Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadarīśvaryuvāca |
kāntanārāyaṇakṛṣṇa dārābhāgyo nṛpo hi me |
badrikālayamāsādya kiṃ cakāra vadasva me || 1 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
ṛṣīkeśātsamārabhya pratikrośaṃ sa bhūpatiḥ |
vyadhādvai daṇḍavad badrīnāthaṃ dānāni sandadau || 2 ||
[Analyze grammar]

padbhyāṃ yayau śanaiḥ sarvaprajābhiḥ sahito hi me |
bhojyavyayaḥ samasto vai sahasradehināṃ nijaḥ || 3 ||
[Analyze grammar]

vrataṃ madhyāhnabhojitvaṃ cakre rājā prajānvitaḥ |
sahasramālikā''varttanaṃ cakre pratyahaṃ nṛpaḥ || 4 ||
[Analyze grammar]

prajāścāpi tathā cakrurmālā''varttanakīrtanam |
hare kṛṣṇabālakṛṣṇabadrīnātheśamādhava || 5 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇapadmāvatīdhava |
evaṃ saṃbhūya bhajanaṃ cakruste vācikaṃ pathi || 6 ||
[Analyze grammar]

tīrthavratāni te sarve pālayāmāsurutsukāḥ |
bhūśāyitvaṃ brahmacaryaṃ caikabhuktatvamityapi || 7 ||
[Analyze grammar]

nārīṇāṃ ca narāṇāṃ ca mithaḥ sparśavihīnatām |
satyavacanaṃ cā'drohaṃ cānyagāthāvivarjanam || 8 ||
[Analyze grammar]

asteyaṃ ceśvaravṛttiṃ svādhyāyaṃ phalabhojanam |
satāṃ sevāṃ hareḥ sevāṃ sādhvīnāṃ sevanaṃ tathā || 9 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ sāyaṃ kīrtanaṃ vādyasaṃyutam |
vṛddhānāṃ vandanaṃ prātardevānāṃ pūjanaṃ prage || 10 ||
[Analyze grammar]

ahiṃsāṃ cāpi jīvānāṃ nocchedaṃ tṛṇaśākhinām |
snānaṃ dhyānaṃ japaṃ cāpi havanaṃ pitṛtarpaṇam || 11 ||
[Analyze grammar]

pitroḥ prasevanaṃ patyuḥ sevanaṃ sādhusevanam |
nityadānaṃ ca gosevāṃ viprasammānamarhaṇam || 12 ||
[Analyze grammar]

annavastrapradānaṃ ca dhūpadīpanivedanam |
vratānyevaṃvidhānyeva cakrurmārge hi yātrikāḥ || 13 ||
[Analyze grammar]

sahasramānavāḥ sarve dārābhāgyanṛpānvitāḥ |
badarīśa jaya viṣṇo naranārāyaṇa prabho || 14 ||
[Analyze grammar]

gaṃgā jayatu badrīśī himālayo jayatvapi |
evaṃ jayādiśabdaiste sotsāhā ruruhurgirim || 15 ||
[Analyze grammar]

śikharāṇi kajjalāni dhavalāni kramāt tataḥ |
vilokayanto bhaktau ca magnā yānti śanaiḥ śanaiḥ || 16 ||
[Analyze grammar]

atha nārāyaṇasvāmī sādhurbhūtvā naro'pi ca |
tathā śrībadarī sādhvī bhūtvā bhāgavatīprabhā || 17 ||
[Analyze grammar]

bhikṣukāṇāṃ veṣavanto yayuḥ saṃghena saṃyutāḥ |
rātrau trayo militvā ca miṣṭasvaraiḥ sukīrtanam || 18 ||
[Analyze grammar]

naranārāyaṇasyaiva kurvanti snehagarbhitam |
śṛṇvanti saṃghaśaḥ sarve namanti trīn gurūniva || 19 ||
[Analyze grammar]

bhojayanti pare cāpi sevante tvapare'pi tu |
arpayanti yatheṣṭaṃ vai tribhyo yātrālavo muhuḥ || 20 ||
[Analyze grammar]

trikaṃ cāpi divyarūpaṃ bhāgavataṃ sthale sthale |
āvedayati panthānaṃ pathyaṃ pātheyamityapi || 21 ||
[Analyze grammar]

vikretṛrūpamāsādya parvatīyaphalādikam |
āpaṇe tviva dhṛtvā ca mārge tiṣṭhati vai puraḥ || 22 ||
[Analyze grammar]

evaṃ śrībhagavān badri saṃghena saha vartate |
bhaktā yataḥ prasannāḥ syuḥ sevayā duḥkhavarjitāḥ || 23 ||
[Analyze grammar]

viyogaṃ nijabhaktānāṃ tatrāpi svaṃ prayāyinām |
sahate na harikṛṣṇo bhaktāḥ sahanta eva na || 24 ||
[Analyze grammar]

tathā badrīprabho nārāyaṇo'haṃ vai tvayā saha |
nareṇa sahitaḥ saṃghe yukte'bhavaṃ nijecchayā || 25 ||
[Analyze grammar]

muktido'haṃ hi bhaktānāṃ pārvatiko'ghanāśakaḥ |
dayayā preritaḥ saṃghe vyacaraṃ sādhuveṣabhāg || 26 ||
[Analyze grammar]

sādhūnāṃ sevayā kṛṣṇasevayā tīrthayātrikā |
saphalā jāyate badri darśanāt pādavāhanāt || 27 ||
[Analyze grammar]

atha rājñastu saṃghasya parīkṣārthaṃ mayā tadā |
rugṇaṃ rūpaṃ mama badri darśitaṃ jvaraveśitam || 28 ||
[Analyze grammar]

calituṃ tvasamartho'haṃ jvarāgninā tadā'bhavam |
mama bhrātā'pi sahasā jvarā''viṣṭo'bhavattataḥ || 29 ||
[Analyze grammar]

mama patnī satī nārī sādhvī rurodha vai bhṛśam |
jvarāviṣṭau pumāṃsau dvau sevanīyau kathaṃ pathi || 30 ||
[Analyze grammar]

ekayā yoṣitā sādhvyā rugṇau pālyau kathaṃ pathi |
śītāḍhye himamārge vai parādhīnau suduḥkhitau || 31 ||
[Analyze grammar]

bhikṣukyāḥ sannidhau tatra nāyānti dhanamāninaḥ |
bhikṣukī rauti vijane niṣadya sannidhau tayoḥ || 32 ||
[Analyze grammar]

saṃghasthā mānavāḥ sarve dayāyuktāstu tairthikāḥ |
ye ye tvāyānti tatpārśve tiṣṭhanti dayayā'nvitāḥ || 33 ||
[Analyze grammar]

sevante jvaranāśārthaṃ dehaṃ saṃvāhayantyapi |
dhairyaṃ vadanti nāryai ca yatheṣṭaṃ saṃdadatyapi || 34 ||
[Analyze grammar]

kramaśaste sahasraṃ vai mānavā rugṇasannidhau |
yātrāṃ nirudhya militāstyaktuṃ śaktā na cā'bhavan || 35 ||
[Analyze grammar]

rājā'pi tvāyayau mārge nirgacchan tau vyalokayat |
rugṇau sādhūsattamau ca duḥkhinīṃ sādhvikāṃ priyām || 36 ||
[Analyze grammar]

atiṣṭhat sahasā tatra niṣasāda purastayoḥ |
papracchepsitamevā'pi dhairyaṃ dadau dhanaṃ dadau || 39 ||
[Analyze grammar]

vacanaṃ pradadau tābhyāṃ sādhubhyāṃ nṛpatiḥ śubham |
yāvad rogo na bhavatornivarteta tu tāvatā || 38 ||
[Analyze grammar]

nā'smāt sthānāt prayāsyāmi tvagre badarikāśramam |
saha nītvaina yāsyāmi mā khedaṃ kurutaṃ yuvām || 39 ||
[Analyze grammar]

sarve vayaṃ nivatsyāmaścātraiva svasthatāvadhim |
yadvā''jñayā tu bhavatorvāṃ kṛtvā skandhavāhinau || 40 ||
[Analyze grammar]

yāsyāmo badarītīrthaṃ santo hi hṛdayaṃ hareḥ |
na tyaktavyā mokṣaṇārthaiḥ prāptāḥ santaḥ kadācana || 41 ||
[Analyze grammar]

sādhvīyaṃ mā śucaṃ yātu tiṣṭhāmastvatsahāyinaḥ |
badrīnātho drutaṃ cemau nīrugṇau vidadhātviha || 42 ||
[Analyze grammar]

evaṃ niścitya rājā'pi prajāścāpi haripriyāḥ |
sarve yātrāṃ vihāyaiva sādhvarthaṃ tūṣitāḥ pathi || 43 ||
[Analyze grammar]

atha bhojanapānādi phalādanaṃ pracakrire |
sādhubhyāṃ dattavantaśca mudgapakvādimaṇḍakam || 44 ||
[Analyze grammar]

papatustau sukhaṃ sādhvī bhojanaṃ pracakāra ha |
sarve'pi bhuktavantaste rātryāgamo'bhavattataḥ || 45 ||
[Analyze grammar]

rātrau sarve kīrtanaṃ ca pracakruḥ kaṇṭharāgiṇaḥ |
savādyaṃ śrīnaranārāyaṇanāma pracakrire || 46 ||
[Analyze grammar]

athāpi himavarṣā vai niśā'rdhavigame'bhavat |
śītā'nalo'bhavad vyāptaḥ saṃghe sarvatra bhūtale || 47 ||
[Analyze grammar]

rugṇau prātarmṛtau tyaktvā prāṇān pretau babhūvatuḥ |
rurodha sādhvī sā'nāthā rurudurnṛpatatprajāḥ || 48 ||
[Analyze grammar]

himasya vigame jāte prātaḥprakāśanottaram |
rājā sarvān yātrikāṃśca sambodhayannuvāca ha || 49 ||
[Analyze grammar]

yāvanmṛtau na jīvetāṃ tāvadannaṃ tyajāmyaham |
maraṇaṃ sādhubhiḥ sākaṃ manye mokṣapradaṃ mama || 50 ||
[Analyze grammar]

śrutvaivaṃ yātrikāḥ sarve narā nāryo'pi bālakāḥ |
pratijñāṃ tādṛśīṃ cakrurgṛhṇāmo bhojanaṃ nahi || 51 ||
[Analyze grammar]

yāvannaitau hi jīvetāṃ mariṣyāmo'tra nirjalāḥ |
yāsyāmo brahmasadanaṃ sādhvarthe prāṇarodhinaḥ || 92 ||
[Analyze grammar]

kimatra yātrayā sādhūn tyaktvā svārthaparārthinām |
niṣphalaṃ jīvanaṃ tasya sādhūṃstyaktvā tu jīvati || 553 ||
[Analyze grammar]

api prāṇān pradāyaiva sādhūn saṃrakṣayet sadā |
gavārthe brāhmaṇārthe vā sādhvarthe ca satīstriyai || 54 ||
[Analyze grammar]

prāṇapaṇaṃ vidhāyā'pi rakṣāṃ karoti yo janaḥ |
tasya svargaṃ ca mokṣaśca śaraṇyasya dhruvau matau || 55 ||
[Analyze grammar]

api pañcamahāpāpaprasakto'pi satāṃ kṛte |
prāṇān jahāti rakṣārthaṃ sarvapāpāt sa mucyate || 56 ||
[Analyze grammar]

sādhurakṣākṛtaḥ rakṣāṃ karoti bhagavān hariḥ |
sādhuṣveva hariścāste sādhureva svayaṃ hariḥ || 57 ||
[Analyze grammar]

yā prītirnijaputreṣu patnyāṃ pitrośca bandhuṣu |
tāṃ kṛtvā satsu dehyatra mucyate janmabandhanāt || 58 ||
[Analyze grammar]

yo yatnaḥ svakuṭumbasya bharaṇārthaṃ vitanyate |
sa cet kṛtaḥ satāmarthe yatnavān mucyate hyaghāt || 59 ||
[Analyze grammar]

yathā lokaiḥ pakṣapātaḥ kriyate svakuṭumbiṣu |
tathā kṛtaḥ satāmarthe tārayatyeva tatkṛtaḥ || 60 ||
[Analyze grammar]

yathā sneho nijadehe daihike vartate nṛṇām |
tathā cejjāyate satsu mucyate bhavasāgarāt || 61 ||
[Analyze grammar]

yathā svārthe kṛtayatnaḥ pumānna manute śramam |
tathā satāṃ kṛte yatne snehānna manute śramam || 62 ||
[Analyze grammar]

na pārakyaṃ ca manute manute mokṣakṛcchramam |
sa eva labhate dhāmni nārāyaṇapadāmbujam || 63 ||
[Analyze grammar]

rugṇaṃ sādhuṃ tu yastyaktvā yāti dehī madānvitaḥ |
sa yāti yāmyalokaṃ vai duḥkhaṃ yāmyanibhaṃ tviha || 64 ||
[Analyze grammar]

mātṛsevāphalaṃ pitṛsevāphalaṃ tathā satām |
sevayā labhate kāntasevāphalaṃ hi śāśvatam || 65 ||
[Analyze grammar]

sarvatīrthāni sādhūnāṃ mūrtau vasanti sarvadā |
sādhutīrthā'vamantā na labhate tīrthajaṃ phalam || 66 ||
[Analyze grammar]

sādhvoretayormārge'tra gatā'svostyajanaṃ hyagham |
tadarthaṃ prāṇadānena puṇyaṃ svargaṃ ca mokṣaṇam || 67 ||
[Analyze grammar]

iti niścitya rājā ca prajā yātrāṃ vihāya vai |
annaṃ jalaṃ vihāyā'pi niṣeduḥ śavasannidhau || 68 ||
[Analyze grammar]

cakruste bhajanaṃ tatra satataṃ nāmakīrtanam |
atha sādhvī satī nārī prāṇān hātuṃ samicchati || 69 ||
[Analyze grammar]

kṛtvā kāṣṭhāni caikatra śavau nidhāya tatra ca |
yāvadagniṃ tatra kartuṃ yāti tāvannṛpaḥ svayam || 70 ||
[Analyze grammar]

utplutya kāṣṭhacayane nipapāta puraḥ striyāḥ |
tato rājñī tathā nāryaḥ prajāścāpi śucākulāḥ || 71 ||
[Analyze grammar]

nipetuḥ sahasā kāṣṭhacitāyāṃ maraṇāya vai |
nārī vahniṃ samutpādya śete tu yāvadeva ha || 72 ||
[Analyze grammar]

śerate bhūbhṛtādyāśca na nirgacchanti vahnitaḥ |
tādṛśīṃ paramāṃ bhaktiṃ vilokya bhagavān svayam || 73 ||
[Analyze grammar]

citāyāḥ śāntavahnestu sajīvaḥ sanaro hariḥ |
utthitaśca hasan divyavapuścaturbhujānvitaḥ || 74 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharo nareṇa śobhitaḥ |
tathā lakṣmyā yutaḥ sādhvyā hasannāha nṛpādikān || 75 ||
[Analyze grammar]

bhavanto mama bhaktāḥ stha sarvasvārpaṇakāriṇaḥ |
sādhusnehayutāstīrthapāvanāścātmasadṛśāḥ || 76 ||
[Analyze grammar]

ātmanivedinaḥ sarve sarvapāpavivarjitāḥ |
vaikuṇṭhayogyā yūyaṃ stha mama prasannatānvitāḥ || 77 ||
[Analyze grammar]

parīkṣitā mayā sarve madarthakṛtayatnakāḥ |
madarthaprāṇadātāro madarthakṛtajīvanāḥ || 78 ||
[Analyze grammar]

tyaktasaṃsāraputrādisnehāḥ sādhuparāyaṇāḥ |
dhāmayogyā muktiyogyā bhavathā'tra himālaye || 79 ||
[Analyze grammar]

matprasādāddivyadehā bhavathā'tra sugandhinaḥ |
vyomagāḥ saṃbhavantyeva sarve duḥkhavivarjitāḥ || 80 ||
[Analyze grammar]

ito dūraṃ na me badrikāśramo vidyate'naghāḥ |
āyāntu vyomamārgeṇa sahasā tu mayā saha || 81 ||
[Analyze grammar]

ityuktvā bhagavānnārāyaṇo naraśca badrikā |
vyomamārgeṇa sarvāṃstānninyurbadarikāśramam || 82 ||
[Analyze grammar]

badaryāṃ abhitastatra tasthuste bhagavatparāḥ |
ūṣuḥ pakṣaṃ sevamānā badrīnāthaṃ naraṃ satīm || 83 ||
[Analyze grammar]

ṛṣīndevānpitṛgaṇāndivyāndivaḥ samāgatān |
vīkṣayāmāsurūrdhvajñā muktā ivā'bhavaṃśca te || 84 ||
[Analyze grammar]

athaikaṃ tatra vipraṃ ca tapantaṃ tāpasaṃ munim |
vyalokayan badaryagre nārāyaṇajapānvitam || 85 ||
[Analyze grammar]

nirāhāraṃ dhyānamagnaṃ divyamūrtiṃ jaṭānvitam |
vyapaśyaṃśca dvijasyā'gre tvāyātāṃ kanyakāṃ śubhām || 86 ||
[Analyze grammar]

badarīmūlato divyāmudbhūtāmadbhutāṃ prabhām |
viprāya badaraṃ datvā vyalīyata drutaṃ tu sā || 87 ||
[Analyze grammar]

badaryāṃ sā līnabhāvamupayātā narāyaṇī |
dṛṣṭvā''ścaryaṃ tu paramaṃ prāptāste nṛpamānavāḥ || 88 ||
[Analyze grammar]

tīrthavidhiṃ tataścakrurnārāyaṇasya pūjanam |
gaṃgāsnānaṃ badarasya phalāhāraṃ vyadhustadā || 89 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ cakrurnārāyaṇagatāsavaḥ |
nīrājanaṃ hareścakruḥ prasādaṃ jagdhurutsukāḥ || 90 ||
[Analyze grammar]

ekāgramānasā jātāḥ kṛṣṇe snehadravānvitāḥ |
tāvatteṣāṃ śarīrāṇi divyāni taijasāni vai || 91 ||
[Analyze grammar]

vyajāyanta kṣaṇād badri vimānaṃ cāgataṃ tataḥ |
nirvikalpasamādhisthā divyendriyādivigrahāḥ || 92 ||
[Analyze grammar]

taireva vigrahairdivyairāruruhurvimānakam |
sarve caturbhujā divyā narā nāryaśca bālakāḥ || 93 ||
[Analyze grammar]

vaikuṇṭhamārgaṃ vimalaṃ tvavicchinnaṃ tathā'mbare |
vyalokayan hariṃ natvā pārṣadaiḥ saha taijasaiḥ || 94 ||
[Analyze grammar]

yayurvaikuṇṭhadhāmā'tha jayaśabdāstadā divi |
devānāmabhavan badri maharṣīṇāṃ śubhā ravāḥ || 956 ||
[Analyze grammar]

nārāyaṇāḥ sarvanarā nārāyaṇyaḥ striyastadā |
divyā vaikuṣṭhayogyāste vaikuṇṭhaṃ viviśuḥ kṣaṇāt || 96 ||
[Analyze grammar]

sādhurūpasya kṛṣṇasya sevāphalaṃ hi mokṣaṇam |
dārābhāgyanṛpādyāṃstān svapne dadṛśire prajāḥ || 97 ||
[Analyze grammar]

muktiṃ gatān vimānena mahotsavān pracakrire |
evaṃ śrīmāṇikībadri badrikāśramayātrayā || 98 ||
[Analyze grammar]

muktiṃ yānti mānavā vai divyadehā vimānagāḥ |
paṭhanācchravaṇādasya smaraṇāt saṃstavādapi || 99 ||
[Analyze grammar]

bhuktiṃ muktiṃ labhante vai badrīprabhetivādinaḥ |
sākṣānnārāyaṇo yatra yatra tvaṃ badrikāprabhe || 100 ||
[Analyze grammar]

yatra maharṣayo divyā gaṃgā yatra ca pārvatī |
tatra vaikuṇṭhamevāste pañcamaṃ tapasā'nvitam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne dārābhāgyanṛpasya sahasramānavayutasya badrikāśramayātrāyāṃ sādhusādhvīrūpabadarīnaranārāyaṇadarśanaṃ parīkṣaṇaṃ nārāyaṇārthaprāṇadānaṃ prasannatā |
vyomnā vadrikāśramaprāpaṇaṃ divyadehavattvaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 7

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: