ śraddhā harau prabhūyasī || 2 ||
[Analyze grammar]

mahānandaḥ pramodaśca sukhaṃ virāma īśvare |
kṛṣṇanārāyaṇe śāntistiṣṭheyuḥ sarvathā prabhau || 3 ||
[Analyze grammar]

yasyāḥ sā bhavati brahmarasavettrī na cetarā |
tasyā āpadi kaṣṭāyāṃ sthairyaṃ kṛṣṇanarāyaṇe || 4 ||
[Analyze grammar]

anuvṛtāyāḥ kṛṣṇasya kṛṣṇāśrayasatāmapi |
sevābhāvayutāyāstu brahmapremaraso milet || 5 ||
[Analyze grammar]

śreyaḥsādhanamāptāyā brahmapremarasodbhavaḥ |
ātmanaḥ śrīkṛṣṇanārāyaṇasya darśanaṃ vinā || 6 ||
[Analyze grammar]

kasyā api na śāntiḥ syāt sākṣād yogaṃ vinā'pi ca |
yogaśca śrīharereva dhyānopāsanabhaktibhiḥ || 7 ||
[Analyze grammar]

tadvineṣṭarasaprāptyai vṛthā śramaḥ khalehavat |
kṛpayā śrīhariryogaṃ dadāti bhaktiyoṣite || 8 ||
[Analyze grammar]

atīva ramaṇīyāṃgaḥ sarvasaundaryasaṃgrahaḥ |
nityadivyaguṇāḍhyaśca sarvadehimanoharaḥ || 9 ||
[Analyze grammar]

kṛṣṇaḥ svāmī sevikāśca muktānikāḥ pumuttamam |
bhajanti saṃprasevante sarūpāḥ samakāmanāḥ || 10 ||
[Analyze grammar]

asya yogena nairguṇyaṃ yānti guṇāḍhyadehinaḥ |
antaryāmitayā sarveṣvavasthitasya cakriṇaḥ || 11 ||
[Analyze grammar]

sa jīvanaṃ cidacitāṃ kartā bhoktā patiḥ prabhuḥ |
tathā svataḥsiddhabhūrimahaiśvaryakalānidhiḥ || 12 ||
[Analyze grammar]

tasya śrībālakṛṣṇasya yogaḥ saukhyapradaḥ sadā |
saccidānandarūpāyā muktāyā atra cākṣare || 13 ||
[Analyze grammar]

paramānandakṛt kṛṣṇaḥ premṇā prasevitaḥ prabhuḥ |
svamūrtau nijabhaktāṃ vai līnīkaroti tadrasaḥ || 14 ||
[Analyze grammar]

adya kālāntare vāpi kṛṣṇe līnatvamāpnuyāt |
yadā tadā kṛṣṇapremarasamāsvādayet sakhī || 15 ||
[Analyze grammar]

ātmaniṣṭhābalaṃ śrīmatkṛṣṇanārāyaṇārpaṇam |
ubhayaṃ prāpya kānte vai līnatāṃ tu sadā'rjayet || 16 ||
[Analyze grammar]

sarvarājādhirājaśrīkṛṣṇe pramodamāpnuyāt |
mahimānaṃ vijānīyād brahmarasamupāharet || 17 ||
[Analyze grammar]

caturdaśāvṛtijuṣṭaṃ brahmāṇḍaṃ brahmaṇā'vitam |
asaṃkhyā'ṇḍāni santyeṣāṃ rājā virāṭ supūruṣaḥ || 18 ||
[Analyze grammar]

vairājāste hyasaṃkhyātā mahāviṣṇoḥ suputrakāḥ |
evaṃ mahāviṣṇavo'pi pradhānapuruṣodbhavāḥ || 19 ||
[Analyze grammar]

asaṃkhyāste pradhāneśāḥ prakṛtipuṃsamudbhavāḥ |
sā māyā sa pumān muktokṣare līnau laye matau || 20 ||
[Analyze grammar]

punaḥ prakāśatāṃ prāptau sṛṣṭyārambhe punaḥ punaḥ |
evaṃvidhā'kṣarāṃśasya sukhamātrābhisaṃplutā || 21 ||
[Analyze grammar]

sṛṣṭiḥ sarvā sukhaṃ bhuṃkte'kṣaraṃ tu sukhavaddhareḥ |
anantā'kṣaramuktāścā'nantadhāmāni dhāminām || 22 ||
[Analyze grammar]

avatārā asaṃkhyātā muktā muktānikāstathā |
aiśvaryāṇi samastāni śaktayaḥ pārṣadāstathā || 23 ||
[Analyze grammar]

pārṣadānyaḥ samastāśca yanmūrteḥ sukhabhāginaḥ |
tasyā'nādikṛṣṇanārāyaṇasya paramātmanaḥ || 24 ||
[Analyze grammar]

ekaikāṃge sukhānāṃ vidyate romaromasu |
tasyāgre tvīśvarā jīvāścārkāgre visphuliṃgavat || 25 ||
[Analyze grammar]

atitucchā bhavantyeva brahmāṇḍapālakā api |
sarve'nādikṛṣṇanārāyaṇadattaṃ prabhuñjate || 26 ||
[Analyze grammar]

sukhāṃśaṃ bhuñjate svalpamucchiṣṭaṃ māyikaṃ kṣayi |
etādṛśārthaṃ tapasā yatante svargavāñcchayā || 27 ||
[Analyze grammar]

manvate durlabhaṃ cāpi rājasā mohavṛttayaḥ |
tadā kārṣṇaṃ bhāgavataṃ sukhaṃ kiṃ varṇyagocaram || 28 ||
[Analyze grammar]

sahajaṃ śāśvataṃ yatra sukhaṃ cālaukikaṃ param |
yadaṃśe yogino yogasamādhau yānti līnatām || 29 ||
[Analyze grammar]

sahasravatsarān tatra tiṣṭhantyavyaktamodinaḥ |
mahāsuṣuptau turyāyāṃ bhavanti sukhino'pare || 30 ||
[Analyze grammar]

kāmanāyāṃ ratau cāpi bhavanti sukhino'pi ca |
tathetarendriyajanyasukhairbhavanti nandinaḥ || 31 ||
[Analyze grammar]

īdṛksukhābdhirbhagavān svāmīśrīvallabhaḥ prabhuḥ |
rāmakṛṣṇādirūpāṇāṃ dhartā śrīmādhavīpatiḥ || 32 ||
[Analyze grammar]

avatāryakṣareśaśca sarvamuktābhipūjitaḥ |
sarvaparo bālakṛṣṇo'nantabrahmarasodadhiḥ || 33 ||
[Analyze grammar]

sarvabrahmapriyājuṣṭo haripriyābhinanditaḥ |
yasya pādarajo rādhālakṣmībadarīśaktibhiḥ || 34 ||
[Analyze grammar]

brahmavirāṇmahāviṣṇupūruṣairuhyate sadā |
yatra śrībhagavacchabdaḥ parabrahmeva vartate || 35 ||
[Analyze grammar]

yastveka eva sarveśo yatsamo nā'dhiko'paraḥ |
yatsevayopāstibhiśca yatsādharmyaṃ vrajanti ca || 36 ||
[Analyze grammar]

tathāpi dāsavat sarve tasyā'gre tantritā yathā |
vartante te sarūpāśca sarūpiṇyo'pi śaktayaḥ || 37 ||
[Analyze grammar]

kālo māyā pūruṣādyā yadbhītāḥ kiṃkarā iva |
yadājñāṃ prāpya kurvanti sṛṣṭyudbhavādi sarvadā || 38 ||
[Analyze grammar]

evamacintyavibhavo badarīśo janārdanaḥ |
anādiśrīkṛṣṇanārāyaṇo gopālanandanaḥ || 39 ||
[Analyze grammar]

mānavo vartate tvadya kuṃkumavāpikālaye |
yena jalāṃśataścitrā haṃsā mayūrakāḥ śukāḥ || 40 ||
[Analyze grammar]

narāḥ patatriṇaḥ kīṭāḥ paśavaḥ svasajātayaḥ |
nirmitā vaṃśarūpeṇa mahāścaryādilīlayā || 41 ||
[Analyze grammar]

tatkṛtaṃ nānyathākartuṃ kenāpi śakyate tviha |
ityādisarvasāmarthyayuktena tena śārṅgiṇā || 42 ||
[Analyze grammar]

racayitvā sṛṣṭijīvān sukhāṃśaṃ pradadau nijam |
tadrase rasavantaśca sarvā bhavanti sṛṣṭayaḥ || 43 ||
[Analyze grammar]

viditvā taṃ kambharāyāḥ sutaṃ śrīkamalāpatim |
badarīśaṃ mādhavīśaṃ bhārgavīśaṃ prabhuṃpatim || 44 ||
[Analyze grammar]

mādhavīsvāminaṃ taṃ śrīlakṣmīnāthaṃ satīpatim |
māṇikyādhipatiṃ kṛṣṇaṃ kāntaṃ māyāpatiṃ harim || 45 ||
[Analyze grammar]

muktamuktānikānāthaṃ brahmadhāmādhipaṃ prabhum |
rādhāramā'dhināthaṃ ca rāmakṛṣṇādikāraṇam || 46 ||
[Analyze grammar]

tatra kuryād ratiṃ prītiṃ snehaṃ mohaṃ samutsavam |
ānandaṃ krīḍanaṃ mātarbrahmarasamavāpnuyāt || 47 ||
[Analyze grammar]

evaṃvidhā hi badarī māyike badhyate katham |
baddhā'pi mucyate kṛṣṇe muktā'nyatra na sajjate || 48 ||
[Analyze grammar]

nirmalā jāyate divyā badhnāti śrīharau ratim |
eṣā tu bhāvanā mātaḥ puṣṇātyaṃgāni dugdhavat || 49 ||
[Analyze grammar]

eṣā brahmarasagāthā mātaḥ sarvārthasaṃbhṛtā |
pītā yayā tayā pītaṃ navaṃ brahmarasāmṛtam || 50 ||
[Analyze grammar]

etādṛśīprabhaktāyāḥ saṃgaṃ karoti yā satī |
sā'pi brahmarasaiḥ pūrṇā bhavet kārṣṇī na saṃśayaḥ || 51 ||
[Analyze grammar]

bhaktiraikāntikī kṛṣṇe siddhyedasyā'vadhāraṇāt |
asyaiva śrīhareryogādanyatra saṃgavarjanāt || 52 ||
[Analyze grammar]

śṛṇu mātaḥ kathāṃ vacmi cāraṇyā divyayoṣitaḥ |
nāmnā nāgamukhīdevī jātyā'bhavatta cāraṇī || 53 ||
[Analyze grammar]

raivatādreḥ paścime sā halamādanapattane |
pārśvavane mahiṣīṇāṃ pālikā'bhūt svadharmiṇī || 54 ||
[Analyze grammar]

patiputravihīnā sā tvekalā janavarjitā |
dadhidugdhaghṛtānnādinirvāhā dharmasaṃsthitā || 55 ||
[Analyze grammar]

sā'cintayat patirnaṣṭaḥ putrā naṣṭāśca pañca vai |
putrī nāsti kuṭumbaṃ na jātistu vartate mama || 56 ||
[Analyze grammar]

cāraṇyo'pi bhavantyatra bahvyo gārhasthyamāśritāḥ |
mriyante cāpi jāyante vinā tā bhaktimantarā || 57 ||
[Analyze grammar]

patayo bahavaḥ prāptāstābhiścānto na vidyate |
patīnāṃ sutaputrīṇāṃ māyānto'pi na vidyate || 58 ||
[Analyze grammar]

kāmadevasya cā'nto na viṣayāṇāṃ layo'pi na |
karmaṇāṃ naiva viratiḥ kathaṃ janmakṣayo bhavet || 59 ||
[Analyze grammar]

vāsanāḥ pratyahaṃ nūtnā jāyante bhogasaṃbhavāḥ |
ātmanastatra mokṣo na kāmarasena yoṣitām || 60 ||
[Analyze grammar]

tasmāccharīramāsādya durlabhaṃ mokṣadaṃ tvidam |
tena labhyaḥ śāśvato yo brahmaraso nirāmayaḥ || 61 ||
[Analyze grammar]

paramātmā sādhavaśca mūrtimanto dharātale |
bhūtvā tu mānavāścāpi mānavyastasya śaktayaḥ || 62 ||
[Analyze grammar]

vicaranti śreyase dehināṃ tyāgasvarūpiṇaḥ |
tasya mānavarūpasya śrīhareḥ sādhurūpiṇaḥ || 63 ||
[Analyze grammar]

sādhūnāṃ sevayā prasādena kiṃkarīcaryayā |
brahmaraso hyavāpyeta nānyathā tu kathaṃcana || 64 ||
[Analyze grammar]

harirvā hariṇī vā'tra haribhaktāśca sādhavaḥ |
parabrahmarasābdhisthāḥ pāyayanti parānapi || 65 ||
[Analyze grammar]

tasmānmayā sadā sevyāḥ sādhavaḥ kṛṣṇarūpiṇaḥ |
sādhvyo lakṣmīsvarūpāśca rādhāramātmikāstathā || 66 ||
[Analyze grammar]

tatprasaṃgena bhagavān miliṣyati priyāpatiḥ |
vinā mastakadānena sāmrājyaṃ nopalabhyate || 67 ||
[Analyze grammar]

vinā sarvasvadānena svāmitvaṃ durlabhaṃ khalu |
karmacite karmaloke kṛtasya phalamaśnute || 68 ||
[Analyze grammar]

ahaṃ dadāmi sarvasvaṃ kṛṣṇāya kṛṣṇasevine |
tataḥ kṛṣṇaḥ svasarvasvaṃ mahyaṃ dāsyati niścitam || 69 ||
[Analyze grammar]

na me vighnaṃ kuṭumbātma na me śāstā patistathā |
na me bandho nṛpasyāpi svatantrā'smi sukhānvitā || 70 ||
[Analyze grammar]

mahadbhāgyodayo jāto yanmāyābandhanaṃ gatam |
adhunā prāpya kṛṣṇasya bandhanaṃ tatsatāmapi || 71 ||
[Analyze grammar]

brahmānandamahānandaṃ prāpsyāmi śrīśasevanāt |
vicāryetthaṃ nāgamukhī cāraṇī brahmacāriṇī || 72 ||
[Analyze grammar]

nijāvāse satāṃ sevāṃ cakre tīrthanivāsinām |
sādhvīnāṃ satataṃ sevā cakre dugdhādibhirmudā || 73 ||
[Analyze grammar]

nāgamukhyā bhāvabhaktiṃ śrutvā cāyānti sādhavaḥ |
nivasanti gṛhe tasyāḥ sevate tān mudānvitā || 74 ||
[Analyze grammar]

sādhuvrataṃ vidadhānā vartate sevikottamā |
uṣṇodakaiḥ snapayati tailādyaṃgavimardanaiḥ || 75 ||
[Analyze grammar]

prātardugdhāni coṣṇāni saśarkarailāni bhāvukī |
kesarāḍhyāni sādhūṃśca saṃpāyayati cāraṇī || 76 ||
[Analyze grammar]

candanena satāṃ bhāle vakṣasyūrvośca pādayoḥ |
pūjanaṃ prakarotyeṣā puṣpamālārpaṇaistathā || 77 ||
[Analyze grammar]

ārārtrikaṃ tataḥ kṛtvā madhyāhnabhojanādikam |
pācayitvā miṣṭamiṣṭaṃ saṃbhojayati cāraṇī || 78 ||
[Analyze grammar]

sādhavo'pi prabhuktvaiva kurvanti bhajanaṃ hareḥ |
sāyaṃ sā cāraṇī sādhūn bhojayitvā tataḥ svayam || 79 ||
[Analyze grammar]

pādasaṃvāhanaṃ satāṃ karotyasaṃśayā satī |
sādhurūpaḥ kṛṣṇanārāyaṇaścāste milatyapi || 80 ||
[Analyze grammar]

sādhusevā nirguṇā ca divyā pāpavināśinī |
mokṣadā ceti matvaiva śayyāyāṃ sā'ti modate || 81 ||
[Analyze grammar]

evaṃ sā cāraṇī devī sādhuvrataṃ karoti hi |
śraddhayā śrīkṛṣṇanārāyaṇaṃ raṭati nityadā || 82 ||
[Analyze grammar]

sādhusevodbhavaṃ cātmānandaṃ dehasukhādikam |
parabrahmarasaṃ matvā tṛptā tatra pramodate || 83 ||
[Analyze grammar]

asmin sādhau parasmin vā cā'nyasmin vā hariḥ svayam |
miliṣyati prasanno me sevayeti prasevate || 84 ||
[Analyze grammar]

athaikadā'nādikṛṣṇanārāyaṇaḥ śriyāḥ patiḥ |
sādhurūpaṃ gṛhītvaiva bahusādhusamāyutaḥ || 85 ||
[Analyze grammar]

yayau tasyā gṛhaṃ mātarbālakṛṣṇasvarūpadhṛk |
rūpe guṇe śarīre ca vilakṣaṇaśca tejasi || 86 ||
[Analyze grammar]

cāraṇyāstu manastatra lagnaṃ kṛṣṇanarāyaṇe |
sarvān sādhūn bhojayitvā sevitvā dehamardanaiḥ || 87 ||
[Analyze grammar]

kṣaṇe kṣaṇe tu satataṃ sphurantaṃ taṃ vilakṣaṇam |
rātryardhānte yayau suptaṃ tejaḥparidhimaṇḍitam || 88 ||
[Analyze grammar]

brahmānandabharaṃ śītaguṇaṃ candrātiśītalam |
pīyūṣātisukhavārddhiṃ sundaraṃ puṣṭayauvanam || 89 ||
[Analyze grammar]

āśliṣya prathamaṃ sparśasukhaṃ lebhe tu cāraṇī |
tāvacchrībālakṛṣṇasya mūrteḥ sarvendriyodbhavam || 90 ||
[Analyze grammar]

ākarṣaṇādisaṃpuṣṭapravāhā''nandasāgaram |
mahāsukhaṃ cāraṇī sā lebhe sarvendriyodbhavam || 91 ||
[Analyze grammar]

tallīnā sā jaḍevā''sīd dehabhānādivarjitā |
līnā'bhavat kṛṣṇamūrtau yathā saṃsārapāragā || 92 ||
[Analyze grammar]

āprātaḥ sā harau saktā sarvāṃgasparśamodanā |
nottasthau kṛṣṇasaṃśliṣṭaśayyātaścāraṇī tadā || 93 ||
[Analyze grammar]

daśasāhasrayugajaṃ brahmarasā'mṛtā'śanam |
labdhvā tṛptiṃ gatā kṛṣṇecchayā'pi brahmacāriṇī || 94 ||
[Analyze grammar]

aviplutā kṛṣṇavat sā kārṣṇī divyā vyajāyata |
atha kṛṣṇaḥ prage prāha paśya me rūpamaiśvaram || 95 ||
[Analyze grammar]

ityuktvā darśayāmāsā'kṣaraṃ dhāma parātparam |
anantamuktajuṣṭaṃ ca nijarūpaṃ suśobhanam || 96 ||
[Analyze grammar]

anantarādhālakṣmyādisevitaṃ badarīpatim |
tato'nādikṛṣṇanārāyaṇaṃ kuṃkumavāpyayam || 97 ||
[Analyze grammar]

bālakṛṣṇasvarūpaṃ ca darśayāmāsa sundaram |
tatastūrṇaṃ tirobhāvyā'vadat tāṃ cāraṇīṃ satīm || 98 ||
[Analyze grammar]

kimicchasi dadāmyatra tvayā santaḥ pratoṣitāḥ |
ahaṃ phalaṃ pradātuṃ te samāgato'smi tvatpatiḥ || 99 ||
[Analyze grammar]

cāraṇī prāha bhagavan mahiṣīmaṇḍalena vai |
sākaṃ cāhaṃ tava dhāmā'kṣaraṃ prayāmi dehi tat || 100 ||
[Analyze grammar]

tathā'stviti prabhuḥ prāha tāvad vimānamāyayau |
tenaiva divyadehena cāraṇīṃ nāgnakaisarīm || 101 ||
[Analyze grammar]

nāma kṛtvā vimāne ca saṃgṛhya parameśvaraḥ |
paśudehān mahiṣīṇāṃ tyājayitvā ca tā api || 102 ||
[Analyze grammar]

divyadehā vidhāyaiva nāgnakaisarīdāsikāḥ |
akṣaraṃ dhāma paramaṃ nināya kṛtavallabhaḥ || 103 ||
[Analyze grammar]

brahmahrade snapayitvā muktānikā vidhāya ca |
brahmānandarasaṃ datvā mokṣapade rarakṣa tāḥ || 104 ||
[Analyze grammar]

evaṃ mātaścāraṇī sā premṇā satāṃ prasevayā |
parabrahmarasaṃ prāpa divyā muktā babhūva ha || 105 ||
[Analyze grammar]

so'yaṃ śrīmadbālakṛṣṇo rājate śrīpatiḥ patiḥ |
kuṃkumavāpikākṣetre lomaśasyāśramāntike || 106 ||
[Analyze grammar]

rājādhirājo bhagavān koṭyarbudābjaśaktidhṛk |
vṛto mayā'pi sa svāmī brahmarasaṃ labhāmyapi || 107 ||
[Analyze grammar]

ityuktvā badarīdevi kṣaṇaṃ sā bālayoginī |
virarāma patiṃ svasyā vallabhaṃ saṃgatā hṛdi || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne bālayoginīgītāyāṃ parabrahmapremarasavarṇanaṃ nāgnamukhīcāraṇyāḥ satāṃ sevayā śrīkṛṣṇanārāyaṇaprāptirbrahmarasāptirmokṣaṇaṃ cetyādinirūpaṇanāmā |
pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 15

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: