Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrībadrīśvaryuvāca |
naranārāyaṇaviṣṇo kṛṣṇanārāyaṇaprabho |
kṛṣṇakāntahare kṛṣṇaśrīmāṇikīramā''rttihan || 1 ||
[Analyze grammar]

kathaṃ sa badaro rājā badarīphalatāṃ gataḥ |
naraśca bījatāṃ prāptastanme brūhi narāyaṇa || 2 ||
[Analyze grammar]

śrīnaranārāyaṇa uvāca |
śṛṇu badrīrame devi tatkathāṃ pāvanīṃ śubhām |
mokṣakarīṃ hi bhaktānāṃ pāpināṃ pāpanāśinīm || 3 ||
[Analyze grammar]

badaro vai mahābhakto rājyaṃ dhanaṃ gṛhādikam |
sampadaḥ strījanaṃ yānavāhanāni prajāstathā || 4 ||
[Analyze grammar]

kośaṃ ratnāni bhūmiśca dehadaihikamityapi |
sarvaṃ kṛtvā hi kṛṣṇārthaṃ vyavartata sa sādhuvat || 5 ||
[Analyze grammar]

nyayuṅakta dāsadāsīśca sādhusevāsu sarvadā |
saudheṣu sādhavastasya nivasanti harerjanāḥ || 6 ||
[Analyze grammar]

kīrtanāni sadā tasyālaye bhavanti badrike |
sarvasvaṃ śrīkṛṣṇabhaktayogārthaṃ tvakaroddhi saḥ || 7 ||
[Analyze grammar]

ātmaniveditāṃ prāptastvekadā'cintayannṛpaḥ |
niveditaṃ mayā sarvaṃ haraye paramātmane || 8 ||
[Analyze grammar]

māyikaṃ sarvamevā'pi tathā''tmā'pi niveditaḥ |
pārthivaṃ ca jalīyaṃ ca taijasaṃ prāṇa ityapi || 9 ||
[Analyze grammar]

sarvaṃ niveditaṃ śrīmannārāyaṇāya cakriṇe |
gehaṃ yānaṃ bhojanādi vastrālaṅkārabhūṣaṇam || 10 ||
[Analyze grammar]

gandhasugandhatailādi kṛṣṇārthaṃ caupayogikam |
sarvaṃ prajāyate yogyaṃ sevārhaṃ jaḍavastukam || 11 ||
[Analyze grammar]

kintu nikṛṣṭamatyarthaṃ varṣma durgandhisaṃbhṛtam |
samalaṃ vikṛtaṃ kledyaṃ nopayogāya cakriṇaḥ || 12 ||
[Analyze grammar]

bhavatyevā'śuci nityaṃ malamūtrasamanvitam |
snāyyvasthimāṃsasaṃvyāptaṃ nyakkṛtaṃ kuṇapaṃ śavam || 13 ||
[Analyze grammar]

sarvathā nopayogārthaṃ svāmino me prajāyate |
jīvacchavaṃ mṛtaṃ bhasma viṣṭā mṛd vā prakīrtitam || 14 ||
[Analyze grammar]

kathaṃ kṛṣṇakṛte kārṣṇasatāṃ kṛte'sya yojanam |
upayogi kathaṃ syācca kathaṃ na syānnirarthakam || 19 ||
[Analyze grammar]

yanmayā poṣitaṃ lakṣavatsaraiḥ sevitaṃ śubhaiḥ |
tasya kathaṃ satāmarthe hyupayogo bhavediha || 16 ||
[Analyze grammar]

sārthakyaṃ ca bhavedasya mānavasya hi varṣmaṇaḥ |
karomi tapasā divyaṃ satāṃ bhogyaṃ harestathā || 17 ||
[Analyze grammar]

bhaktyā vā copayogasthaṃ kurve sevārhameva tat |
nṛpāya sādhavaḥ sevāṃ diśanti na kadācana || 18 ||
[Analyze grammar]

nṛpadeho dīnavacca karoti sevanaṃ na ca |
tasmānnṛpasya deho'yaṃ niṣphalo'dya pravartate || 19 ||
[Analyze grammar]

saphalaṃ taṃ karomyeva tapasā''rādhanena ca |
yaddhiṣṇyaṃ na tu devāya taddhiṣṇyaṃ dhikkṛtaṃ matam || 20 ||
[Analyze grammar]

yacchiro devanamane nopayuktaṃ tu dhikkṛtam |
ye netre na darśanārthe devānāṃ te'pi dhikkṛte || 21 ||
[Analyze grammar]

ye śrotre na śravaṇārthe devānāṃ te'pi dhikkṛte |
yallalāṭaṃ na devārhacandanādiprasādavat || 22 ||
[Analyze grammar]

tannirbhāgyaṃ sadā bodhyaṃ bhālaṃ bhallukabhālavat |
yā nāsā śrīharergandhagrāhiṇī naiva vartate || 23 ||
[Analyze grammar]

sā śuṣkatilapuṣpābhā gahvarāḍhyā na śobhanā |
yanmukhaṃ śrīharervācaṃ na gṛṇāti kadācana || 24 ||
[Analyze grammar]

na kīrtanaṃ na modaṃ ca tanmukhaṃ mūrkhakarkavat |
yā jihvā na rasaṃ vetti nārāyaṇaprasādajam || 25 ||
[Analyze grammar]

sā tu darvīva bodhyā vā dardurīva ca nirguṇā |
yanmukhaṃ sundaraṃ ramyaṃ harerbhogyaṃ na cedyadi || 26 ||
[Analyze grammar]

rāhugrastaṃ sadā tattu bodhyaṃ suyoṣitāmapi |
narasya ca mukhaṃ tattu vānarāsyasamaṃ matam || 27 ||
[Analyze grammar]

yanmukhaṃ na harernārāyaṇā''syarasavedi tat |
tāmbūlarasaśūnyaṃ ca tadbilaṃ mūṣakasya vai || 28 ||
[Analyze grammar]

yaḥ kaṇṭho na hareḥ kīrtigītimagno'tisusvaraḥ |
sa bodhyaḥ kīcakavaddhi vṛthāsvananinādavān || 29 ||
[Analyze grammar]

yadvakṣo na hareryogyaṃ yannoraḥ śrīhareḥ śritam |
yatra nāsti harervāsastadvakṣo vṛkṣanīḍakam || 30 ||
[Analyze grammar]

yadvakṣasi svayaṃ kṛṣṇo na śete hāravattu tat |
śavavakṣo'śucibodhyaṃ vṛthāstanavilambitam || 31 ||
[Analyze grammar]

yau stanau śrīkṛṣṇakāntakarapadmatalā'spṛśau |
tau piṇḍau cā'maṃgalau vai rasālīgranthisadṛśau || 32 ||
[Analyze grammar]

yau skandhau kṛṣṇahastābhyāṃ nā''śliṣṭau stambinau tu tau |
yaḥ pṛṣṭhaḥ kṛṣṇaśayane spṛṣṭo naiva sa kāṣṭhavat || 33 ||
[Analyze grammar]

udara yad ramākāntodaralagnaṃ na tad daram |
nābhiḥ kṛṣṇena dṛṣṭā na sā gartaḥ khanirūpavat || 34 ||
[Analyze grammar]

kaṭirjaghanaṃ guptaṃ ca spṛṣṭaṃ kṛṣṇena naiva yat |
tad yāmyaṃ cālayaṃ bodhyaṃ pāpāśrayaṃ samastakam || 35 ||
[Analyze grammar]

nitambau sakthinī jānū jaṃghe pādau ca pattale |
kṛṣṇasparśamanāpanne vṛkṣastambanibhe tu te || 36 ||
[Analyze grammar]

mano yat kṛṣṇavirahaṃ rauravaṃ tattu vai matam |
buddhiryā kṛṣṇaśūnyā sā kuṃbhipākātmikā khaniḥ || 37 ||
[Analyze grammar]

cittaṃ kṛṣṇavihīnaṃ yat tattu śṛgālasadṛśam |
ahantā kṛṣṇaśūnyā yā sā vṛkīva vināśinī || 38 ||
[Analyze grammar]

guṇatrayaṃ kṛṣṇaśūnyaṃ tattu tridoṣarūpi yat |
avasthātritayaṃ kṛṣṇaśūnyaṃ tvaghatrayaṃ hi tat || 39 ||
[Analyze grammar]

rūpaṃ kṛṣṇānapekṣaṃ yat tat śvitraṃ sarvadā matam |
rasaḥ kṛṣṇavihīno yaḥ sa vai vaitaraṇī nadī || 40 ||
[Analyze grammar]

gandhaḥ kṛṣṇavihīnastu malapātranibhaḥ sa vai |
śabdaḥ kṛṣṇena vidhuro ghūkaśabdo hi sarvathā || 41 ||
[Analyze grammar]

sparśaḥ kṛṣṇena hīnastu viṣānalasamaḥ sa hi |
ratiḥ prītiḥ sukhaṃ modaḥ kṛṣṇahīnāstathotsavāḥ || 42 ||
[Analyze grammar]

sarve te nārakā bodhyā ānandā nirayātmakāḥ |
kṛṣṇayuktaṃ samastaṃ vai svalpaṃ mahattu yad bhavet || 43 ||
[Analyze grammar]

tattu divyaṃ śāśvataṃ ca mokṣapradaṃ mahāmṛtam |
śrīkṛṣṇasya satāmarthe yad bhavedupakārakam || 44 ||
[Analyze grammar]

cennikṛṣṭaṃ bhavet tattu cotkṛṣṭaṃ suravanditam |
api majjā'sthicarmādi kṛṣṇārthaṃ yojitaṃ bhavet || 456 ||
[Analyze grammar]

sarvaṃ divyaṃ muktidātṛ sārthakaṃ naravarṣma tat |
vṛkṣāḥ kṛṣṇakṛte yānarūpā bhavanti sārthakāḥ || 46 ||
[Analyze grammar]

hastidantāstṛṇavallyo bhavanti bhūṣaṇāsanam |
camarīpucchavālānāṃ cāmaraṃ jāyate śubham || 47 ||
[Analyze grammar]

kastūrikā mṛgasyā'pi matā kṛṣṇopayoginī |
mṛgasiṃhādicarmāṇi bhavanti cāsanānyapi || 48 ||
[Analyze grammar]

śuktyādīni ca ratnāni bhūṣaṇāni bhavantyapi |
kandamūlaphalānāṃ ca naivedyaṃ jāyate hareḥ || 49 ||
[Analyze grammar]

kaṇānāṃ miṣṭabhojyāni jāyante paramātmanaḥ |
dugdhādīni gavotthāni peyāni saṃbhavantyapi || 50 ||
[Analyze grammar]

mākṣikaṃ ca madhuraṃ ca madhu bhakṣyaṃ prajāyate |
kauśeyaṃ kīṭajaṃ vastraṃ kṛṣṇārthaṃ caupayogikam || 51 ||
[Analyze grammar]

dhātavaḥ khanijāścāpi hetirūpā bhavantyapi |
śaṃkhaḥ sāmudrajantūttho vādyarūpo bhavatyapi || 52 ||
[Analyze grammar]

maṇayo'pi śarīrotthā mauktikāni ca vai sraji |
dhāryante kṛṣṇakāntena sarvaṃ tathaupayogikam || 53 ||
[Analyze grammar]

api haṃsasya pṛṣṭhaṃ ca garuḍasya gajasya ca |
aśvasyāpi hareḥ śubhāsanayogyaṃ bhavatyapi || 54 ||
[Analyze grammar]

kintvayaṃ naradeho vai nāsti kṛṣṇaupayogikaḥ |
satāṃ vā nopayogārthastato nirarthakaḥ sadā || 55 ||
[Analyze grammar]

evaṃ vyacintayad rājā bahudhā nijavarṣmaṇaḥ |
api vai kajjalaṃ kṛṣṇaṃ kṛṣṇanetrāsanaṃ bhavet || 56 ||
[Analyze grammar]

tattulyo'pi na vai deho narasyā'to nirarthakaḥ |
nārīdeho harerarthe dāsyā iva kṛtārthakaḥ || 57 ||
[Analyze grammar]

tattulyo na naradeho yaḥ kṛṣṇārtho na vartate |
tasmānmayā tu kṛṣṇārthaḥ sādhusādhvyartha ityapi || 58 ||
[Analyze grammar]

ṛṣimunyartha evāpi kartavyastāpasārthakaḥ |
bhuktaṃ rājyaṃ kṛtaṃ sarvaṃ kartavyaṃ nā'vaśiṣyate || 59 ||
[Analyze grammar]

viśālākhyo yuvā putro yogyo'sti rājyakovidaḥ |
tasmai samarpya rājyaṃ me kāryaṃ kṛṣṇārpaṇaṃ tanu || 60 ||
[Analyze grammar]

vicāryetthaṃ sa badaraḥ samāhūya prajājanān |
prakāśaṃ hṛdayaṃ kṛtvā prāpya prajāmatāni ca || 61 ||
[Analyze grammar]

mahotsavena putrāya viśālākhyāya vai dhuram |
dadau rājyasya dharmyāṃ ca mano mokṣe'karottataḥ || 62 ||
[Analyze grammar]

naranārāyaṇaśālāṃ samāsādya himālaye |
vyacintayannijaṃ dehaṃ satāṃ sevaupayogikam || 63 ||
[Analyze grammar]

nārāyaṇasya sevāyāṃ tathā yathaupayogikam |
tasthau samādhau sahasā''tmanyātmānaṃ nidhāya saḥ || 64 ||
[Analyze grammar]

snehātiśayamāsādya naranārāyaṇaprabhau |
tallīnaḥ sambabhūvaiva vismṛtya dehamātmanaḥ || 65 ||
[Analyze grammar]

brahmānalena sampūrṇo jñānā'gninā'tibhāsuraḥ |
snehaśikhinā dravito videhaḥ sahasā'bhavat || 66 ||
[Analyze grammar]

sarveṣāṃ munivaryāṇāṃ paśyatāṃ dravatāṃ gataḥ |
romalohitamāṃsāni snāyvasthimajjikāstataḥ || 67 ||
[Analyze grammar]

vīryaṃ caitāni sarvāṇi rasātmakāni cā'bhavan |
badaryāḥ śrīmāṇikīśrīrūpāyāḥ pādabhūsthale || 68 ||
[Analyze grammar]

rasaḥ sarvaḥ khādyarūpo vyalīyata tadā drutam |
mahāścaryamidaṃ jātaṃ śrīpādayoḥ samarpitaḥ || 69 ||
[Analyze grammar]

yādṛśī bhāvanā cānte tathā bhavati dehyapi |
tūrṇaṃ badaro rājā'sau rasabhāvamupāgataḥ || 70 ||
[Analyze grammar]

dravakhādyasvarūpo vai badrīmūleṣvalīyata |
badrīstambe cāviveśa rasarūpo'timiṣṭakṛt || 71 ||
[Analyze grammar]

śākhāsu sahasā vyāptaḥ puṣparūpo'bhavattathā |
phalarūpo'bhavaccāpi badarāṇi tato'bhavan || 72 ||
[Analyze grammar]

mahāścaryamidaṃ jātaṃ badareṇa nijaṃ vapuḥ |
kṛtvā rasaṃ dravitaṃ tat phalarūpaṃ prapāditam || 73 ||
[Analyze grammar]

badrīphalāni miṣṭāni tāni pakvāni sarvaśaḥ |
sugandhīni surūpāṇi mahānti tṛptidāni ca || 74 ||
[Analyze grammar]

māṇikyāśrīgarbhajāni pāvanāni tadā'bhavan |
prasādajāni sarvāṇi badarāṇi tadā'bhavan || 75 ||
[Analyze grammar]

naranārāyaṇo devo jagrāha kānicittadā |
naivedye'bhuṅkta bhagvān madhurāṇi phalāni vai || 76 ||
[Analyze grammar]

athā'nye ṛṣayo devā gandharvā mānavāḥ surāḥ |
ye ye tvāsan himādrau te cakhaduḥ satphalāni vai || 77 ||
[Analyze grammar]

ekaṃ phalaṃ varṣakālatṛptidaṃ tad vyajāyata |
madhugarbhaṃ samastaṃ vai tāpasānāṃ hi tṛptikṛt || 78 ||
[Analyze grammar]

caturdaśasu lokeṣu praśaṃsā saṃvyajāyata |
sudhāśreṣṭhāni himavadgirau badrīphalāni vai || 79 ||
[Analyze grammar]

nārāyaṇaprasādāni prāpyante tṛptidāni vai |
paramparayā tvākarṇya pitaraḥ siddhacāraṇāḥ || 80 ||
[Analyze grammar]

ṛṣayo mānavā devāstathā'nye dehino girau |
āyayuḥ phalalābhārthaṃ nārāyaṇo'pi sandadau || 81 ||
[Analyze grammar]

prāpya phalāni sarve'pi sudhordhvasvādavanti vai |
attvā tṛptiṃ vārṣikīṃ cāvāpuḥ sarve sukhapradām || 82 ||
[Analyze grammar]

ye ye'danti phalānyasyāste te prayānti divyatām |
balaṃ puṣṭiṃ ca vīryaṃ ca sahasradhā''pnuvanti te || 83 ||
[Analyze grammar]

śrutvā śrutvā samāyānti nītvā nītvā prayānti ca |
dṛṣṭvā himālayaṃ badrīṃ naranārāyaṇāśramam || 84 ||
[Analyze grammar]

badarāṇi vicitrāṇi modante tvaṇḍavāsinaḥ |
mahotsavaḥ samastānāṃ jāto badarabhojinām || 85 ||
[Analyze grammar]

abdhau tu parvataṃ vīkṣya māṇikyāṃ badarīṃ tathā |
kṛṣṇanārāyaṇaṃ vīkṣya naranārāyaṇātmakam || 86 ||
[Analyze grammar]

tāpasaṃ jaṭinaṃ cāpi navāṃ sṛṣṭiṃ hi menire |
yātrārthaṃ tīrthavaryaṃ vai jātaṃ badārakāśramam || 87 ||
[Analyze grammar]

suvatārāḥ pārṣadāśca vyūhā īśvarakoṭayaḥ |
īśvarāṇyaḥ surā devyaścāyayuḥ phalavāñcchayā || 88 ||
[Analyze grammar]

yathā yathā badarāṇi nīyante tu tathā tathā |
drāgeva nūtanānyeva prodbhavanti drume'bhitaḥ || 89 ||
[Analyze grammar]

badaro'yaṃ mahārājaḥ snehabadarasadrasaḥ |
phalarūpo'tibhaktyā'bhūt sarvabhogyaśarīrakaḥ || 90 ||
[Analyze grammar]

avyayaścā'kṣayaścā'pi tathā saṃkhyāvivarjitaḥ |
divyaraso brahmarasātmakaḥ śrīrasa uttamaḥ || 91 ||
[Analyze grammar]

vyajāyata kṛpayā'pi naranārāyaṇasya vai |
lakṣmyāśca kṛpayā cāpi phalaputrātmakaḥ sadā || 92 ||
[Analyze grammar]

māṇikyāphalarūpaḥ sa sadā divyaphalo'bhavat |
badrīdevī saphalā'bhūd vṛkṣarūpā'pi sarvadā || 93 ||
[Analyze grammar]

nārāyaṇo'pi bhagavān phalaputrā'nvito'bhavat |
brahmacaryavratastho'pi badarasya pitā'bhavat || 94 ||
[Analyze grammar]

māṇikyāśrīḥ sadā śīlavratā ca bālayoginī |
badarākhyaphalairvaṃśaputravatī sadā'bhavat || 95 ||
[Analyze grammar]

tānaumāni badarāṇi nārāyaṇātmakāni vai |
lakṣyātmakāni divyāni muktabhojyāni cā'bhavan || 96 ||
[Analyze grammar]

tasmādbadrīphalabhoktā kṛṣṇamūrtermahāsukham |
bhuṃkte mūrtyānandabhoktā sa eva badarīvane || 97 ||
[Analyze grammar]

amāyikāni sarvāṇi badarāṇi śubhāni vai |
caikatattvamayānyeva santi tadbadarīdrume || 98 ||
[Analyze grammar]

evaṃ vai badarīdevi badaraḥ phalatāṃ gataḥ |
atibhaktyā rasabhāvaṃ dravaṃ prāpya drume sthitaḥ || 99 ||
[Analyze grammar]

mahābhāgavatānāṃ hi sarvaṃ kṛṣṇārpaṇaṃ matam |
divyaṃ sarvaṃ bhavatyeva śrīkṛṣṇānugrahāttathā || 100 ||
[Analyze grammar]

māyā'pyamāyā bhavati deho'pyadeha ityapi |
guṇāścā'guṇatāṃ yānti jaḍaṃ divyaṃ sacetanam || 101 ||
[Analyze grammar]

kṛṣṇārpitaṃ samastaṃ vai kṛṣṇātmakaṃ prajāyate |
evaṃ śrīmāṇikīdevi tava bhaktakathānakam || 102 ||
[Analyze grammar]

divyaṃ śrībadarīdevi mokṣakṛt kīrtitaṃ mayā |
paṭhanācchravaṇādasya bhuktiṃ muktiṃ gatiṃ labhet || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne vadarākhyanṛpasya svadehasyaupayogikatāsiddhyarthaṃ badarīmūle tapasā bhaktyā rasātmakatā badarātmakaphalarūpatā cetyādinirūpaṇanāmā |
caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 4

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: