Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadrīśvaryuvāca |
anādiśrīkṛṣṇanārāyaṇanārāyaṇaprabho |
naranārāyaṇaviṣṇo badrīnāthasutāpasa || 1 ||
[Analyze grammar]

suśīlākhyo bhūsuro vai kadā kutrā'bhavatpurā |
pitṛtṛptirbadareṇa kṛtā yena divampradā || 2 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇu badrīrame devi suśīlasya kathānakam |
vihārākhye śubhe deśe pulahāśramasannidhau || 3 ||
[Analyze grammar]

gaṇḍakyāḥ subhage tīre mauktikāhārapattane |
suśīlo'bhūdvipravaryaḥ kuṭumbibahulaḥ khalu || 4 ||
[Analyze grammar]

pitā tasyā'bhavannāmnā śrīśīlaḥ karmaṭhaḥ sadā |
vidvān lobhābhibhūtaśca vyayabhītiparāyaṇaḥ || 5 ||
[Analyze grammar]

kuṭumbārthe vyayahīno labdhadravyādisañcayaḥ |
utsavādivihīnaśca vratotsāhādivarjitaḥ || 6 ||
[Analyze grammar]

mahīmānādisammāne kadarya iva nirvyayaḥ |
veṣe yāne bhojane'pi rūkṣa iva vanecaraḥ || 7 ||
[Analyze grammar]

devapūjādikāryeṣu bhikṣopalabdhanirvahaḥ |
ātithyādivihīnaśca śuṣkayajñaparāyaṇaḥ || 8 ||
[Analyze grammar]

apatyānāṃ dugdhapāne piṣṭamaṇḍapradāyakaḥ |
śākādiśūnyamadhyāhnabhojano ghṛtavarjitam || 9 ||
[Analyze grammar]

kṛśarānnaṃ bhunaktyeva bhojayatyapi yoṣitam |
putrādīn śākamātraṃ ca bhojayatyapi tadvidham || 10 ||
[Analyze grammar]

dānādivarjito vipraḥ śrīśīlaḥ karmaṭhaḥ pitā |
nadītīre svayaṃ gatvā snātvā nītvā phalādikam || 11 ||
[Analyze grammar]

samidhaśca svayaṃ samāhṛtyāgnau prajuhoti vai |
tatrāpi bindumātraṃ vai ghṛtaṃ dadāti nā'dhikam || 12 ||
[Analyze grammar]

kaupīnaṃ cā'ñcalaṃ dhatte nādhikaṃ vastramityapi |
yajñapaṭṭena vai skandhe nirvahatyeva bhūsuraḥ || 13 ||
[Analyze grammar]

gṛhastho'pi lobhavaśāttāpaso hi muniryathā |
tathā'yaṃ vartate gehe paryuṣitena vai kvacit || 14 ||
[Analyze grammar]

bhājīṃ labdhvā'thavā kandān mūlāni vā dalāni vā |
vane'raṇye'pyaṭavyāṃ vā''nayatyayaṃ bhunakti tat || 15 ||
[Analyze grammar]

evaṃvidhasya viprasya putrā daśā'bhavan śanaiḥ |
putryaḥ saptā'bhavaṃścāpi brāhmaṇadharmaśobhitāḥ || 16 ||
[Analyze grammar]

jyeṣṭhaḥ suśīlanāmā'sya suto vedādividyayā |
khyātimāpa samasteṣu pārśvagrāmeṣu karmaṭhaḥ || 17 ||
[Analyze grammar]

udāro dānaśīlaśca dharmotsavaparāyaṇaḥ |
bhojane chādane bhogye kuṭumbaparipoṣakaḥ || 18 ||
[Analyze grammar]

rājamānādipātraṃ ca prajāsammānasatkṛtaḥ |
yajñakāryādiniṣṇāto vaiṣṇavo bhaktarāḍ yathā || 19 ||
[Analyze grammar]

satāṃ sevāvratavāṃśca sādhvīsevāparāyaṇaḥ |
ātithyadharmo gosevāgrāmasevāparāyaṇaḥ || 20 ||
[Analyze grammar]

pāṭhako bālakānāṃ ca kathākāraśca sarvadā |
evaṃvidhaṃ nijaṃ putraṃ lomadharmavivarjitam || 21 ||
[Analyze grammar]

vyayaśīlaṃ pitā vīkṣya gṛhāddūraṃ cakāra tam |
tenā'yaṃ svaṃ gṛhaṃ tyaktvā yayau tu pattanāntaram || 22 ||
[Analyze grammar]

dārābhāgyā'bhidhaṃ rājyaṃ tadrājñā tu kṛtādaraḥ |
uvāsa svasthacitto'yaṃ prajārājādimānitaḥ || 23 ||
[Analyze grammar]

dārābhāgyeśvaro rājā nāmnā dāreśvarābhidhaḥ |
saudhaṃ vāsāya viduṣe suśīlāyā'rpaṇaṃ dadau || 24 ||
[Analyze grammar]

bhūmiṃ kṣetraṃ vāṭikāṃ ca mahodyānaṃ ca vāhanam |
annaṃ nirvāhamātraṃ ca dadau dāne'rkaparvaṇi || 25 ||
[Analyze grammar]

vipro'yaṃ prāpya sanmānaṃ prasannaḥ śubhasampadā |
śāntacitto hariṃ bheje śrīpatiṃ nijavallabham || 26 ||
[Analyze grammar]

jīvikāṃ nijayātrāyā yogyāṃ labdhvā tutoṣa ha |
upādhiṃ sarvathopārjyagocaraṃ sa vihāya vai || 27 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathāṃ tu pratyaham |
nagare vācayāmāsa prajāsaṃghasabhāsthale || 28 ||
[Analyze grammar]

nṛpo dāreśvaraścāpi pratyahaṃ tūpatiṣṭhati |
ākhyānāni vividhāni bhaktabhaktiparāṇi hi || 29 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇākhyānāni yānyapi |
śrutvā śrutvā modate vai vaiṣṇavāsyodgatāni ca || 30 ||
[Analyze grammar]

kathānte kārayatyeva savādyotsavakīrtanam |
hare kṛṣṇa bālakṛṣṇa śrīpate puruṣottama || 31 ||
[Analyze grammar]

anādiśrīkṛṣṇaṇanārāyaṇa śrībadarīśvara |
evaṃ kṛtvā kīrtanaṃ ca naivedyaṃ vinivedya ca || 32 ||
[Analyze grammar]

prasādaṃ saṃvibhajyā'tha gṛhaṃ yānti sabhājanāḥ |
vipraḥ sāyaṃ harerbhaktiṃ prātarbhaktiṃ karoti ca || 33 ||
[Analyze grammar]

madhyāhnabhaktiṃ kṛtvā'tha bhojanaṃ sa karoti vai |
sāyaṃ prātarjanāstasya samāgamārthamutsukāḥ || 34 ||
[Analyze grammar]

āyānti śreyase nityaṃ mumukṣavaḥ sumānasāḥ |
tebhyo mantraṃ vipravaryo dadāti mokṣadāyakam || 35 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
bahavo vaiṣṇavāścaivaṃ sampannāstatra pattane || 36 ||
[Analyze grammar]

narāṇāṃ yoṣitāṃ cāpi bhaktisaṃghā sudhārmikāḥ |
abhavan bhaktikarmāṇo bhajanti śrīprabhāpatim || 37 ||
[Analyze grammar]

pattane tu yathā tadvad grāmeṣu cetareṣvapi |
bhaktasaṃghā abhavaṃśca kṛṣṇanārāyaṇāśritāḥ || 38 ||
[Analyze grammar]

atha bhaktottamaṃ śreṣṭhaṃ vipraṃ bhāgavataṃ śubham |
yogyaṃ matvā'smai svaputrīṃ rājā kundanikāṃ dadau || 39 ||
[Analyze grammar]

suśīlo'yaṃ bhāgyavāṃśca labdhvā kundanikāṃ satīm |
patnīṃ nṛpasutāṃ divyāṃ mumude kṛpayā hareḥ || 40 ||
[Analyze grammar]

sāpi lakṣmīsamā dharmavatī bhaktimatī satī |
bheje'nādikṛṣṇanārāyaṇāryaṃ vallabhaṃ prabhum || 41 ||
[Analyze grammar]

udārā hi maharddhisaṃbhṛtā dāneśvarī priyā |
kṛṣṇapriyā sadā kṛṣṇabhaktiparā vyajāyata || 42 ||
[Analyze grammar]

jāmātā rājabhavane śobhate bhāgyavardhitaḥ |
kīrtiścā'syā'bhavad vyāptā'bhitaḥ śuśrāva tāṃ pitā || 43 ||
[Analyze grammar]

pitrā prahitāḥ putrāśca putryaścāpi sahodaram |
jyeṣṭhaṃ draṣṭuṃ cāyayuśca mahotsāhasamanvitāḥ || 44 ||
[Analyze grammar]

mātā'pi gālavīdevī putraṃ draṣṭumupāyayau |
pitā tasthau gṛhe tvekastyāgadoṣātilajjitaḥ || 45 ||
[Analyze grammar]

dhanalobhaparaścāpi gṛhe dhanasya rakṣakaḥ |
daivayogena viprasya śrīśīlasyā'bhavajjvaraḥ || 46 ||
[Analyze grammar]

āyuḥkṣayena maraṇaṃ prāpto gṛhe'tinirjane |
jñātijanaiḥ śanairjñāte maraṇe tatkriyā kṛtā || 47 ||
[Analyze grammar]

pāpinaśca kadaryasya lubdhasya badarīśvari |
mṛtiḥ śūnyā jāyate vai bahuṣvapi kuṭumbiṣu || 48 ||
[Analyze grammar]

lobhadoṣeṇa vipro'sau vāsanādripravāsitaḥ |
pretatāṃ labdhavāṃstatra gṛhe bhūtaśarīradhṛk || 49 ||
[Analyze grammar]

gṛhapṛdhvīgate dravye kṛtavāso hi tiṣṭhati |
nānyaḥ praveśaṃ labhate praviṣṭaṃ pīḍayatyayam || 50 ||
[Analyze grammar]

khyāto'bhavat sa bhūto'sau pretaceṣṭāparāyaṇaḥ |
adattadāno labhate naivā'nnaṃ bhojanaṃ jalam || 51 ||
[Analyze grammar]

kṣudhāyuktaḥ kvacid rauti rātryardhottarameva saḥ |
kvaciddhasati sasphoṭaṃ garjayannambaraṃ bahu || 52 ||
[Analyze grammar]

kvacid viprātmako bhūtvā grāmamadhye'rdharātrike |
samaye ca tadūrdhve ca viharatyatiduḥkhitaḥ || 53 ||
[Analyze grammar]

śrīśīlasya gatistvevaṃ jātā badrīprabheśvari |
dārabhāmye'pi putrāśca putryaśca patnikā tathā || 54 ||
[Analyze grammar]

rājasammānamāsādya sukhaṃ labdhvā mahattaram |
tatraiva jyeṣṭhabhrātuścā''jñayā nyūṣurnirantaram || 55 ||
[Analyze grammar]

devakanyāsamā rūpe yuvatyo viprakanyakāḥ |
rājakuṭumbe bhāgyena vivāhitāstato'bhavan || 56 ||
[Analyze grammar]

mātā'bhavat susukhinī sutā rājñyo'bhavannapi |
putrāścāpi khyātimanto nṛpakuṭumbayoginaḥ || 57 ||
[Analyze grammar]

nṛpakuṭumbikanyānāṃ patayaste tato'bhavan |
bhaktiḥ kṛtā hi phalati satāṃ sevā phalatyapi || 28 ||
[Analyze grammar]

dānaṃ puṇyaṃ copakāraścāśīrvādāḥ phalantyapi |
jyeṣṭhabhrātuḥ puṇyayogaiḥ sarve rājakuṭumbavat || 99 ||
[Analyze grammar]

jātaṃ yāne bhojane ca dāreṣu ṛddhivaibhave |
yatra lakṣmīḥ prasannā'sti yatra nārāyaṇo'pi ca || 60 ||
[Analyze grammar]

yatra devāḥ pratuṣṭāśca tatra nyūnaṃ na vidyate |
kṛtaṃ kālena phalati nā'kṛtaṃ tvāpyate kvacit || 61 ||
[Analyze grammar]

badrīprabhe suśīlo'yaṃ prajeśvara ivā'bhavat |
mama bhaktyā kathayā ca kīrtanairdānapūjanaiḥ || 62 ||
[Analyze grammar]

athaikadā pitā preto nijapatnyāmupāyayau |
āveśaṃ bahulaṃ prāpya ruroda bahudhā tataḥ || 63 ||
[Analyze grammar]

bhajanena kṛtaḥ sarvaiḥ sphuṭākṣaraśca ko bhavān |
jagādā'haṃ pitā nāmnā śrīśīlo'smi mṛto'smi ca || 64 ||
[Analyze grammar]

atha śokaṃ gatāḥ sarve ruruduścāpi laukikam |
kriyāṃ cakrustato rājña ājñāmāsādya te janāḥ || 65 ||
[Analyze grammar]

yayau laukikakāryārthaṃ śrāddhārthaṃ tanmṛtisthalam |
pattanaṃ mauktikahāraṃ cakruḥ śrāddhādi karma ca || 66 ||
[Analyze grammar]

uddhārārthaṃ pitustatra bahudānāni te daduḥ |
putrāścakrurhi bahudhoddhārapuṇyāni tatra ha || 67 ||
[Analyze grammar]

gaṇḍakyā cā'sthivinyāsaṃ cakruste vārṣikaṃ vidhim |
yaddhanaṃ tvarjitaṃ pitrā nihitaṃ bhūtale'pi ca || 68 ||
[Analyze grammar]

sarvaṃ dāneṣu putrāste daduḥ kadaryadūṣitam |
tathāpi pretaviprasya sadgatirna vyajāyata || 69 ||
[Analyze grammar]

kṛte yajñe'pi badrīśi na muktirvāsanāvataḥ |
kiṃ punardānakarmādi mokṣadaṃ vāsanāvataḥ || 70 ||
[Analyze grammar]

na mokṣaṃ samavāpā'sau punaḥ patnyāmupāyayau |
sakampaṃ ca mahākrośaṃ kṛtvovāca nijātmajān || 71 ||
[Analyze grammar]

na me muktiḥ prajātā vai vāsanā bādhate hi mām |
bhojanasya suveṣāderlobhasya ca dhanasya ca || 72 ||
[Analyze grammar]

vāsanāparihārārthaṃ yāntu badarikāśramam |
naranārāyaṇāvāsaṃ maharṣigaṇasevitam || 73 ||
[Analyze grammar]

śrāddhaṃ madarthaṃ tatraiva kurvantu badarītale |
divyaṃ ca badaraṃ mahyaṃ bhojanārthaṃ dadatvapi || 74 ||
[Analyze grammar]

nārāyaṇārpitaṃ vāri phalaṃ ca badaraṃ mahat |
tathā ca valkalaṃ vastraṃ kambalaṃ vā yathocitam || 75 ||
[Analyze grammar]

badarīphalakṛddhāraṃ badarīrasamityapi |
śrāddhe mahyaṃ dadatveva tṛptirme śāśvatī tathā || 76 ||
[Analyze grammar]

bhaviṣyati kṣudhānāśastṛṣānāśo bhaviṣyati |
vāsanā badrīśanārāyaṇāgre me vinaṃkṣyati || 77 ||
[Analyze grammar]

patnyāmāviśya badarīnāthaṃ tvāyāmi vai saha |
kurvantu mama kāryāṇi divye badarikā''śrame || 78 ||
[Analyze grammar]

ekasyapi badarasya dānena tarpaṇaṃ mama |
mokṣadaṃ śāśvatatṛptipradaṃ syānme na saṃśayaḥ || 79 ||
[Analyze grammar]

anyathā me na vai mokṣaḥ koṭidānairapīha vai |
kadaryāṇāṃ na vai mokṣastīrthāyute kṛte'pi hi || 80 ||
[Analyze grammar]

atha te prayayuḥ sarve padbhyāṃ badarikāśramam |
saṃsnustatrā''digaṃgāyā nemurnaraṃ narāyaṇam || 81 ||
[Analyze grammar]

badrīprabhāṃ praṇemuśca sādhvarṣīnārcayaṃstathā |
sarvatīrthāni kṛtvaiva śrāddhaṃ cakruḥ samāhitāḥ || 82 ||
[Analyze grammar]

jyeṣṭhaputro dadau piṇḍān badarākhyaṃ phalaṃ tathā |
gāṃgeyaṃ salilaṃ nārāyaṇapādaprasādajam || 83 ||
[Analyze grammar]

dadau suvarṇadānaṃ ca viprāya valkalaṃ tathā |
godānaṃ ca tathā dānottamāni bhūmidānakam || 84 ||
[Analyze grammar]

gorasādipradānāni miṣṭānnāni ghṛtāni ca |
ambarāṇi vicitrāṇi dadurnṛpocitāni hi || 85 ||
[Analyze grammar]

jagrāha śrīśīlavipraḥ sākṣādāgatya vai kare |
badaraṃ ca jalaṃ ramyaṃ valkalaṃ śarkarāṃ tathā || 86 ||
[Analyze grammar]

anyat sarvaṃ viśiṣṭaṃ ca prāpya tṛptiṃ jagāma saḥ |
patnyāṃ praviśya tatraiva prāha tṛpto'smi sarvathā || 87 ||
[Analyze grammar]

idānīṃ śāśvatā lokā madarthaṃ samupasthitāḥ |
pretatā me gatā tvatra hyeṣa yāmi paraṃ padam || 88 ||
[Analyze grammar]

vāsanā me tadā naṣṭā māyā naṣṭā durantagā |
pāpāni mama naṣṭāni puṇyaṃ jātaṃ ca muktikṛt || 89 ||
[Analyze grammar]

vimānaṃ ca madarthaṃ vai samāgataṃ sutaijasam |
naranārāyaṇakṛṣṇapāṣadaiḥ śobhanaṃ param || 90 ||
[Analyze grammar]

sarve bhavantu sukhinaḥ putrāḥ putryaśca me priyā |
ekena badareṇā'haṃ śāśvatīṃ tṛptimāptavān || 91 ||
[Analyze grammar]

eṣa yāmi svasti vo'stu tārito'haṃ vrajāmi vai |
ityuktvā divyasadane tvadhiruhya vimānake || 92 ||
[Analyze grammar]

pārṣadairviṣṇubhaktaiśca sanmānito hi paśyatām |
sarveṣāṃ nijaputrāṇāṃ putrīṇāṃ yoṣitastathā || 93 ||
[Analyze grammar]

maharṣīṇāṃ paśyatāṃ ca vimānenā'kṣaraṃ yayau |
mahāścaryaṃ gatāḥ sarve naranārāyaṇāśrame || 94 ||
[Analyze grammar]

pitṛmuktiṃ vidhāyaiva nyavartanta sutādayaḥ |
pūjayitvā badarīśīṃ badrīnāthaṃ narāyaṇam || 95 ||
[Analyze grammar]

naraṃ sampūjya badaraṃ sabījaṃ prāpya te tataḥ |
avatīrya himādrestu nijālayaṃ yayurdrutam || 96 ||
[Analyze grammar]

mauktikāhāramāsādya datvā dānaṃ gṛhasya ca |
sarveṣāmupakaraṇādīnāṃ dānaṃ pradāya ca || 97 ||
[Analyze grammar]

āyayuste sukhasthānaṃ dārābhāgyākhyapattanam |
śvaśuraṃ nṛpatiṃ dāreśvaraṃ tathā prajājanān || 98 ||
[Analyze grammar]

bhaktān bhaktānikāścāpi prāhurvṛttāntameva te |
āścaryaṃ paramaṃ prāptā badarīśapratāpajam || 99 ||
[Analyze grammar]

evaṃ badaradānasya māhātmyaṃ mokṣadaṃ param |
kathitaṃ te badrike vai sarvāpadvinivārakam || 100 ||
[Analyze grammar]

tataḥ śrutvā janasaṃghā dārābhāgyābhidho nṛpaḥ |
prajāśca saṃghaśo bhūtvā kuṭumbasahitā yayuḥ || 101 ||
[Analyze grammar]

badaryāḥ khalu yātrārthaṃ naranārāyaṇāśramam |
sarvasāmagrikāyuktā bhaktilagnaikamānasāḥ || 102 ||
[Analyze grammar]

bhajantaḥ śrībadrikeśaṃ dhyāyanto badarīśvarīm |
prāpurhimālaye badrīprabhe badarikāśramam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śrīśīlasya putrāṇāṃ dārābhāgyapattane rājasammānaṃ śrīśīlasya maraṇaṃ pretatā taduddhārāya badrikāśrame śrāddhe badarādidānaṃ pretamokṣaṇaṃ cetyādinirūpaṇanāmā ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 6

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: