Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnaranārāyaṇa uvāca |
śṛṇu badrīrame devi tava bhaktakathānakam |
yathā tvaṃ bradarībhāvaṃ prāptā bhaktivaśānugā || 1 ||
[Analyze grammar]

badaro nāma rājarṣirhimabhūmau purā'bhavat |
mahābhāgavato bhakto vaiṣṇavottama ūrdhvagaḥ || 2 ||
[Analyze grammar]

pṛthivyardhaṃ śaśāsā'sau divyasāmarthyasādhanaiḥ |
vimānānyabhavan yasya pāre lakṣaṃ sukhāni ca || 3 ||
[Analyze grammar]

sauvarṇāni kalpavṛkṣodyānopaśobhitāni hi |
divyakanyānivāsāni smṛddhānyuccāvacāni ca || 4 ||
[Analyze grammar]

ekaikaṃ sūryavadbhāti candravattejasāṃ cayaiḥ |
yatprabhābhirniśā pṛthvyāṃ līneva vartate tadā || 5 ||
[Analyze grammar]

bhrāntirnakṣatratārāṇāṃ jāyate'lpe vimānake |
candrajyotsnā tu militā tadā dugdhāyate'mbare || 6 ||
[Analyze grammar]

indradhanuḥprakāśāścotprasaranti ghaneṣvapi |
vimānānāṃ kiraṇānāṃ badarasya mahātmanaḥ || 7 ||
[Analyze grammar]

ekaṃ satyābhidhaṃ divyaṃ vimānaṃ satyasaṃcaram |
brahmasabhāyāṃ nṛpatistena yāti hi yogirāṭ || 8 ||
[Analyze grammar]

dvitīyaṃ cāryamasaṃjñaṃ pitalokādisañcaram |
tṛtīyaṃ tridivaṃ nāma caindrapadaṃ caturthakam || 9 ||
[Analyze grammar]

pañcamaṃ bhāskaraṃ nāma ṣaṣṭhaṃ kaumudakaṃ tathā |
saptamaṃ dhruvasaṃjñaṃ cā'ṣṭamaṃ kailāsanāmakam || 10 ||
[Analyze grammar]

dharmasaṃjñaṃ navamaṃ ca merusaṃjñaṃ tato'dhikam |
śvetavāhaṃ kṣīravāhaṃ talākhyānyaparāṇi ca || 11 ||
[Analyze grammar]

lokālokābhidhaṃ cāpi manojavāni tāni vai |
yathābhidhānaguṇakānyatidigantagāni ca || 12 ||
[Analyze grammar]

sarvabhogyarddhipūrṇāni yathā dhiṣṇyāni tāni ha |
teṣu sarveṣu ratnānāṃ suvarṇānāṃ ca mūrtayaḥ || 13 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya pratimāḥ śubhāḥ |
śrīmāṇikyāmahālakṣmīyutā yugalavigrahāḥ || 14 ||
[Analyze grammar]

gajāsane sthāpitāḥ pūjitāḥ śrībadareṇa ha |
sarvaśṛṃgāraśobhāḍhyāḥ sarvagandharasārpitāḥ || 15 ||
[Analyze grammar]

devadūtāḥ pārṣadāśca bhūsurāḥ sādhavo'malāḥ |
vaimānikāḥ pravidyante teṣu bhāgavatottamāḥ || 16 ||
[Analyze grammar]

mahābhāgavatīsatyaḥ sādhvyaḥ śīlaparāyaṇāḥ |
candrānandāścandrakāntyānanāḥ svarṇaprabhānvitāḥ || 17 ||
[Analyze grammar]

mahābhaktānikāsteṣu vidyante badarasya ha |
kīrtanaṃ satataṃ teṣu jāyate badarīśvari || 18 ||
[Analyze grammar]

yatprasaṃgena devādyā yānti brahma sanātanam |
naitādṛśo'bhavad bhakto yena jagat prapūritam || 19 ||
[Analyze grammar]

harikīrtanabhaktyāḍhyamahāghoṣaiḥ samastakam |
sthale sthale'sya nṛpaterjayaghoṣaḥ pravartate || 20 ||
[Analyze grammar]

badarasya vimānāni yaddiśaṃ yanti taddiśi |
namanti devamunayo bhaktyā nṛtyanti tatstriyaḥ || 21 ||
[Analyze grammar]

pūjayanti vimāne śrīkṛṣṇanārāyaṇacchavim |
nīrājayanti muditā datvopadāḥ prayānti ca || 22 ||
[Analyze grammar]

badarasya mahārājye grāme kheṭe purādiṣu |
nagare pattane rājadhānyāṃ ghoṣe'pi sarvathā || 23 ||
[Analyze grammar]

sādhavo yatayaḥ sādhvyaḥ pūjyante'nnāmbarādibhiḥ |
viprā dakṣiṇayā cāpi nirāśrayāḥ śubhāśrayaiḥ || 24 ||
[Analyze grammar]

anāthādyā yathāpekṣairnāryaḥ sveṣṭasamarpaṇaiḥ |
grāme grāme brahmayajñā jāyante badarasya vai || 25 ||
[Analyze grammar]

annasatrāṇi bhūbhāge badarasya tu padmakam |
prapādānāni sarvatra cāsan kalpalatāstathā || 26 ||
[Analyze grammar]

yātrālavo latāmāpya bhuṃjate bhikṣayā phalam |
tṛptidaṃ ca rasaṃ miṣṭaṃ pibanti ca bhajanti mām || 27 ||
[Analyze grammar]

vaiṣṇavānāṃ maṇḍalāni hyāsan vai pratikharvaṭam |
prātarmadhyāhnake sāyaṃ kīrtayanti bhajanti mām || 28 ||
[Analyze grammar]

devakathākarā bhūmāvāgatya ca kathāṃ mama |
vācayitvā saṃhitāṃ ca bodhayanti bhajanti mām || 29 ||
[Analyze grammar]

utsavā uttamāḥ śreṣṭhā jāyante ca prajāsu vai |
ūrjā'sitāṣṭamīprabhṛtyahassu dvādaśīṣvapi || 30 ||
[Analyze grammar]

jayantīṣu samastāsu satsaṃgāḥ saṃbhavanti ca |
vratotsavānāṃ sammānaṃ pālanaṃ pūjanādikam || 31 ||
[Analyze grammar]

udyāpanaṃ cā''daraśca jāyante'sya prajāsvapi |
nityaṃ gavāṃ tu bahvīnāṃ dānaṃ nṛpasya jāyate || 32 ||
[Analyze grammar]

śeṣo navaḥ kutaḥ svarṇamayo yena tu bhūbhujā |
pratiṣṭhāpya ca taṃ śeṣaṃ nāgaṃ nītvā vimānake || 33 ||
[Analyze grammar]

yayau pātālake prāha pūrvaśeṣaṃ nivartaya |
mama śeṣo baliṣṭho'yaṃ dhārayiṣyati ke bhuvam || 34 ||
[Analyze grammar]

mūlaśeṣaḥ parīkṣārthaṃ mumocā'dho hi golakam |
sahasā svarṇanāgastaṃ bhūgolaṃ ke nyadhād drutam || 35 ||
[Analyze grammar]

mūlaśeṣasya mānaṃ vai nirmūlaṃ saṃvyajāyata |
garvo naṣṭo'tha neme taṃ badaraṃ svarṇaśeṣiṇam || 36 ||
[Analyze grammar]

prārthayāmāsa mānārthaṃ dhāraṇaṃ nijamastake |
anyathā bhūbhṛtā cā'vamānitasya yaśolayaḥ || 37 ||
[Analyze grammar]

apratiṣṭhā bhavelloke yayāce golakaṃ punaḥ |
dhartuṃ nijaphaṇāyāṃ vai tadā tu badaro dadau || 38 ||
[Analyze grammar]

pūrvaśeṣāya pṛthivīṃ svarṇaśeṣaṃ nijālayam |
ānināya tataḥ svarṇaśeṣo vijñānavān yatiḥ || 39 ||
[Analyze grammar]

patañjalirmahāyogī vidyādharo vyajāyata |
sarvayogakalābhiśca jagaduddhāramācarat || 40 ||
[Analyze grammar]

evaṃvidhasya bhaktasya badarasya gṛhe gṛhe |
kṛṣṇadhūnyo'bhavan badri bhaktiścāsīd gṛhe gṛhe || 41 ||
[Analyze grammar]

śrīmāṇikyā sevitasya kṛṣṇanārāyaṇasya vai |
mama mūlasvarūpasyā''śritaṃ sarvaṃ jagaddhyabhūt || 42 ||
[Analyze grammar]

śṛṇu badrīprabhe devi tadā rājyaṃ tu ṛddhimat |
svargottaraṃ bhūtalaṃ tu vīkṣyā'nyabhvardhapālakāḥ || 43 ||
[Analyze grammar]

paspardhurbadaraṃ bhaktaṃ rājānaṃ smṛddhilālasāḥ |
bahavo badaraṃ prāpyā'yudhyan parājayaṃ hyaguḥ || 44 ||
[Analyze grammar]

bhakto bhaktyā hi jīyeta nānyayuddhaiḥ kadācana |
yadgṛhe bhagavān sākṣād vasati durjayaḥ kutaḥ || 45 ||
[Analyze grammar]

rājñaḥ śarairhi bahavo hatā bhūpā virodhinaḥ |
sarve te nihatā vārdhau himavārdhisamāhvaye || 46 ||
[Analyze grammar]

kiṃpuruṣapradeśānāṃ dakṣiṇe madhyasaṃsthite |
dvisāhasrayojanātmavistṛte miṣṭavāriṇi || 47 ||
[Analyze grammar]

mānasākhyaḥ samudro'yaṃ miṣṭodo hyabhavattadā |
sadā śītalajaladhiḥ sarvaratnasamanvitaḥ || 48 ||
[Analyze grammar]

yatrāste sāmprataṃ badri himālayo'drirāḍiha |
śṛṇu badrīprabhe devi jetuṃ tu badaraṃ nṛpam || 49 ||
[Analyze grammar]

āyayau tvekadā vyomnā hemā'nalo'suro mahān |
aparaṃ yat pṛthivyardhaṃ tasmādarbudasainyavān || 50 ||
[Analyze grammar]

vyomamārgeṇa sahasā'yutairvimānakai saha |
khaṇḍe kiṃpuruṣe yuddhaṃ badareṇa samācarat || 51 ||
[Analyze grammar]

badarasya vimānāni sasainyāni tadāmbare |
abhipetuścāsurāṇāṃ sainyeṣu divyaśaktayaḥ || 52 ||
[Analyze grammar]

sahasraśo vimānāni naṣṭānyāsurakāṇi vai |
sainyāni miṣṭajaladhau bhūtvā yādāṃsi cāviśan || 53 ||
[Analyze grammar]

hemānalo'suravaryo yuyudhe badareṇa ha |
mithaḥ sainyāni yuyudhuḥ prāṇāntaniścayāni vai || 54 ||
[Analyze grammar]

divyāstravarṣaṇairdivyaśarairdivyaiśca hetibhiḥ |
vidyutpravāhaṇaiścāpi pāśairvāruṇajaistathā || 55 ||
[Analyze grammar]

vajraiśca vividhairdaṇḍaiḥ kālacakrairviśālakaiḥ |
mantraistantrairmahāyantrairmāyikairaindrajālikaiḥ || 56 ||
[Analyze grammar]

vāyvagnināgagavayairgarutmataiśca vṛścikaiḥ |
parvataiścāpi vṛkṣaiśca yuyudhire tu kṛtrimaiḥ || 57 ||
[Analyze grammar]

himaśailaiśca vividhairgrahagolairanuttamaiḥ |
gadābhiścāṇḍabhettrībhirjaghnuranyonyamudruṣaḥ || 58 ||
[Analyze grammar]

āsurāṇāṃ hi sainyāni mārayitvā muhurmuhuḥ |
miṣṭābdhau te praviśanti svasthāstatra bhavanti ca || 59 ||
[Analyze grammar]

punarbalaṃ nīrugṇatvaṃ prāpya cāyānti saṃgare |
badareṇa hatāste ca punarviśanti sāgare || 60 ||
[Analyze grammar]

athā'yaṃ badaro rājā bhaktarāḍ vīkṣya jīvitān |
samudrasthānāsurāṃśca cintayāmāsa cāntare || 61 ||
[Analyze grammar]

kathameṣāṃ samudre vai vināśaṃ pratipādaye |
punarnaiva yathā svasthā nirgaccheyurbahiryudhi || 62 ||
[Analyze grammar]

jalaṃ sarvaṃ tvabdhirūpaṃ himaśailātmakaṃ bhavet |
antaḥsthitā āsurāste syurmṛtāśca śilātmakāḥ || 63 ||
[Analyze grammar]

sañcintyaivaṃ badaro'yaṃ sasmāra candradevatām |
tūrṇaṃ copasthitā tatra devakāryasahāyinī || 64 ||
[Analyze grammar]

āsurāṇāṃ suraghnānāṃ vināśārthaṃ matiṃ dadhe |
āgatya sahasovāca badarāya mahātmane || 65 ||
[Analyze grammar]

vada rājan tava kāryaṃ surakāryaṃ tathā sukham |
tūrṇaṃ karomi sādhyaṃ te duḥsādhyamapi sarvathā || 66 ||
[Analyze grammar]

badaraḥ śaśinaḥ pūjāṃ svāgataṃ vandanaṃ stutim |
cakārā''sanavaryaṃ ca dadau neme punaḥ punaḥ || 67 ||
[Analyze grammar]

kṛpālo śāntikṛt svargasudhākara mahāprabho |
bhaktānugrahadhātastvaṃ jayase cāmṛtaprada || 68 ||
[Analyze grammar]

jīvanaṃ sarvalokānāṃ kalāsu tava tiṣṭhati |
mādhuryaṃ cauṣadhīnāṃ ca tava yogātpravartate || 69 ||
[Analyze grammar]

vṛddhiḥ puṣṭistava yogājjāyate dāharodhanam |
tvadādhārāścauṣadhayastadādhārāśca dehinaḥ || 70 ||
[Analyze grammar]

candra kaumudikānātha niśeśa priyasaṃgakṛt |
śaśin nakṣatranātha tvaṃ jayase vai tamonuda || 71 ||
[Analyze grammar]

mṛgāṃka dugdhavarṇa tva himāṃśo jayase sadā |
śītalābdhe sudhāmūrte bhaktakāryaṃ dadhātviha || 72 ||
[Analyze grammar]

asurā muhurāgatya samardayanti mānavān |
devān pitṝnmunīn bhaktān kleśayanti muhurmuhuḥ || 73 ||
[Analyze grammar]

madbāṇairarditāścaite praviṣṭā himasāgare |
te yathā syurmarditā vai himapāṣāṇaparvataiḥ || 74 ||
[Analyze grammar]

punarna te bahistvatrā''yayustathā vidhehi yat |
tvamoṣadhirhi lokānāṃ cāsurāṇāṃ nibarhaṇam || 75 ||
[Analyze grammar]

śītaṃ śastraṃ mato'syeva śīghraṃ tadoṣadhaṃ kuru |
ityevamarthito rātrināthaḥ śrībadarīprabhe || 76 ||
[Analyze grammar]

dadau kaṇṭhāt samuttārya candrakāntamaṇiṃ śubham |
badarāya svabhaktāya devakāryakarāya ca || 77 ||
[Analyze grammar]

prāha maṇiṃ nṛpa cātra śītābdhau sanniveśaya |
śītābdhiḥ sahasā śītaśilātmako mahān giriḥ || 78 ||
[Analyze grammar]

atraiva śītalabhūmirbhaviṣyati na saṃśayaḥ |
tvaṃ vimāne vasa rājannambare na tu bhūtale || 79 ||
[Analyze grammar]

śītenā'bhibhavaṃ naiva vrajethāstattathā kuru |
eṣo'haṃ saṃprayāmyeva śīghraṃ maṇiṃ jale kṣipa || 80 ||
[Analyze grammar]

evamuktastu badaro drutaṃ vimānamambare |
kṛtvā candramasaṃ natvā cikṣepa maṇimabdhiṣu || 81 ||
[Analyze grammar]

tāvajjalāni sarvāṇi śītāgnipīḍitāni vai |
piṇḍitānyabhavaṃstatra śītābdhau śītalopalāḥ || 82 ||
[Analyze grammar]

śītābdhiḥ śītabhūbhāvaṃ himabhūtalatāṃ gataḥ |
jalānyūrdhvaṃ coṣmaṇā cotkṣipyante paritastadā || 83 ||
[Analyze grammar]

śikharāṇi śvetahaimaśilātmakāni tāni ca |
sañjātānyeva sahasā cāmbaraṃ śītatāṃ gatam || 84 ||
[Analyze grammar]

himānāṃ karakāvarṣāḥ sahasā peturambarāt |
tābhiśca vardhamānāni śṛṃgāṇi pārvatāni vai || 85 ||
[Analyze grammar]

mahaḥsparśāni jātāni vardhamānāni tāni vai |
evaṃ sa parvato jāto yugasāhasrayojanaḥ || 86 ||
[Analyze grammar]

candrakāntena sampanno himavaddhimavarṣaṇaḥ |
himāṃśumaṇinā bhūmau himādrirbadarīprabhe || 87 ||
[Analyze grammar]

āsurā yuddhakartāro jalopalāsu tattale |
marditāśca niruddhāścopalābhāvaṃ gatā mṛtāḥ || 88 ||
[Analyze grammar]

upadravāḥ praśāntāśca mahataḥ parivartanāt |
atha lokāśca ṛṣayo munayo devatāstathā || 89 ||
[Analyze grammar]

śrutvā himālayaṃ bhūmiṃ vīkṣituṃ tvāyayurmudā |
rākṣasā asurā daityā dānavā mānavāḥ khagāḥ || 90 ||
[Analyze grammar]

pitaro lokapālāśca siddhāścāraṇanartakāḥ |
gāndharvāḥ kinnarāḥ sūtā māgadhā bandinastathā || 91 ||
[Analyze grammar]

vidyādharā apsarasaḥ sādhyaḥ śaṃkarayoginaḥ |
gaṇāśca gaṇadevyaśca mātaro vasavastathā || 92 ||
[Analyze grammar]

merusthāḥ paralokasthā divyadehāḥ samāyayuḥ |
mumudurbahudhā haimaṃ śītaṃ cāndraṃ vilokyate || 93 ||
[Analyze grammar]

vardhayāmāsuratyarthaṃ bhūpatiṃ badaraṃ tathā |
praśaśaṃsuśca te sarve dikpālā mānamādadhuḥ || 94 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca prasannāstvabhavan bahu |
badarasyā'bhavad rājyaṃ sarvaṃ himālayātmakam || 95 ||
[Analyze grammar]

navaṃ tvaraṇyakaṃ tasya parito nā'bhavattadā |
devādyā vāsayogyaṃ taṃ merutulyaṃ tu bhūbhṛtam || 96 ||
[Analyze grammar]

vīkṣya spṛhāṃ pracakruścārthayāmāsurnṛpaṃ muhuḥ |
rājā vāsaṃ dadau devakoṭibhyastu himālaye || 97 ||
[Analyze grammar]

devajātayaḥ sarve ye te vāsān svakulocitān |
cakruḥ śṛṃgeṣu haimeṣu devālayo babhūva saḥ || 98 ||
[Analyze grammar]

svargaṃ vai cāparaṃ bhūmau himālayo babhūva ha |
kalpadrumāḥ kalpalatāstathā kalpatṛṇānyapi || 99 ||
[Analyze grammar]

himālaye'bhito devaiḥ ropitāni vanāni ca |
bhūsandhau paritaḥ śatayojanānāṃ tu vartule || 100 ||
[Analyze grammar]

divyauṣadhīnāṃ sarvāsāṃ vanāni ropitāni vai |
udyānāni vicitrāṇi phalapatrarasādibhiḥ || 101 ||
[Analyze grammar]

smṛddhāni svargalokād vai svasvalokāttathā'paraiḥ |
āhṛtyā''hṛtya parito nihitāni śubhāni ca || 102 ||
[Analyze grammar]

saptarṣayo nyavasaṃśca śaṃkaro'pyavasattataḥ |
brahmā viṣṇustathā devyo nyavasan cāpsarogaṇāḥ || 103 ||
[Analyze grammar]

gāndharvāścāraṇāḥ kiṃpumāṃsaśca kinnarāḥ surāḥ |
anye'pi bahavo devā nyavasan vai himālaye || 104 ||
[Analyze grammar]

evaṃ himagirirjāto bhūmau candragirirmahān |
bhūtalaṃ svargamiśraṃ ca jātaṃ divyāṃśaśobhitam || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne |
mahābhāgavatasya badarākhyarājarṣerākhyāna hemānalāsurayuddhaṃ badarabhayena bhūmadhyaśītavārdhau tvasurāṇāṃ praveśanaṃ badarastutyā candrapradattacandrakāntamaṇeḥ śītavārdhau nikṣepeṇa śītopalātmaka |
mahāhimādrirūpaparivartanaṃ caturdaśalokavāsināṃ divyahimādrau nivāsākāṃkṣayā badarapradattavasatayaḥ svargīyauṣadhīnāṃ devādyairopitāni vanodyānāraṇyāni cetyādinirūpaṇanāmā dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 2

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: