Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

anādiśrīkṛṣṇanārāyaṇāya namaḥ |
śrīgaṇeśāya namaḥ |
oṃ śrīlakṣmīnārāyaṇasaṃhitā |
caturthaḥ |
tiṣyasantānaḥ |
śrīśvetāyanavyāsa uvāca |
oṃ namo yugarūpāya namastiṣyādimokṣiṇe |
bālayoginīnāthāya namaste bālayogine || 1 ||
[Analyze grammar]

namo'saṃkhyacaritrāya namaścānandavārdhaye |
namaste bālakṛṣṇāya bālāntarātmane namaḥ || 2 ||
[Analyze grammar]

cidacidvapuṣe'nādiśrīkṛṣṇāya namonamaḥ |
badrikāpataye naranārāyaṇātmane namaḥ || 3 ||
[Analyze grammar]

sarvasaukhyavidhātre te sarvadharmādhikāriṇe |
yāvallīlādivāsyāya namaste sādhurūpiṇe || 4 ||
[Analyze grammar]

sādhvīśaktisumiśrāya svarṇarekhājaṭādhṛge |
ekarasasvarūpāya sarojanījuṣe namaḥ || 5 ||
[Analyze grammar]

ekadhā daśadhā sahasradhā koṭyarbudābjadhā |
kāntākānto'nvitaścāste pṛthak cāpi ca te namaḥ || 6 ||
[Analyze grammar]

yo dadhāra tu rādhāyāḥ kṛte kṛṣṇaṃ nijaṃ vapuḥ |
yaśca śriyaḥ kṛte nārāyaṇo nārāyaṇeśvaraḥ || 7 ||
[Analyze grammar]

yaśca ramyaṃ vāsudevaṃ vyūhaṃ dadhāra sṛṣṭaye |
yaśca hiraṇmayaṃ rūpaṃ viṣṇurūpaṃ dadhāra ca || 8 ||
[Analyze grammar]

tathā tiṣyā'rditānāṃ tūddhārāya tāpasāṃ vapuḥ |
dharmād dadhāra bhagavān naranārāyaṇātmakam || 9 ||
[Analyze grammar]

sarvathā karuṇāpūrṇaṃ sādhuśīlasamanvitam |
muktarṣisevitaṃ śāntaṃ taṃ namāmi pareśvaram || 10 ||
[Analyze grammar]

naranārāyaṇaṃ rūpaṃ vīkṣya kāntasya cakriṇaḥ |
yā māṇikyā cā'kṣaraśrīstāpasī śīlayoginī || 11 ||
[Analyze grammar]

yā divyā divyaśaktiśca brahmacaryaparāyaṇā |
manāk sparśaṃ na sahate yā'nyasya śrīhariṃ vinā || 12 ||
[Analyze grammar]

sā kāntaṃ tāpasaṃ saṃsevituṃ badarikā'bhavat |
badrīśvarī māṇikī suprajñā pārvatikātmikā || 13 ||
[Analyze grammar]

rādhāramādisaṃpūjyā rājate nandasaccitiḥ |
tryātmikā'pyekarūpā'sti chatrarūpā hareḥ sadā || 14 ||
[Analyze grammar]

yasyāḥ patreṣu devyaśca muktānikā vasantyapi |
yasyā muktā badareṣu vasanti madhurātmakāḥ || 12 ||
[Analyze grammar]

akṣaraṃ brahma paramaṃ sākāraṃ badarīti tat |
tejomayaṃ dhāmarūpaṃ tat drumātmakamatra vai || 16 ||
[Analyze grammar]

sevā'kṣarakṛtā mūrtimatī yāvāhanaṃ hareḥ |
brahmacaryaṃ hareratra nararūpaṃ virājate || 17 ||
[Analyze grammar]

ṛṣayo bhagavatkeśāḥ sarve tapanti yatra ca |
anyāścātra badaryo vai hareḥ śaktaya eva tāḥ || 18 ||
[Analyze grammar]

gaṃgā cidbuddhirūpā'tra vartate nrāyaṇāṃganā |
ānandaiśvaryarūpāśca bhūmayo badarīvane || 19 ||
[Analyze grammar]

satsvarūpiṇya upalā dhavalā dāvanāśikāḥ |
parṇakuṭyo'tra dhāmāni sabhā brahmavratātmikā || 20 ||
[Analyze grammar]

samādhirdhāraṇā dhyānaṃ vitāneṣu vasanti hi |
rājate munibhāleṣu munibhāleṣu tūrdhvasrotastvamuttamam || 21 ||
[Analyze grammar]

jitendriyatvaṃ cihneṣu dhātusrāvaviyogiṣu |
jitātmatvaṃ hṛdayeṣu rājate badrikāśrame || 22 ||
[Analyze grammar]

yatra nāsti kalervāsaḥ satyaṃ vasati sarvadā |
satyadharmā satyasanto vidyante kṛtadharmiṇaḥ || 23 ||
[Analyze grammar]

yāvatsthāsyati bhūdevī yāvaddhimagiristathā |
tāvacchrīmatkṛṣṇanārāyaṇaḥ sthāsyati tāpasaḥ || 24 ||
[Analyze grammar]

naranārāyaṇanāmnā badrīśvaraparaprabhuḥ |
tāvat kṛtasya dharmā vai sthāsyanti badarīvane || 25 ||
[Analyze grammar]

dhanyo'yaṃ mānavo loko yadarthaṃ puruṣottamaḥ |
kuṃkumavāpikānātho naranārāyaṇātmanā || 26 ||
[Analyze grammar]

badarīnātha evā'yaṃ bhūtvā śaśvadvirājate |
māṇikyāyā'śvinī divyā vāhā ceyaṃ drurūpiṇī || 27 ||
[Analyze grammar]

badrī bhūtvā brāhmatanvī tena sākaṃ virājate |
nārāyaṇī hi sā lakṣmīrbālakṛṣṇaṃ niṣevate || 28 ||
[Analyze grammar]

yairjanaiḥ samanudhyātā vanditā viditā tathā |
yābhiśca kṛtasevā tāḥ kṛṣṇayogaṃ prayacchati || 29 ||
[Analyze grammar]

te narā yoṣitaḥ sarve māṇikyānugrahād bhuvi |
saguṇā api jāyante nirguṇā mokṣabhāginaḥ || 30 ||
[Analyze grammar]

aho bhāgyaṃ bhuvanānāṃ yanmadhye badarīvanam |
aho bhāgyaṃ mānavānāṃ ye vasanti vanā'bhitaḥ || 31 ||
[Analyze grammar]

badaryāḥ śītalā vātā yān spṛśanti janāspadān |
te deśāḥ pāvanāḥ puṇyā jāyante badarīsamāḥ || 32 ||
[Analyze grammar]

dhanyeyaṃ badarīdevī pārijātā'vahāsinī |
pārijātastu vai varṣamuvāsa kṛṣṇamandire || 33 ||
[Analyze grammar]

iyaṃ tu badarīdevī hyākalpaṃ chatravaddhareḥ |
rājate nityayogena muktānī śīlayoginī || 34 ||
[Analyze grammar]

kalpadrumo'pi yasyā'gre notkṛṣṭatvaṃ prasevate |
sakāmaḥ sa hi seyaṃ tu niṣkāmā śrīnarāyaṇī || 35 ||
[Analyze grammar]

tulasī bhāgyaśīlā'pi vane vane vinā harim |
sākṣāt patimṛte tvāste tato na badarīsamā || 36 ||
[Analyze grammar]

badrikeyaṃ tu bhagavadgṛhiṇī gṛharūpiṇī |
yannāmnā śrīnārāyaṇālayaḥ prasiddhyati || 37 ||
[Analyze grammar]

vṛndāṃ tyaktvā yayau vṛndāvane kṛṣṇastu paścimām |
dvārikāṃ tena sā vṛndā vṛkṣarūpā viyoginī || 38 ||
[Analyze grammar]

naināṃ badarīṃ bhagavāṃstyajatyeva kvacit prabhuḥ |
vṛndāyāṃ ca tulasyāṃ ca nirodho rājaso mataḥ || 39 ||
[Analyze grammar]

badaryāṃ brahmasattvaṃ vai sadā sāttvikatāṃ gatam |
ketakī ca tapaḥ kṛtvā yayāvambaramūrdhvagam || 40 ||
[Analyze grammar]

sā tu kāpaṭyadoṣeṇa prakṣiptā'dhojagāma ha |
mithyāsākṣyaṃ vedhasaśca kṛtvā hyapūjyatāṃ gatā || 41 ||
[Analyze grammar]

badarīyaṃ mahāmuktānikā cājñākarī hareḥ |
mahāmāṇikyavarṇā sā muktānikā ca dāsikā || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya virahā'sahā |
naranārāyaṇaṃ kāntaṃ tāpasaṃ cā'nutāpasī || 43 ||
[Analyze grammar]

bhūtvā nārāyaṇīdevī bālakṛṣṇamanusṛtā |
sadā bālasvabhāvā vai badarī bālayoginī || 44 ||
[Analyze grammar]

sarvaśreṣṭhā vidyate'tra nityakṛṣṇasuyoginī |
kāmadughāḥ samastā vai gatvā śrībadarīvanam || 45 ||
[Analyze grammar]

natvā nārāyaṇīṃ badrīṃ chāyāyāṃ tāḥ samāsate |
nārāyaṇaṃ payaḥ pāyayitvā yāntyanu taddivam || 46 ||
[Analyze grammar]

tā manvate dhanyabhāgyaṃ badaryāḥ kṛṣṇayojitam |
kalpalatāḥ svargavallyaḥ śocante virahaṃ hareḥ || 47 ||
[Analyze grammar]

praśaṃsanti mahadbhāgyaṃ badaryā nityayojitam |
phalāmṛtaṃ kvacit prāpya devā gaṃgāplavārthinaḥ || 48 ||
[Analyze grammar]

pramodante phalarase tiraskurvanti cāmṛtam |
amṛtasya sadā pāne tṛptā devā bhavanti na || 49 ||
[Analyze grammar]

badarīphalamāsādya varṣaṃ tṛptā maharṣayaḥ |
bodhivṛkṣo vane tyakto nārāyaṇena sādhunā || 50 ||
[Analyze grammar]

so'pi nā'bhyudayaṃ dhatte dhatte badrī tu yādṛśam |
yaṣṭikā śrīvāmanasya kṛtakārye layaṃ gatā || 51 ||
[Analyze grammar]

vinā sevāṃ vartate sā brahmaloke viyoginī |
badarīyaṃ bhāgyavatī mahatī yaṣṭikāditaḥ || 52 ||
[Analyze grammar]

yajñanārāyaṇaḥ kṛṣṇaḥ samidhārthaṃ drumān śubhān |
vyaracayattathā yajñe juhāva tān purā svayam || 53 ||
[Analyze grammar]

tathāpi te na badarīsamā bhāgyayujo yataḥ |
yajñānte te vane tyaktā nārāyaṇena yajñinā || 54 ||
[Analyze grammar]

badarīyaṃ sadā nārāyaṇena śirasi kṛtā |
dhanyā tvaṃ māṇikīdevi dhanyā tvaṃ badarīśvari || 55 ||
[Analyze grammar]

yā tvaṃ kṛṣṇena na tyaktā cānte satyādikā yathā |
dhanyā vai koṭiśo nāryaḥ kṛṣṇayogamupāgatāḥ || 56 ||
[Analyze grammar]

śaśvaddhanyā yathā tvaṃ vai tathā tā na kadācana |
sarvālayaṃ gatāḥ paścād rājase tvaṃ tu badrike || 57 ||
[Analyze grammar]

tvanmūlāt khalu tīrthāni nadyo bhavanti badrike |
tvaṃ lakṣmīstvaṃ ramā śrīśca kamalā tvaṃ haripriyā || 58 ||
[Analyze grammar]

tvaṃ nārāyaṇavāsena nārāyaṇī narāyaṇī |
rādhā virajā hariṇī sarasvatī tvadāśrayāḥ || 59 ||
[Analyze grammar]

sarvāstvāṃ vīkṣituṃ yānti nityaṃ nārāyaṇājñayā |
gaṃgā tvatpādamāplāvya tato yāti sthalāntaram || 60 ||
[Analyze grammar]

narmadā saptakalpā vai godā tu daśakalpikā |
sarvakalpā badarīti nārāyaṇena nirmitā || 61 ||
[Analyze grammar]

yāvaccheṣaḥ kṣīranidhau ramā śvetanivāsinī |
lakṣmīryāvacca vaikuṇṭhe tāvad badrī hi śāśvatī || 62 ||
[Analyze grammar]

yāvatīnāṃ drujātīnāṃ pādapānāṃ ca mūlinām |
pāvanī badarīdevī nārāyaṇī pareśvarī || 63 ||
[Analyze grammar]

plakṣadvīpe plakṣadevālaye plakṣamahotsave |
dvīpāntarebhyaścodbhijjā jātayaḥ samupāyayuḥ || 64 ||
[Analyze grammar]

kalpodbhijjāstu vai svargāt puṇyodbhijjāstu satyataḥ |
śrāddhodbhijjā janādibhyo bhūmestu daivipādapāḥ || 65 ||
[Analyze grammar]

caityavṛkṣāḥ samidvṛkṣā aṃkurā darbhajātayaḥ |
rasiṇaḥ śākinaścāpi phalinaḥ puṣpiṇastathā || 66 ||
[Analyze grammar]

dvīpanāmakarā jambuprabhṛtayaśca cāyayuḥ |
oṣadhayo viṣahantryo jīvadāścāyayustathā || 67 ||
[Analyze grammar]

garbhiṇyaḥ prasaviṇyaśca vaṃśinyaśca samāyayuḥ |
sandhinyo brahmacāriṇyo yugalāśca samāyayuḥ || 68 ||
[Analyze grammar]

plakṣapūjottaraṃ koṭyoṣadhīnāṃ maṇḍape tadā |
kalpadrumo jagādaitān pādapān daivasaṃjñakān || 69 ||
[Analyze grammar]

plakṣotsavo'yaṃ sampannaḥ puṇyakṛt sarvaśākhinām |
jijñāsaikā vartate me prakāśayāmi vaḥ puraḥ || 70 ||
[Analyze grammar]

vayaṃ tu pādapāḥ sarve karāgraphalaśālinaḥ |
bhuñjante'nye naḥ phalāni vayaṃ tu tāpasāḥ sadā || 71 ||
[Analyze grammar]

pṛthivīgarbhabhoktāro devārpaṇavivarjitāḥ |
pāpabhujastataḥ syāmo vṛtrahatyā'ghayoginaḥ || 72 ||
[Analyze grammar]

kledyakhādyaprabhoktāraḥ pūjādharmādivarjitāḥ |
tīrthakāryavidhurāśca tāmasā jñānavarjitāḥ || 73 ||
[Analyze grammar]

kathaṃ duritanāśo naḥ saṃbhaved baddhaśākhinām |
plakṣadrumo mahān vipra uddhāraṃ naḥ pravakṣyati || 74 ||
[Analyze grammar]

ityevaṃ tathyajijñāsāṃ śrutvā plakṣeśvaro drumaḥ |
vicārya bahudhā sarvapādapānāṃ viśuddhaye || 75 ||
[Analyze grammar]

sāmarthyaṃ paramaṃ yatra vartate śrīhareḥ samam |
avyāhataṃ śāśvataṃ ca manāk hrāsavivarjitam || 76 ||
[Analyze grammar]

taṃ śaraṇyaṃ mokṣadaṃ ca pāpaghnaṃ śāntidaṃ tathā |
māyāśāntikaraṃ nārāyaṇamūrtyātmakaṃ drumam || 77 ||
[Analyze grammar]

satsabhāsaṃgataṃ nityaṃ badarīdrumamāha tān |
śṛṇvantu śākhinaḥ sarve sarvapāpavināśakam || 78 ||
[Analyze grammar]

kṛṣṇatulyaṃ mokṣadaṃ ca naranārāyaṇāśrame |
badarīvanamadhye vai tvāste yā bālayoginī || 79 ||
[Analyze grammar]

bālabadarīdevī yā māṇikyā pārameśvarī |
badrīśvarī śīlaguptā sadaiva brahmacāriṇī || 80 ||
[Analyze grammar]

mahāmuktānikā koṭimuktamaṇḍaladhāriṇī |
sā badrikā pādapānāṃ jātyuddhārakarī śubhā || 81 ||
[Analyze grammar]

darśanāt sparśanānnāmnā namaskārād vicintanāt |
āśrayādyogataścāpi vartate pāpanāśinī || 82 ||
[Analyze grammar]

yāni vai vṛkṣajātīnāṃ pāpāni sahajāni ca |
āgantukāni cānyāni sā badrī nāśayiṣyati || 83 ||
[Analyze grammar]

yatra nārāyaṇaḥ sākṣād brahmacaryārthatāpasaḥ |
yadarthaṃ sā badrikā'pi brahmaśīlā ca tāpasī || 84 ||
[Analyze grammar]

sarvapāpaharā divyā sarvakalmaṣanāśinī |
vartate sarvasāmarthyānvitordhvā pārameśvarī || 85 ||
[Analyze grammar]

tatra pāpavināśārthaṃ gantavyaṃ tu yathāyatham |
śākhibhiḥ pādapaiḥ sarvairyātrārthaṃ prativatsaram || 86 ||
[Analyze grammar]

nārāyaṇaṃ namaskṛtya naraṃ ca yoginastathā |
phalapuṣparasādyaiśca sampūjya badarīṃ namet || 87 ||
[Analyze grammar]

spṛśed badarīṃ divyāṃ tāṃ vasettacchāyike sthale |
milecca vakṣasā badrīṃ makarandaṃ grasettathā || 88 ||
[Analyze grammar]

tadvāyuṃ cāpi gṛhṇīyāt pradakṣiṇaṃ carettathā |
dhūpaṃ dīpaṃ ca naivedyaṃ samarpayet kṣamāṃ stutim || 89 ||
[Analyze grammar]

prakuryāt parameśi tvaṃ pāpajālaṃ vināśaya |
vṛkṣayonermahākaṣṭānmocayā'smān pramokṣaya || 90 ||
[Analyze grammar]

evaṃ samprārthya tāṃ devīṃ natvā svaṃ svaṃ vanaṃ vrajet |
saṃsmared badarīṃ nārāyaṇaṃ mokṣamavāpnuyāt || 91 ||
[Analyze grammar]

vṛkṣāṇāṃ mokṣadā devī badrikā tvekajanmani |
evaṃ yātrākṛto vṛkṣā yāsyanti paramāṃ gatim || 92 ||
[Analyze grammar]

tato vṛkṣairarthitā vai yātrārthaṃ calatā nijā |
śvetadvīpe hareragre haristānāha sarvadā || 93 ||
[Analyze grammar]

sthirā bhavanto vṛkṣā vai tathāpi mokṣalabdhaye |
sūkṣmadehena gantāro yātrārthino bhaviṣyatha || 94 ||
[Analyze grammar]

pādasyaikasya sūkṣmasya bhūgarbhe vastu lagnatā |
bhaviṣyati tu yāvadvai tāvajjīvanamastu vaḥ || 95 ||
[Analyze grammar]

sūkṣme dehe gate cāpi badaryāṃ yātrayā punaḥ |
svadehe sthūlasaṃjñe tvāgatya vāsaṃ vidhāsyatha || 96 ||
[Analyze grammar]

badarīyātrikāḥ sarve pādapā dhāmamokṣaṇam |
prayāsyatho vadāmyeṣaḥ śvetanārāyaṇaḥ svayam || 97 ||
[Analyze grammar]

evaṃ prāpya hareranugrahaṃ te pādapāstataḥ |
badarīyātriṇo bhūtvā pūjayitvā narāyaṇīm || 98 ||
[Analyze grammar]

prajvālya nijapāpāni badrīpratāpato drumāḥ |
yayurvai mokṣaṇaṃ tvekajanmanā yānti vai tathā || 99 ||
[Analyze grammar]

yāsyantyeva padaṃ divyaṃ badarīśīprasevanāt |
badarīnāthayogena plakṣoktā mokṣadāyinī || 100 ||
[Analyze grammar]

sarvamokṣakarī divyā sākṣānnārāyaṇāśrayāt |
jayate badarīdevī māṇikyā bālayoginī || 101 ||
[Analyze grammar]

sā papraccha kathā divyāstiṣye'pi mokṣakāriṇīḥ |
naranārāyaṇaṃ kāntaṃ badaryāśrama uttame || 102 ||
[Analyze grammar]

yā yā badryāḥ kathāḥ pṛṣṭā naranārāyaṇaṃ prati |
uttaritā naranārāyaṇena svāminā ca yāḥ || 103 ||
[Analyze grammar]

tāstādivyāstiṣyakhaṇḍe vidyante mokṣadāyikāḥ |
anādiśrīkṛṣṇanārāyaṇaśrīvallabhāśritāḥ || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ caturthe tiṣyasantāne śrīnaranārāyaṇasya śrīmāṇikyātmakabadaryāḥ svarūpavartanaṃ māhātmyakathanaṃ kathāprastāvaścetyādinirūpaṇanāmā prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 1

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: