Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīrame pārvatike yajjātamulbaṇam |
vidrāvakaṃ hi devānāṃ rakṣaṇaṃ ca yathā punaḥ || 1 ||
[Analyze grammar]

susthireṣu tu deveṣu viśvaste tu himācale |
yatra hemānalo haimaśilātale'rdito'bhavat || 2 ||
[Analyze grammar]

śikharaṃ tat sahasaivā'mbare mūlāt parāpatat |
bhūkampaścāpi śṛṃgeṣu cānyeṣu saṃvyajāyata || 3 ||
[Analyze grammar]

śabdo bhayaṃkaraścāpi pralayāgnerivā'bhavat |
muhurbhūdhūnanaṃ jātaṃ śilāvarṣā bhuvo'bhavat || 4 ||
[Analyze grammar]

samutpatanti talataścopalā haimabhāsurāḥ |
hemānalena talato noditāḥ kṣepitāstathā || 5 ||
[Analyze grammar]

hime śilātalāddhemāsuro balāt punastadā |
uttasthau yogabalato mahāścaryamidaṃ hyabhūt || 6 ||
[Analyze grammar]

devā bhayaṃgatāścānye brahmaviṣṇuśivādayaḥ |
surādyā dehinaḥ sarve vīkṣyopadravamulbaṇam || 7 ||
[Analyze grammar]

sasmaruḥ śrībhagavantaṃ śrīkṛṣṇavallabhaṃ prabhum |
tathā badaraṃ rājānaṃ mahābhāgavataṃ tadā || 8 ||
[Analyze grammar]

hemānalo'pi gadayā yoddhuṃ tadā'mbare'bhavat |
parvataprāyadehaḥ sa himopaleva bhāsuraḥ || 9 ||
[Analyze grammar]

yaṃ yaṃ devaṃ girau tatra vyalokayad vyapothayat |
hāhākāro mahān jātastāvad vimānakaḥ prabhuḥ || 10 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrībadarīśvaraḥ |
vimānenā''gamattatra yatra hemā'nalo'suraḥ || 11 ||
[Analyze grammar]

vīkṣya divyavimānaṃ tad yoddhumupādravaddharim |
bhagavān gadayā tūrṇaṃ sannaddhaśca tadā'bhavat || 12 ||
[Analyze grammar]

śriyaṃ ramāmavasthāpya vimāne bahirāyayau |
badaro'pi mahārājastūrṇaṃ tatrā'pyupāyayau || 13 ||
[Analyze grammar]

vīkṣya hemānalaṃ mahā'suraṃ cojjīvitaṃ punaḥ |
mahāścaryaṃ prāpa rājā tenā'yuddhyad gadākaraḥ || 14 ||
[Analyze grammar]

kṛṣṇena badareṇāpi tāḍito gadayā'suraḥ |
jātaklamo'bhavad bhagnakaṭiḥ papāta bhūtale || 15 ||
[Analyze grammar]

badarastaṃ samuttolya jīvantaṃ tatra gartake |
yatrā'bhavat sa tatraiva cikṣepa himagartake || 16 ||
[Analyze grammar]

himaśailaṃ punastatra sthāpayāmāsa mādhavaḥ |
badaraśca tadā kṛṣṇanārāyaṇaṃ paraṃ prabhum || 17 ||
[Analyze grammar]

prārthayāmāsa bahudhā hyanutthāya vai punaḥ |
bhagavānāha vai rājan śṛṇu haimānalīkathām || 18 ||
[Analyze grammar]

tapastepe purākalpe prasādāya sa cakriṇaḥ |
haste kṛtvā harergṛti varṣasahasrakaṃ tadā || 19 ||
[Analyze grammar]

tato varṣasahasraṃ vai tvekapādena cotthitaḥ |
tato varṣasahasraṃ vai vaṭaśākhāvalambitaḥ || 20 ||
[Analyze grammar]

adhomukhastapastepe haste paśyan hariṃ hi mām |
tato varṣasahasraṃ sa prajvālyā'nalamūrdhani || 21 ||
[Analyze grammar]

lambamāno hi śākhāyāṃ tapastepe'tidāruṇam |
anāhārastato vāyvāhāro varṣasahasrakam || 22 ||
[Analyze grammar]

vaṭaśākhājaṭāmadhye protadeho'bhavaddhi saḥ |
śuṣkamāṃsā'sthikuṇapaḥ śākhājaṭāntare'bhavat || 23 ||
[Analyze grammar]

jaṭārūpo'bhavattatra pipīlikādhirodhitaḥ |
mṛttikāvalmikairācchāditaśchannataro'bhavat || 24 ||
[Analyze grammar]

hastatale mama mūrti cā'tyajan valmiko'bhavat |
daśavarṣasahasrānte cāhaṃ prasannatāṃ gataḥ || 25 ||
[Analyze grammar]

tasya kare sthitaścā'haṃ caitanyarasamādadan |
vaṭadugdhaṃ dadaṃścāpyāplāvayaṃ tasya varṣma tat || 26 ||
[Analyze grammar]

varṣāvegena ca dhūlīḥ sarvā dhūtā'bhavattataḥ |
adhomukhaḥ prāptaraso'suro hemānalo'bhavat || 27 ||
[Analyze grammar]

śanaiḥ samprāptacaitanyaśconnidra iva cakṣuṣā |
uddhāṭitena parito vyalokayattadā puraḥ || 28 ||
[Analyze grammar]

adarśayaṃ mama rūpaṃ caturbhujaṃ śriyā'nvitam |
asuraḥ prāñjalirbhūtvā neme māṃ sa jaṭāntare || 29 ||
[Analyze grammar]

prāptamadviṣayajñānaḥ prasannamānaso'bhavat |
jijñāsamāna iva tu vihvalo'bhūttu māṃ prati || 30 ||
[Analyze grammar]

mayā sambodhitaścāyaṃ varadānāya vai tathā |
tapaḥsamāpanārthaṃ ca tadā vavre sa vihvalaḥ || 31 ||
[Analyze grammar]

yadi tvaṃ varadānāya kṛṣṇa pravartase tviha |
yadi satyavratatvaṃ vai yadi yogyo'smi pātrakam || 32 ||
[Analyze grammar]

tadā'haṃ te śriyāḥ pādau vīkṣya mohaṃ gato'smyataḥ |
śriyāḥ pādau komalau bhāsurau sarvaśubhāśrayau || 33 ||
[Analyze grammar]

suspṛśyau darśanīyau ca dehi me cā'vyayau yathā |
mama dehaṃ spṛśamānau bhavetāṃ caraṇau śriyāḥ || 34 ||
[Analyze grammar]

rājyaṃ tathā paraṃ śreṣṭhaṃ dehi vaibhavasaṃbhṛtam |
sāmarthyaṃ ca tathā dehi bhūtaiḥ parābhavo na me || 315 ||
[Analyze grammar]

śriyo'dhīno bhavāmyeva nānyasya kasyacit kvacit |
yadi dehi varaṃ taṃ vai tadā tyakṣyāmi vai tapaḥ || 36 ||
[Analyze grammar]

anyathā tvamasadvaktā viśvāsyo nāsi mādhava |
yathāgatastathā yāhi tapaścarāmi vai ciram || 37 ||
[Analyze grammar]

ityevamarthitaḥ kṛṣṇanārāyaṇaḥ pareśvaraḥ |
sarveṣāṃ śṛṇvatāṃ badri tathā'stvevaṃ jagāda ha || 38 ||
[Analyze grammar]

prāpte karmavipāke te sarvaṃ satyaṃ bhaviṣyati |
ityuktvā bhagavān kṛṣṇastirobhavacchriyā'nvitaḥ || 39 ||
[Analyze grammar]

hemā'nalo'yaṃ sahasā tapastyaktvā gṛhaṃ yayau |
merau gatvā sa gadayā yuddhārthaṃ ca viniryayau || 40 ||
[Analyze grammar]

pṛthivyardhaṃ kṛtaṃ tena kalpe'tra prāktapobalāt |
samrāḍrājā vartate'yaṃ tadā viṣṇurivāparaḥ || 41 ||
[Analyze grammar]

sa cāyaṃ badarasyāpi rājyaṃ jetumupāyayau |
śrītareṇa na kenāpi bhūtena bhautikena vā || 42 ||
[Analyze grammar]

parābhavaṃ tvāsuraḥ sa samavāpsyati vai kvacit |
evaṃ labdhavaraścā'yaṃ himaśailaśilopamaḥ || 43 ||
[Analyze grammar]

utkṣipyāpi bhuvo garbhāduttasthau prāktapobalāt |
so'yaṃ kṣipto badareṇa tvayā garte'tra vai punaḥ || 44 ||
[Analyze grammar]

kintu yāvacchriyā pādau taddehe na patiṣyataḥ |
tāvannaiva parābhāvyaścā'suro'yaṃ bhaviṣyati || 45 ||
[Analyze grammar]

śriyāḥ padbhyāṃ niścalo'yaṃ bhūgarbhe sannivatsyati |
avyayau caraṇau labdhvā niścalātmā bhaviṣyati || 46 ||
[Analyze grammar]

tasmād badara māṇikyāṃ śriyaṃ mama priyāṃ tviha |
ārādhaya nivāsārthaṃ devakāryārthamityapi || 47 ||
[Analyze grammar]

mayā dattavarasyāpi yāthārthyāya jayāya ca |
anyathā niṣphalaḥ sarvo yatnaste'tra bhaviṣyati || 48 ||
[Analyze grammar]

ityukto badaro rājā tuṣṭāva parameśvarīm |
māṇikyāṃ śrīṃ mahāmuktānikāṃ śrībālayoginīm || 49 ||
[Analyze grammar]

namaścarācarasthāyai camatkāramayīśriyai |
nārāyaṇyai hyabhedāyai bālakṛṣṇāṃgayoṣite || 50 ||
[Analyze grammar]

namaḥ śrīpuruṣottamyai hariṇyai brahmayoṣite |
namo'nādikṛṣṇanārāyaṇāṃganāyai te namaḥ || 51 ||
[Analyze grammar]

namo māṇikyavarṇāyai dhāriṇyai śrīharernamaḥ |
namaḥ śrīkṛṣṇakāntāyai pārabrāhmyai namonamaḥ || 52 ||
[Analyze grammar]

bhaktakāryātisampādayitryai mātre namonamaḥ |
prasannā bhava deveśi hemānalapraśāntaye || 53 ||
[Analyze grammar]

mahāsuro'yaṃ śrīkāntāmṛte mṛdho na jāyate |
tvaṃ mātastanmardanaṃ vai kuru devārthasādhike || 54 ||
[Analyze grammar]

namastasyai sarvahantryai rakṣayitryai ca te namaḥ |
mahānārāyaṇapatnyai māṇikyāyai ca te namaḥ || 55 ||
[Analyze grammar]

evamabhyarthya tāṃ śaktiṃ hṛdā pūjāṃ cakāra saḥ |
arpayāmāsa puṣpāṇi māṇikyācaraṇe tadā || 56 ||
[Analyze grammar]

tāvat sā paramā lakṣmīścākṣarabrahmavāsinī |
puro babhūva sahasā prasannāsyā hi suprabhā || 57 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇarūpānurūpiṇī |
yuvatī tejasā vyāptā cakrapadmādidhāriṇī || 58 ||
[Analyze grammar]

aṃkuśaṃ śūlamutkṛṣṭaṃ dadhānā karayostathā |
kṛṣṇaṃ kāntaṃ priyaṃ prāṇaṃ vīkṣamāṇā punaḥ punaḥ || 59 ||
[Analyze grammar]

ājñāṃ voḍhuṃ satvarā sā tatparā balaśālinī |
tanvī prapūrṇapuṣṭāsyā navayauvanaśālinī || 60 ||
[Analyze grammar]

svarṇavarṇā kanakābhā padmāyatasulocanā |
śukanāsā kundadantā bimbauṣṭhī śītalaspṛśā || 61 ||
[Analyze grammar]

vidyudbhāsvaravastrāḍhyā kaustubhena virājitā |
karṇanāsābhālabāhuprakoṣṭhapādabhūṣaṇā || 62 ||
[Analyze grammar]

kaṭyāṃ raśanayā yuktā śṛṃgārakajjalānvitā |
kabarīdhammilaśobhā sindūracandrakānvitā || 63 ||
[Analyze grammar]

sustanī sunitambā ca sumadhyā ca sugandhinī |
tejaḥparidhisaṃvyāptā candrābhanakhaśobhitā || 64 ||
[Analyze grammar]

alaktakātisaundaryā svarṇaromāvaliśritā |
premarasamahāpūrṇā kṛṣṇanārāyaṇī priyā || 65 ||
[Analyze grammar]

sugandhipuṣpahārālivyāptavakṣaḥsthalottamā |
sthalapadmanibhasakthidvyaśobhāmanoharā || 66 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ kāntaṃ tyaktuṃ necchāvatī sadā |
gṛhītaśrīkṛṣṇakarā nityayuktā mahāsatī || 67 ||
[Analyze grammar]

bhagavatpremapātraṃ sā śrīkṛṣṇāṃganivāsinī |
śītaśailasamā dehe tāpasīva pareśvarī || 68 ||
[Analyze grammar]

sarvaiśvaryādisampannā vātsalyaguṇasāgarā |
lāvaṇyā''nantyasaṃjuṣṭā naikasakhīpravanditā || 69 ||
[Analyze grammar]

bhagavanmukhalagnākṣī pūrṇānandātimodinī |
hasamānā badaraṃ sā jagād puruṣottamau || 70 ||
[Analyze grammar]

vada rājaṃstava śreyo vidhāsye sahasā tviha |
surakāryaṃ kṛṣṇakāryaṃ vidhāsye drutamatra ca || 71 ||
[Analyze grammar]

śrutvā rājā'suracūrṇanārthaṃ vyajijñapacchriyam |
nārāyaṇecchayā sāpi padbhyāṃ hantumupādravat || 72 ||
[Analyze grammar]

tāvad daityavaro garte himopalātmako'bhavat |
nārāyaṇastadā lakṣmīṃ māṇikyāṃ prāha satvaram || 73 ||
[Analyze grammar]

nārāyaṇi drutaṃ tvatra padbhyāṃ tiṣṭhā'suropari |
tava padbhyāṃ hataḥ spṛṣṭo'suraḥ punarna vai bahiḥ || 74 ||
[Analyze grammar]

udgamiṣyati duṣṭātmā varadānabalāttathā |
kuru kāryaṃ badarasya devānāṃ ca hitāvaham || 75 ||
[Analyze grammar]

tadā tu khinnacittā śrīmāṇikyā tvavadat prabhum |
kathamekākinī kṛṣṇamṛte nvatra vasāmi vai || 76 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastvaṃ me patiḥ sadā |
patnī cāhaṃ tava kṛṣṇa pātivratyaparāyaṇā || 77 ||
[Analyze grammar]

patiṃ vinā kṣaṇaṃ sthātuṃ notsahe vijane hime |
yatheṣṭaṃ kuru kṛṣṇa tvaṃ śādhi dharmyaṃ vrataṃ mama || 78 ||
[Analyze grammar]

śrūtvā vicāramakarod bhagavān bhūtabhāvanaḥ |
māṇikye tvaṃ bhava badrī bahupādā drumātmikā || 79 ||
[Analyze grammar]

aṃkuśaṃ śūlamevāpi kaṇṭakau te mahāyudhe |
bhavatāṃ patrasahite sarvāsuravināśake || 80 ||
[Analyze grammar]

sadā tvaṃ tāpasī vārkṣī badarī bhava śobhanā |
pādairhemānalaṃ spṛṣṭvā bhūgarbhe taṃ prapeṣaya || 81 ||
[Analyze grammar]

niścalā śāśvatī devī badrīdevī sadā bhava |
badareṇa stutā rājñā vadareṇābhivāñcchitā || 82 ||
[Analyze grammar]

badareṇa tathā''kṛṣṭā tvāyātā'si yatastviha |
badarītisadānāmnā saphalā tvaṃ bhaviṣyati || 83 ||
[Analyze grammar]

badrikāśrama evā'yaṃ divyāvāso bhaviṣyati |
ahaṃ nityaṃ badaryāste chāyāyāṃ tāpasottamaḥ || 84 ||
[Analyze grammar]

dharmaputro naranārāyaṇātmā saṃbhavāmi ca |
jaṭī śīlī brahmacārī tvanmūlāvāsaśobhanaḥ || 85 ||
[Analyze grammar]

bhavāmyatra jagatkalyāṇārthaṃ naranarāyaṇaḥ |
yāvaccandrastathāsūryo yāvat sthāsyati medinī || 86 ||
[Analyze grammar]

tāvattāpasaveṣo'haṃ tāpasī tvaṃ tu badrike |
nivatsyāmo'tra dhavale śītale himakāśrame || 87 ||
[Analyze grammar]

hemānalo'pi bhūgarbhe tava pādatale sadā |
saṃpiṣṭastava bhakto vai suṣuptaḥ saṃbhaviṣyati || 88 ||
[Analyze grammar]

śreyo jagatāṃ paramaṃ tathā syāttattathā kuru |
ityuktvā māṇikīdevī babhūva badrikā drutam || 89 ||
[Analyze grammar]

hemānalāsuramūrdhni kṛtvopalāpravarṣaṇam |
pādāṃstatra nidhāyaiva māṇikyā sā sthirā'bhavat || 90 ||
[Analyze grammar]

badrīramā mahādivyā vārkṣī devī tu śāśvatī |
tāpasī tāpasenāpi nārāyaṇena saṃyutā || 91 ||
[Analyze grammar]

nyavasattatra sahasā dharmaputreṇa cakriṇā |
upadravāḥ praśāntāścā'surabhītirlayaṃ gatā || 92 ||
[Analyze grammar]

devādyā niścalāstvāsan pupūjurbadarīśvarīm |
naranārāyaṇaṃ kṛṣṇanārāyaṇaṃ samarcayan || 93 ||
[Analyze grammar]

badrīnāthaṃ badrikāṃ ca badaraṃ ca nṛpaṃ tathā |
badrikāśramamevainaṃ sthalaṃ prāhuḥ surādayaḥ || 94 ||
[Analyze grammar]

divyaṃ ca pāvanaṃ badrīśvari tvadvāsaśobhanam |
tata ārabhya devā vai māsaṣaṭkaṃ punaḥ punaḥ || 95 ||
[Analyze grammar]

tīrthaṃ kurvanti himavacchikhare badrikāśrame |
māsadvayaṃ tu pitaraścaturmāsāṃśca mānavāḥ || 96 ||
[Analyze grammar]

badrikāśramayātrāṃ te kṛtvā hemānalāsuram |
pāparūpaṃ hṛdayasthaṃ cārdayanti himālaye || 97 ||
[Analyze grammar]

bhūtvā te pāvanā badrīśvari te darśanāttathā |
mamāpi darśanāt pūtā muktā bhavanti dehinaḥ || 98 ||
[Analyze grammar]

yathā'kṣare pare dhāmni brahmaloke vasāmyaham |
māṇikyāsahitastadvaccātra badrikayā yutaḥ || 99 ||
[Analyze grammar]

vasāmi sarvathā badri lokānāṃ śreyasāṃ kṛte |
evaṃ tvaṃ sarvathā śreṣṭhā sarvapādapapūjitā || 100 ||
[Analyze grammar]

tāpasī vartase tvatra himādrau matsadharmiṇī |
nārāyaṇī tvaṃ badarī māṇikyā vāhinī mama || 101 ||
[Analyze grammar]

nārāyaṇo'haṃ bhagavān narayuk puruṣottamaḥ |
naranārāyaṇanāmnā bhajanīyo bhavāmi ha || 102 ||
[Analyze grammar]

evaṃ te vai samākhyānaṃ proktaṃ śrībadarīśvari |
badarasya subhaktasya bhaktyā saṃbhṛtamuttam || 103 ||
[Analyze grammar]

badaro'pi sadā bhaktyā rasarūpo vyajāyata |
phalātmā te badaryā vai vartate te suto yathā || 104 ||
[Analyze grammar]

bījaṃ phale nararūpaṃ phalagarbhe vasāmyaham |
tena tvanyā badaryo'tra prajāyante hi badrike || 105 ||
[Analyze grammar]

etatsthānaṃ pratīkaṃ me mūlaṃ sthānaṃ tu me girau |
ito dūre divyarūpaṃ yasya yātrā na jāyate || 106 ||
[Analyze grammar]

paśya tvaṃ māṇiki taddhi mānavānāṃ na dṛṣṭigam |
na gatirmānavānāṃ tu muktānāṃ gatirasti yat || 107 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmokṣaṇaṃ bhavet |
āsuropadravaśāntistathā brahmamayī gatiḥ || 108 ||
[Analyze grammar]

sarvaśreyaḥpradāśaktiḥ prajāyeta parā yathā |
sarvāḥ śriyo vaseyuśca badrīkathāśravā'ntike || 109 ||
[Analyze grammar]

bhuktirmuktirbhaveccāpi na tiṣyasya parābhavaḥ |
naranārāyaṇaścā'haṃ śrotuścitte vasāmi hi || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne punaheṃmānalotthānaṃ śikharakṣepādyupadravāḥ badareṇa hariṇā ca garte nikṣepaḥ hemānalasyapūrvatapaḥkathā varadānaṃ śrīpādākrāntatvavaraprāptiḥ śrīmāṇikyāyāstanmardanārthaṃ badarīrūpatā tatpādairmardanaṃ śrīkṛṣṇanārāyaṇasya naranārāyaṇarūpatā badarasya phalarūpatā narasya bījarūpatā badrikāśramatīrthaprākaṭyaṃ mūlaṃ badrikāśramaṃ tu bhinnaṃ dūre cetyādinirūpaṇanāmā tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 3

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: