Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 231 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śūlāropaṇakāriṇaḥ |
jallādasya kathāṃ nāmnā tārakādarśakasya vai || 1 ||
[Analyze grammar]

cambāvatyāṃ nagaryāṃ vai rāvīnadyāstaṭāntike |
mahākārāgāradurge śūlīdaṇḍavidhāyini || 2 ||
[Analyze grammar]

niyukto'bhūt tārakādarśakaḥ śūlyadhiropakaḥ |
rājadaṇḍena ye daṇḍitāḥ syurmahāparādhinaḥ || 3 ||
[Analyze grammar]

strīghnā goghnāśca bālaghnā naraghnā mūrtibhañjakāḥ |
devālayavineṣṭāraḥ sarve śūlyarhadaṇḍinaḥ || 4 ||
[Analyze grammar]

teṣāṃ śūlyagrādhirohaṃ karoti tārakādṛśiḥ |
cambāpuryā mahārājo nāmnā vai supathānakaḥ || 5 ||
[Analyze grammar]

tārakādarśakaṃ jallādakaṃ rarakṣa śūlinam |
durgamadhye śūlikā''ste yatra vaihāyasāḥ sadā || 6 ||
[Analyze grammar]

patattriṇo bhramantyeva piśitāśanakāṃkṣiṇaḥ |
yāṃ smṛtvā romakampo vai jāyate dhairyaśālinaḥ || 7 ||
[Analyze grammar]

dṛṣṭvā hṛtstabdhatā cāpi nirbalasya prajāyate |
daṇḍaṃ śrutvā parameśaṃ smaranti sajjanā api || 8 ||
[Analyze grammar]

pāpino'pi prabhuṃ smarantīśeśa pāhi māmiti |
yamālayo yathā tadvad bhayānakaṃ sthalaṃ tu tat || 9 ||
[Analyze grammar]

tatra jallādavāso'bhūd divāniśaṃ hi durgake |
vetana labhate rājyāt prāṇayātrāṃ karoti ca || 10 ||
[Analyze grammar]

śūlīdaṇḍārhaduṣṭāya daṇḍadānakṣaṇāt puraḥ |
śrāvayatyeva nāmāni kṛṣṇanārāyaṇeti saḥ || 11 ||
[Analyze grammar]

rakṣa mādhava govinda punaḥ pāpāt prarakṣaya |
eṣo'haṃ śūlikārūpe kṛṣṇe'rpito bhavāmi ca || 12 ||
[Analyze grammar]

mama pāpaphalaṃ cedaṃ bhuṃje nānyo'tra doṣabhāg |
punarnaivaṃ kariṣye'ghaṃ pāpānmukto bhavāmi cet || 13 ||
[Analyze grammar]

śṛṇvantu mānavāḥ sarve'dhirohāmi svakarmaṇā |
mā śocantu mama nāśaṃ śocantu pāpakarma vai || 14 ||
[Analyze grammar]

mā kurvantvapi pāpāni mā śūlīmadhiyantu ca |
bāndhavāḥ pitaro mātā sambandhī putraputrikāḥ || 15 ||
[Analyze grammar]

suhṛdaśca prajālokā ye tu paśyanti māmiha |
te dharmaṃ saṃpālayantu me vaktavyaṃ na cetarat || 16 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
iti sarvaṃ tadoccārayitvā taṃ daṇḍaśālinam || 17 ||
[Analyze grammar]

netrayoḥ paṭṭabandhaṃ ca kṛtvottolya janaiḥ śanaiḥ |
śūlyagre tīkṣṇadhāre'vasthāpyate pṛṣṭhage tale || 18 ||
[Analyze grammar]

madhyabhāge pṛṣṭhavaṃśe samatole śanaiḥ śanaiḥ |
uttānaṃ doṣiṇaṃ śūlaṃ yathā viśati pṛṣṭhake || 19 ||
[Analyze grammar]

tadā jallādako bhakto gṛṇāti kṛṣṇa kṛṣṇa vai |
kṛṣṇanārāyaṇakṛṣṇa saṃśrāvayati doṣiṇam || 20 ||
[Analyze grammar]

pāpanāśastathā mokṣo yadodayaḥ prajāyate |
yadvā punaḥ śubhaṃ janma yathā syāddoṣiṇastathā || 21 ||
[Analyze grammar]

salilaṃ tulasīmiśraṃ tasmai dadāti doṣiṇe |
oṣṭhayoścāntime prāṇayānakāle hariṃ gṛṇan || 22 ||
[Analyze grammar]

vādyāni bahudhā tatra vādayanti nṛpānugāḥ |
duḥkhaśabdākrośanādi yathā śrūyeta naiva ha || 23 ||
[Analyze grammar]

atha prāṇe gate śūlācchavaṃ cottārya bhūtale |
vahnigarte kṣipatyeva yadvā sambandhine tadā || 24 ||
[Analyze grammar]

kuṭumbine dadātyeva rājājñayā yathātatham |
evaṃ sa tārakādarśo doṣiṇaṃ preṣayatyapi || 25 ||
[Analyze grammar]

yamalokaṃ ca vā kṛṣṇanāma saṃśrāvya vai divam |
antarāmā harikṛṣṇo jānāmyahaṃ rame hi tat || 26 ||
[Analyze grammar]

bhakto me tārakādarśo vartate nāmakīrtane |
evaṃ kṛtvā daṇḍakarma tataḥ snātvā ca mālikām || 27 ||
[Analyze grammar]

kare dhṛtvā kṛṣṇakṛṣṇa sahasraṃ sa japatyapi |
prāyaścittaṃ tathā saptopavāsān sa karotyapi || 28 ||
[Analyze grammar]

kṣamāṃ prayācate kṛṣṇācchūlīpāpaṃ kṣamasva me |
atha tīrthe śubhe rāvīnadyā jambupradeśake || 29 ||
[Analyze grammar]

snātvā dānaṃ dadātyeva vetanāttaddinodbhavam |
sādhūn prasevate nityaṃ karoti smaraṇaṃ hareḥ || 30 ||
[Analyze grammar]

nityaṃ dhyānaṃ hareścāpi pūjanaṃ bhajanaṃ tathā |
naivedyārpaṇamevā'pi tāmbūlasalilārpaṇam || 31 ||
[Analyze grammar]

dhūpaṃ dīpaṃ namaskāraṃ nīrājanaṃ stavaṃ tathā |
kṣamāyācanamevā'pi kṛtvā visarjanaṃ namaḥ || 32 ||
[Analyze grammar]

karotyeva tato bhuktvā prasādaṃ tu niveditam |
svabhṛtyatāniyuktau vai namraḥ samupatiṣṭhati || 33 ||
[Analyze grammar]

mālāmāvartayan haste nārāyaṇaṃ raṭaṃśca mām |
bhaktān vīkṣya namaskāraṃ karoti cāntarātmane || 34 ||
[Analyze grammar]

sarvaṃ brahmādhivāsaṃ ca matvā magno hi vartate |
evaṃvidho mama bhakto jallādastārakādṛśiḥ || 35 ||
[Analyze grammar]

bhaktau me dṛḍhatāṃ prāptaḥ sāyaṃ tu svagṛhāṃgaṇe |
narānnārīḥ samāhūya kīrtanaṃ tu niśāmukhe || 36 ||
[Analyze grammar]

kṛṣṇanārāyaṇaviṣṇo jiṣṇo rādhāramāpate |
govindamādhavavāsudevakṛṣṇa śriyaḥ pate || 37 ||
[Analyze grammar]

evaṃ raṭati ghaṭikādvayaṃ saṃbhūya mānavaiḥ |
kīrtanānte mama pūjāṃ karotyārārtrikaṃ tathā || 38 ||
[Analyze grammar]

prasādaṃ sarvabhaktebhyo dadāti manniveditam |
rātrau nidrāṃ karotyeva kaṇṭhe dhṛtvā tu mālikām || 39 ||
[Analyze grammar]

raṭan mannāma vai bālakṛṣṇakṛṣṇanarāyaṇa |
evaṃ bhaktyā prasanno'haṃ sañjātastasya vai puraḥ || 40 ||
[Analyze grammar]

adṛśyo vai bhavāmyeva śṛṇomi kīrtanādikam |
paśyāmi pūjanaṃ cāpi gṛhṇāmi snehataḥ sadā || 41 ||
[Analyze grammar]

athaikadā tu bhaktaṃ me tārayituṃ vyacintayam |
asya deyaṃ mayā nityaṃ bhojanaṃ jalamambaram || 42 ||
[Analyze grammar]

ayaṃ mokṣayitavyaśca śūlīkarmavidhānataḥ |
bhakto me rāgarahitaḥ śūlīkarmaṇi sarvathā || 43 ||
[Analyze grammar]

tathāpi prāṇayātrārthaṃ vetanārthī karoti tat |
hiṃsanaṃ pāpamevā'sti nimittaḥ śūlado'pi ca || 44 ||
[Analyze grammar]

tatrodvijate bhakto me prāyaścittaṃ karoti ca |
tasmānmocayitavyo'yaṃ śūlīkarmā'dhikārataḥ || 45 ||
[Analyze grammar]

vicāryetthaṃ tadā lakṣmi kārāgārā'dhipo'bhavam |
kārāgārādhiparūpaṃ dhṛtvā'gacchaṃ nṛpaṃ prati || 46 ||
[Analyze grammar]

nyavedayaṃ ca rājñe'haṃ tārakādarśaceṣṭitam |
śṛṇu rājan kathayāmi tato yad rocate kuru || 47 ||
[Analyze grammar]

tārakādarśakaścāyaṃ niyukto vetanena vai |
śūlī daṇḍapradānārthaṃ duṣṭānāṃ bhavatā hyapi || 48 ||
[Analyze grammar]

bhakto'yaṃ dayayā yuktaḥ prāyaścittaṃ karoti saḥ |
pāpaṃ tu manyate śūlyāropaṇaṃ daṇḍyadehinaḥ || 49 ||
[Analyze grammar]

kṛṣṇakṛṣṇeti japati saptāhaṃ na bhunakti ca |
mṛduhṛt sadayacittaḥ kvacid dayāvaśaṃvadaḥ || 50 ||
[Analyze grammar]

kvacidājñollaghanaṃ vai kariṣyatīti bhāti me |
nāyaṃ yogyastatra kārye mṛdusvabhāvavān yataḥ || 51 ||
[Analyze grammar]

krūrastatra sadā yogyo niyoktavyo'paro janaḥ |
yatra kārye suviśvāso yasya tasmād bhayaṃ na vai || 52 ||
[Analyze grammar]

asmāttu me bhayaṃ bhāti tatastaṃ tvapasāraya |
araṇyarakṣaṇaṃ tasmai dehi yatra na hiṃsanam || 53 ||
[Analyze grammar]

yasmādbhayaṃ na bhaṃgasya svājñāyāśca nayasya ca |
evamuktvā tathaivājñāpatraṃ tatraiva tattathā || 54 ||
[Analyze grammar]

lekhayitvā'raṇyadakṣākaraṃ kṛtvā tiro'bhavam |
patraṃ rājājñayā dūtadvārā prāptaṃ sukhāspadam || 55 ||
[Analyze grammar]

tārakādarśanenāpi prasādaḥ sa mato hareḥ |
pāpasthalādapasāraḥ kṛṣṇecchayā'sti vai mama || 56 ||
[Analyze grammar]

yogyaṃ karoti bhagavān bhaktarakṣākaro hariḥ |
matvaivaṃ bhagavadvāñcchā tyaktvā śūlīsthalaṃ drutam || 57 ||
[Analyze grammar]

āraṇyā'dhikṛtiṃ tūrṇaṃ jagrāhā'dhikavetanaiḥ |
mahāsukhaḥ sa sampanno vasatyaraṇyamaṇḍale || 58 ||
[Analyze grammar]

kuṭumbasahito nityaṃ rāvīnadītaṭe śubhe |
vanyaiḥ phalaiśca kandaiśca patraiḥ śimbījabījakaiḥ || 59 ||
[Analyze grammar]

kaṇaiḥ śubhauṣadhairannai rasaiśca madhubhistathā |
nirvahatyeva nūtnaiḥ sa prāṇayātrāṃ sukhodayām || 60 ||
[Analyze grammar]

viditvā me mahimānaṃ bhajate'dhikameva mām |
uṣṭramāruhya rātrau sa divā cāpi bhaṭaiḥ saha || 61 ||
[Analyze grammar]

nirīkṣate mahāraṇyaṃ rājeva vartate sadā |
āraṇyakā janā dugdhadadhimāyasamiṣṭakaiḥ || 62 ||
[Analyze grammar]

sammānaṃ saṃprakurvanti miṣṭānnaśarkarādibhiḥ |
nūtnasasyodbhavaṃ bhakṣyaṃ cārpayanti vanecarāḥ || 63 ||
[Analyze grammar]

kṣetravāṭīśvarāścāpi sīmarakṣādhikāriṇe |
yathā kaścinnarakādvā kārāgārād vimucya vai || 64 ||
[Analyze grammar]

rājyābhiṣekamādhatte tadvat sukhamavāptavān |
evaṃ vai tārakādarśo'bhavat sukhī kṛpāvaśāt || 65 ||
[Analyze grammar]

bhaktau vṛddhimavāpaiva dhyāne ca bhajane'rhaṇe |
nityaṃ mālāvarttanaṃ tu sahasraṃ prakarotyayam || 66 ||
[Analyze grammar]

parātmanā sukhaṃ dattaṃ kathaṃ bhaje na mādhavam |
matvaivaṃ kṣemakuśale nārāyaṇaṃ viśeṣataḥ || 67 ||
[Analyze grammar]

bhajate mama bhakto māṃ bahudhā bhaktikarmabhiḥ |
nijāśrame kṛtā mūrtirmṛṇmayī tena śobhanā || 68 ||
[Analyze grammar]

kṛṣṇāścamarīkśāśca keśāstatra suyojitāḥ |
netre dvābhyāṃ kapardībhyāṃ yojite kṛṣṇabinduke || 69 ||
[Analyze grammar]

puṣpāvataṃsau gucchau ca karṇayornihitau tadā |
padmabījakṛtā mālā guṃjāmālā tathā'rpite || 70 ||
[Analyze grammar]

sphaṭikā bhujabandhe ca prakoṣṭhe yojitāḥ śubhāḥ |
ūrmikāśca kṛtā darbhapatraiśca muñjaśṛkhalāḥ || 71 ||
[Analyze grammar]

phalāhārā dhāritāśca vastrāṇi valkalānyapi |
kambalo mṛgacarmā'pi puṣpaśṛṃgārakāṇi ca || 72 ||
[Analyze grammar]

yathākālodbhavānyeva samarpitāni śārṅgiṇe |
caturbhujaṃ svarūpaṃ tacchaṃkhacakragadābjadhṛk || 73 ||
[Analyze grammar]

tathā pārśve śubhā lakṣmīryuvatī suvibhūṣitā |
sarvābharaṇayuktā ca kṛtā vanyasuvastubhiḥ || 74 ||
[Analyze grammar]

kuṃkumā'laktakādyaiśca yathāsthānaṃ suśobhitā |
pātrāṇi vanyapatrāṇi kuṭī vaṃśādisaṃbhavā || 75 ||
[Analyze grammar]

upacārāṇi vanyāni kṛtāni bhaktiyoginā |
gāvastena sudogdhryaśca rakṣitā bhagavatkṛte || 76 ||
[Analyze grammar]

araṇye tṛṇaghāsādibāhulyena supoṣitāḥ |
nityamevaṃ prage snātvā pūjayitvā ramāṃ prabhum || 77 ||
[Analyze grammar]

puṣpahārādibhiḥ samyak śṛṃgārya candanādibhiḥ |
madhubhirmiṣṭagundraiśca vṛkṣasāraiḥ phalādibhiḥ || 78 ||
[Analyze grammar]

miṣṭarasairmiṣṭakandairnaivedyaṃ ca jalaṃ tathā |
tāmbūlakaṃ ca dīpaṃ ca dhūpaṃ pradakṣiṇaṃ stutim || 79 ||
[Analyze grammar]

aparādhakṣamāṃ namo daṇḍavat kusumāñjalim |
parihāraṃ vidadhāti nityamevaṃ karoti saḥ || 80 ||
[Analyze grammar]

madhyāhne bhojanaṃ sāyaṃ pūjānīrājanā'danam |
samarpya dhūpadīpādi karoti kīrtanaṃ sadā || 81 ||
[Analyze grammar]

tasya bhāryā kṛtaśalyā prātarutthāya nityadā |
snātvā puṣpāṇi cānīya nirmāya mālikādikam || 82 ||
[Analyze grammar]

arpayatyeva kṛṣṇāya namatyapi śataṃ muhuḥ |
tataḥ kṣamārthanāṃ kṛtvā patiṃ natvā gṛhakriyām || 83 ||
[Analyze grammar]

karoti sataṃ caivaṃ madhyāhne bhojanārpaṇam |
sāyaṃ tathaiva naivedyārpaṇaṃ karoti miṣṭakam || 84 ||
[Analyze grammar]

śṛṃgārabhūṣāveṣādi cāvatārya śriyaṃ prabhum |
yogyaveṣaṃ dhārayitvā nidrāpayati vai niśi || 85 ||
[Analyze grammar]

prātarveṣaṃ suśṛṃgāraṃ dhārayatyuttamaṃ navam |
yatpakvaṃ pācitaṃ sarvaṃ nivedayati śārṅgiṇe || 86 ||
[Analyze grammar]

prasādānnajalaṃ śākaṃ tulasīdalamiśritam |
bhuṃkte kuṭumbakaṃ nitya putraputryādisaṃhitam || 87 ||
[Analyze grammar]

evaṃ vai vartamānasya tārādarśasya cālayam |
abhyāgatasvarūpo'haṃ jaṭī bhūtvā vanī yayau || 88 ||
[Analyze grammar]

sāyaṃkāle kuṭumbena snehena svāgataṃ mama |
kṛtaṃ sādhuṃ viditvaiva japantama śrīnarāyaṇam || 89 ||
[Analyze grammar]

bhojito'haṃ pūjitaśca pāyito'ṅgeṣu marditaḥ |
svāpitaḥ śayane prātarutthāpito namaskṛtaḥ || 90 ||
[Analyze grammar]

saṃsnāpitaḥ pūjitaśca bhojito dakṣiṇā'rpitaḥ |
prasannatāṃ prati samyagarthito mokṣaṇaṃ prati || 91 ||
[Analyze grammar]

tathā'stvevamuccaritaḥ prasthāpito'tibhāvukaiḥ |
tadā'haṃ divyarūpeṇa saṃvartitaścaturbhujaḥ || 92 ||
[Analyze grammar]

śrīyuto divyatejobhirvyāptaḥ prasannatāyutaḥ |
bhaktabhaktivaśo datvā''śīrvādaṃ mokṣaṇaṃ prati || 93 ||
[Analyze grammar]

prasādaṃ puṣpahārāṃśca datvā daśakuṭumbine |
tirobhavaṃ drutaṃ tatra pratimāyāṃ hi paśyatām || 94 ||
[Analyze grammar]

atyāścaryaṃ ca te prāptā divyadṛṣṭiṃ prapedire |
tata ārabhya mūrtau māṃ lakṣmīyuktaṃ sudarśanam || 95 ||
[Analyze grammar]

nityaṃ divyaṃ prapaśyanti sākṣādvai pitarau yathā |
kṛtakṛtyāśca te jātā divyā me'nugrahāt khalu || 96 ||
[Analyze grammar]

atha kāle prasaṃprāpte vimānena sutejasā |
anayaṃ tānakṣaraṃ me dhāma lakṣmi parātparam || 97 ||
[Analyze grammar]

evaṃ bhaktasya mokṣo vai mayā kṛto dayālunā |
mumukṣūṇāṃ hṛdaye'smi viśeṣato'vanārthakaḥ || 98 ||
[Analyze grammar]

pāpāḥ pāpasamācārāḥ pāpisaṃgāśca mānavāḥ |
pāpanāśecchayā māṃ vā''śrayeyuḥ sādhusattamān || 99 ||
[Analyze grammar]

vidhūya teṣāṃ pāpāni datvā puṇyāni sarvathā |
pāvanān dehinaḥ kṛtvā datvā divyatanūstataḥ || 100 ||
[Analyze grammar]

nayāmi vā divaṃ satyaṃ śrīpuraṃ cāmṛtaṃ ca vā |
avyākṛtaṃ vā vaikuṇṭhaṃ golokaṃ vā'kṣaraṃ padam || 101 ||
[Analyze grammar]

paraṃ padaṃ prāpayāmi rājādhirājaśobhanam |
dadāmi sevanaṃ tatra pādayormama sarvadā || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya sparśanād vartanādapi |
bhuktirmuktirdivyagatirjāyate mokṣaṇaṃ rame || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śūlīpradasya tārakādarśasya tatpatnyāḥ kṛtaśalyāyāśca bhaktyā'bhyudayau mokṣaṇaṃ cetyādinirūpaṇānāmaikatriṃśadadhikadviśatatamo'dhyāyaḥ || 231 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 231

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: