Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 230 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ matsyapattanavāsinaḥ |
matsyādasya dhīvarasya tathāpi bhaktikāriṇaḥ || 1 ||
[Analyze grammar]

kathāmuddhārakartrī vai sādhusamāgamodbhavām |
pāpināṃ pāvanīṃ māyāmohanāśakarīṃ tathā || 2 ||
[Analyze grammar]

dhīraparvā'bhidhaścāsīd dhīvaro matsyapattane |
śatanaukādhipaḥ kṛṣṇānadyabdhisaṃgame sadā || 3 ||
[Analyze grammar]

yasya nāvo bhṛtyayuktā matsyān gṛhṇanti jālikāḥ |
brāhmamuhūrtādārabhyā''sūryodayaṃ tu nityaśaḥ || 4 ||
[Analyze grammar]

nityaṃ vai lakṣamatsyānāṃ jālagrahaḥ prajāyate |
sūkṣmasthūlasudīrghāṇāṃ bhinnaguṇādivarṣmaṇām || 5 ||
[Analyze grammar]

teṣāṃ hiṃsātmakaṃ pāpaṃ jāyate dhīraparvaṇaḥ |
lakṣavarṣāyuṣyako'pi dhīraparvā'tihiṃsayā || 6 ||
[Analyze grammar]

āyuṣā hīyate nityaṃ śatāhapramitena vai |
varṣadvayāntare tasya sahasrāṇi tu saptatiḥ || 7 ||
[Analyze grammar]

varṣāṇi cāyuṣaḥ pāpaiśchinnāni matsyaśāpataḥ |
triṃśadvarṣottaraṃ tena matsyavyāpāra ādṛtaḥ || 8 ||
[Analyze grammar]

militvā lakṣavarṣāṇi dvātriṃśe vigatāni ha |
dvātriṃśe cāntime māse varṣāyāṃ meghavarṣaṇam || 9 ||
[Analyze grammar]

saptāhaṃ satataṃ jātaṃ kṛṣṇādeśeṣu sarvaśaḥ |
tuṃgabhadrāpradeśeṣu tathaiva meghavarṣaṇam || 10 ||
[Analyze grammar]

abhavat satataṃ lakṣmi mūśaladhārasadṛśam |
jalāni pūravegāni mamurna saritostadā || 11 ||
[Analyze grammar]

sarinmārgaṃ vihāyaiva bhūmārgān viṣayān vyadhuḥ |
bahavo mānavāstatrā'raṇyasthāḥ sādhavo'pi ca || 12 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi jalapūraiḥ pravāhitā |
mṛtāstu bahavasteṣu pūreṣu dūrakarṣitāḥ || 13 ||
[Analyze grammar]

nirādhārā mṛtāḥ sarve sā'dhārāḥ kāṣṭhalambanāḥ |
vṛkṣādyālambanāścānye jīvantaḥ pūramadhyagāḥ || 14 ||
[Analyze grammar]

āyayurmatsyapaṭṭasya kṛṣṇasāgarasaṃgame |
dehino jīvato vīkṣya mahājale'pi vai tadā || 15 ||
[Analyze grammar]

dhīraparvā nijabhṛtyān yantrinaukābhirakṣiṇaḥ |
sarvānājñāpayāmāsa śatanaukādhināyakān || 16 ||
[Analyze grammar]

mā matsyagrāhaṃ kurvantu yāvannadyā upadravaḥ |
jīvanmānavagrahaṇaṃ kurvantu pūramadhyataḥ || 17 ||
[Analyze grammar]

sarvathā prāṇadānaṃ vai prāṇamātraṃ tu jīvinām |
pravāhavāhitānāṃ vai kartavyaṃ pralaye'tra tu || 18 ||
[Analyze grammar]

bhojanaṃ cāpi śuṣkānnaṃ bharjitaṃ caṇakādikam |
dātavyaṃ kambalavastrādyaṃ śītaharaṇārthakam || 19 ||
[Analyze grammar]

evaṃ vai rakṣaṇaṃ tatra vihitaṃ dhīraparvaṇā |
dhanā'nnāmbaranaukādipradānairbhṛtyamānavaiḥ || 20 ||
[Analyze grammar]

narā nāryo bālakāśca vṛddhā vā kāṣṭhasaṃgatāḥ |
vaṃśastambamahāvṛkṣalagnāḥ śākhāvilambanāḥ || 21 ||
[Analyze grammar]

ghāsapeṭādisaṃsaktāścānye śavādikāśrayāḥ |
taradvastusamādhārāḥ sahasraśo hi mānavāḥ || 22 ||
[Analyze grammar]

yatayaḥ sādhavaḥ sādhvyo viraktā vaiṣṇavā api |
bhaktā nārāyaṇaparā jīvanto rakṣitāstadā || 23 ||
[Analyze grammar]

teṣāmāśīrvādalabdhamahāpuṇyātisāgaraḥ |
jīvadānamahāpuṇyodayaścāpi vyajāyata || 24 ||
[Analyze grammar]

puṇyaṃ pāpaṃ vinā bhogaṃ kṣapayituṃ na śakyate |
āyuḥkṣayānnasaptāhe yogo'yaṃ samajāyata || 25 ||
[Analyze grammar]

pāpairāyuḥ kṣīyate vai puṇyairāyurvivardhate |
pūrvasya pūrvabhogo vai paścimasya sa paścimaḥ || 26 ||
[Analyze grammar]

hiṃsāghātādikarmotthaṃ phalaṃ tu maraṇaṃ muhuḥ |
ghātenaiva bhaveddhātakinastasya yamālaye || 27 ||
[Analyze grammar]

tīvrasaṃvegitaṃ karma matsyamārodbhavaṃ bali |
pūrvaṃ bhogāya vai prāptaṃ kālapāśā'bhiyojitam || 28 ||
[Analyze grammar]

yāmyadūtaiśca saṃyuktaṃ koṭimatsyādighātajam |
saptāhānte dine varṣāvege tu nyūnatāṃ gate || 29 ||
[Analyze grammar]

naukāyāṃ yantrayuktāyāṃ niṣadya bhṛtyasevitaḥ |
patnīputrādisahito draṣṭuṃ velāṃ jale yayau || 30 ||
[Analyze grammar]

kṛṣṇāsāgarasaṃyogemahāpravāhavegite |
mahājale yayau yāvat krośadūraṃ tu sāgare || 31 ||
[Analyze grammar]

tāvannaukātale vṛkṣaśākhocchālanamadbhutam |
acintitaṃ samāyātaṃ vāribhramo mahocchrayaḥ || 30 ||
[Analyze grammar]

acintitaḥ samutpanno mahāvicyudayo'pi ca |
mitho mahājalabhittidvayatāḍanasaṃbhave || 33 ||
[Analyze grammar]

mahānaukā'grato bhāge khe tūtplutya suvegataḥ |
adhogatā'grato yāvattāvat pṛṣṭhe mahājalaiḥ || 34 ||
[Analyze grammar]

utkṣiptā khe vegataśca tāḍavat sā tato'bhavat |
naukāgraṃ jalabhittibhyāṃ nītaṃ cā'dho jalāntare || 35 ||
[Analyze grammar]

tāvatpārśvamahāvegijalairvyāvartitā hyavāṅ |
nimagnā kṣaṇamātreṇa tatra samudravāriṣu || 36 ||
[Analyze grammar]

talaṃ gatā bhuvaḥ sā tu nirāśrayā'sahāyinī |
dhīraparvādayaḥ sarve mṛtā vāriṣu mūrchitāḥ || 37 ||
[Analyze grammar]

yāmyadūtairyamalokaṃ nītāste pāpino drutam |
śavāstu bhakṣitā matsyairdhanāni bhṛtyamānavaiḥ || 38 ||
[Analyze grammar]

naukāstu nāvikairnītāḥ prāṇāstu yamapārṣadaiḥ |
puṇyapāpāni nītāni mṛtaistaistu kuṭumbibhiḥ || 29 ||
[Analyze grammar]

pātheyāni yathā tāni cātmabhiḥ saha saṃyayuḥ |
yathākālaṃ ca te dūtairnītā yamālayaṃ prati || 40 ||
[Analyze grammar]

citraguptena pāpāni śrāvitāni yamāntike |
dharmarājā tu tān sarvānadaṇḍayad yathākṛtam || 41 ||
[Analyze grammar]

kālasūtre nyakṣipacca bahukālaṃ tataḥ punaḥ |
galapāśākhyanarake nyakṣipanmatsyaghātinaḥ || 42 ||
[Analyze grammar]

tataḥ kṣārakardame ca nyakṣipaccirameva tān |
tato viśasane kuṇḍe nyakṣipattān saśastrake || 43 ||
[Analyze grammar]

tataścāsipatravane nyakṣipattāṃściraṃ tataḥ |
nyakṣipattān vahnikuṇḍe mahājvālāsamākule || 44 ||
[Analyze grammar]

tatastānnyakṣipajjantubahule kuṇḍake'tra ca |
vṛścikāḥ kṛkalāsādyā daṃśanti viṣapāyinaḥ || 45 ||
[Analyze grammar]

tato lālāmukhe tāṃśca nyakṣipad yamarājakaḥ |
tato matsyādikuṇḍe ca kṣārasāgaranāmake || 46 ||
[Analyze grammar]

nyakṣipattān jālanaukāyāmyabhaṭaiḥ prapīḍite |
matsyāste tvabhavaṃstatra mahāmatsyādibhojanāḥ || 47 ||
[Analyze grammar]

matsyairutkartitāścāpi bhakṣitāste punaḥ punaḥ |
ujjīvinaḥ punaścāpi bhūtvā kaṣṭāni yānti te || 588 ||
[Analyze grammar]

tato niṣkāsitāḥ sarve dīrghakālena kuṇḍataḥ |
sarvapāpātidaṇḍasya prānte dharmājñayā ca te || 49 ||
[Analyze grammar]

pretā abhavan śuṣke vai mahāraṇye tu duḥkhinaḥ |
sahasravatsarānte te bhuktvā tāḥ pretayātanāḥ || 50 ||
[Analyze grammar]

kṣārasamudrake jātā matsyāḥ kṛṣṇā'bdhisaṃgame |
dhīvarairjālayantraiśca dhṛtāste bhakṣitāstataḥ || 51 ||
[Analyze grammar]

evaṃ kṛtānāṃ pāpānāṃ bhogāntaṃ prāpnuvaṃśca te |
tataḥ puṇyastaraḥ prāpto manuṣyaprāṇadānajaḥ || 52 ||
[Analyze grammar]

sarve te matsyanagare vaiṣṇavānāṃ gṛhe'bhavan |
viprāṇāṃ kṣatriyāṇāṃ ca naupatīnāṃ subālakāḥ || 53 ||
[Analyze grammar]

naukābhirye tu vastūnāṃ vyāpāraṃ bahudeśinām |
kurvanti dhanadaṃ śreṣṭhamudyamaṃ na tu hiṃsanam || 54 ||
[Analyze grammar]

evaṃvidhānāṃ putrāste'bhavan bhaktiyutāḥ śubhāḥ |
dhanadhānyarddhimadgehe yatra tatra sukhānvitāḥ || 55 ||
[Analyze grammar]

viprabhaktāḥ sādhubhaktāḥ ahiṃsādharmatatparāḥ |
devapūjāparāścāpi dānino vighasāśinaḥ || 56 ||
[Analyze grammar]

gavāṃ sevāparāścāpi sādhusādhvīprapūjakāḥ |
devālayādisevāyāṃ śraddhālavo nayānvitāḥ || 57 ||
[Analyze grammar]

kāritaṃ mandiraṃ taiśca nārāyaṇasya tatra vai |
lakṣmyā sākaṃ haristatra vidhinā sthāpito dvijaiḥ || 58 ||
[Analyze grammar]

atha bhakto dvijo vipro nāmnā nirvāṇanāvikaḥ |
gārhasthyaṃ samparityajya tyāgāśramaṃ viveśa ha || 59 ||
[Analyze grammar]

sādhurbhūtvā'vasattatra mandire pūjakaḥ sadā |
nirvāṇāyananāmā'sau vaiṣṇavaḥ paramo yatiḥ || 60 ||
[Analyze grammar]

devasevāṃ bhaktasevāṃ satāṃ sevāṃ karoti ca |
vaiṣṇavānutsavān divyān karoti kārayatyapi || 61 ||
[Analyze grammar]

kathāṃ karoti sāyaṃ ca mānavāśca narāḥ striyaḥ |
śravaṇārthāḥ samāyānti nagaraṃ vaiṣṇavaṃ hyabhūt || 62 ||
[Analyze grammar]

ekadā'haṃ tasya bhaktyā samākṛṣṭo dayāvaśaḥ |
sādhūrbhūtvā vaiṣṇavāgryaḥ kathāṃ śrotuṃ yayau tadā || 63 ||
[Analyze grammar]

abhyāgataṃ ca māṃ vīkṣyopāveśya māṃ śubhāsane |
svāgatādi cakārāpi mama sādhuḥ sa śobhanaḥ || 64 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathottaraṃ tvaham |
upādideśa tatraiva sabhyebhyo dayayā hariḥ || 65 ||
[Analyze grammar]

kathāyāḥ śravaṇe kṛṣṇanārāyaṇaḥ prasīdati |
śrūyate yatkathā so'tra kṛṣṇaḥ sākṣāt prajāyate || 66 ||
[Analyze grammar]

kathāphalaṃ harau sneho māhātmyavedanena vai |
ātmaniṣṭhā ca bhagavanniṣṭhā mokṣaśca dhāmani || 67 ||
[Analyze grammar]

māyāmohavināśaśca hareḥ sevā'rjanaṃ sadā |
divyatā sarvadā śāśvatānandasaṃbhṛtā tathā || 68 ||
[Analyze grammar]

kathāphalaṃ tu tatproktaṃ śravyaivaṃ cādarāt kathā |
premibhaktasya ghaṭikā kṛṣṇaṃ vinā na gacchati || 69 ||
[Analyze grammar]

kṛṣṇekṣaṇaṃ vinā sthātuṃ śaknuyānna kathaṃcana |
jñānavān bhaktimāṃścāpi vairāgyavān sa vartate || 70 ||
[Analyze grammar]

dṛḍhā sthitirharau tasya jāyate cānapāyinī |
nāryā api śriyaḥ kānte prītiḥ syādanapāyinī || 71 ||
[Analyze grammar]

aikāntikī pūrṇabhaktā sadā mugdhā harau bhavet |
svakāryasādhane raktā kṛṣṇādeva tadarthikā || 72 ||
[Analyze grammar]

mano nānyatra yātyeva vasatyeva harau sadā |
svakāryaṃ kṛṣṇakāryaṃ ca bhaktyā sādhayati dhruvam || 73 ||
[Analyze grammar]

kṛṣṇakāntā kṛṣṇabhaktā sadā raktā harau bhavet |
svārthaṃ vihāya kṛṣṇasya kāryaṃ sarvaṃ prasādhayet || 74 ||
[Analyze grammar]

sarvasvārpaṇabhāvā syāt sadā'rpitā harau bhavet |
evaṃ nāryo bhavantyeva mugdhā raktāḥ samarpitāḥ || 75 ||
[Analyze grammar]

tredhā tāsāṃ patiḥ kṛṣṇaḥ samuddhartā mahārṇavāt |
tāsāṃ tu śreyase kṛṣṇo mānavo jāyate patiḥ || 76 ||
[Analyze grammar]

anugrahāya rājā vai ramaṇo mokṣado hariḥ |
sādhūnāṃ tu śreyase sa tāpaso jāyate ṛṣiḥ || 77 ||
[Analyze grammar]

rājarūpaṃ sādhurūpaṃ patirūpaṃ prabhuṃ tu yāḥ |
āśrayanti tu tā divyā bhavanti muktakoṭikāḥ || 7 ||
[Analyze grammar]

divyadṛṣṭyā harikṛṣṇaṃ vidanti parameśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ māpativallabham || 79 ||
[Analyze grammar]

yathā miṣṭasamudrasya jalaṃ pibanti dehinaḥ |
yathādehaṃ yathāśakti tṛpyanti ca yathābalam || 80 ||
[Analyze grammar]

pipīlikādikamahāmatsyāntāḥ sarvadehinaḥ |
tathāpi te samudrasya pāraṃ na yānti vai kvacit || 81 ||
[Analyze grammar]

yathā'mbarasya maśakādayaśca garuḍādayaḥ |
yathāśakti sukhaṃ prāpyoḍḍayanaṃ racayanti hi || 82 ||
[Analyze grammar]

tathāpyantaṃ na yāntyeva vyomā'pāraṃ nigadyate |
tathā śrīkṛṣṇacandrasya pāraṃ yānti na ke'pyapi || 83 ||
[Analyze grammar]

yathā bhūmigato dehī candraṃ sthālaṃ prapaśyati |
sa evā'ntikatāṃ prāpto mahāntaṃ taṃ prapaśyati || 84 ||
[Analyze grammar]

candragato janaścandramapāraṃ samprapaśyati |
tathā bhaktaḥ samīpastho'pāraṃ kṛṣṇaṃ pravindati || 889 ||
[Analyze grammar]

upāsanābalaṃ svalpaṃ dīpavat kathyate hi tat |
tato'dhikaṃ balaṃ dāvavahnivajjāyate khalu || 86 ||
[Analyze grammar]

tato'dhikataraṃ tattu mahābhūtā'nalādivat |
tato'dhikatamaṃ tattu brahmadhāmasamaṃ matam || 87 ||
[Analyze grammar]

brahmatejobhirāpūrṇo bhakto vindati mādhavam |
apāraṃ cātidivyaṃ ca kṛṣṇaṃ kāntaṃ manoharam || 88 ||
[Analyze grammar]

brahmarūpo mahāmukto niṣevate parātparam |
anādiśrīkṛṣṇanārāyaṇasvāmiramāpatim || 89 ||
[Analyze grammar]

bhaktyabhyāsavaśā nārī prāpnoti māṇikīpatim |
satāṃ patiṃ muktapatiṃ brahmapatiṃ mahāprabhum || 90 ||
[Analyze grammar]

yathā snehaprakāśāderādhikyaṃ jāyate tathā |
kṛṣṇasukhaṃ mahaddivyamāpnoti muktatāṃ gataḥ || 91 ||
[Analyze grammar]

kṛṣṇātmā kṛṣṇamūrtiśca kṛṣṇānandapariplutaḥ |
muktottamo jāyate vā naro nārī samarpitaḥ || 92 ||
[Analyze grammar]

bhaktyabhyāsapratāpena kṛṣṇaikyaṃ cāpi jāyate |
lakṣmīvad rādhikāvacca māṇikīvat suśāśvatam || 93 ||
[Analyze grammar]

nityaṃ kṛṣṇo bhajanīyaḥ kṛṣṇanārāyaṇaprabho |
hare śrībālakṛṣṇaśrīpate'kṣarapate vibho || 94 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
mantraṃ japantu nityaṃ vai nārāyaṇasya sevakāḥ || 95 ||
[Analyze grammar]

ātmanivedinaḥ santu kṛṣṇārthasarvaniścayāḥ |
ityuktvā'haṃ kathānte vai caturbāhustadā'bhavam || 96 ||
[Analyze grammar]

śaṃkhacakragadāpadmamaṇikirīṭakuṇḍalaiḥ |
tejobhiḥ śobhito lakṣmi sarvairjayetiśabditaḥ || 97 ||
[Analyze grammar]

pūjito hṛdayaiścāpi bhaktyā candanavāribhiḥ |
vandito nijamokṣārthaṃ tathā'stvityavadaṃ ca tān || 98 ||
[Analyze grammar]

manāṃsyākṛṣya sahasā tirobhāvaṃ cidambare |
atha prāpte samaye tān anayaṃ dhāma me'kṣaram || 99 ||
[Analyze grammar]

kāṃścit svargaṃ tathā'nyāṃśca satyaṃ vairājakaṃ padam |
aparān śrīpuraṃ cānyānamṛtaṃ tvanayaṃ tathā || 100 ||
[Analyze grammar]

vaikuṇṭhaṃ cāpi golokamavyākṛtaṃ paraṃ padam |
prāpayāmāsa bhaktāṃstānnāvikān jīvarakṣakān || 101 ||
[Analyze grammar]

sādhurakṣakarān sādhvīrakṣakān bālarakṣakān |
jīvadānapradātṝṃśca bhaktān dvitīyajanmajān || 102 ||
[Analyze grammar]

evaṃ lakṣmi mahāpāpān kadācid bhagavatkṛte |
sādhvīsādhukṛte gavāṃ kṛte'pi puṇyakārakān || 103 ||
[Analyze grammar]

kālāntare'pi puṇyānāmudaye sādhuyoginaḥ |
kṛtvā nayāmi dhāmordhvamakṣaraṃ paramaṃ padam || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
bhuktirmuktirbhavatyeva yatheṣṭā ca gatirbhavet || 105 ||
[Analyze grammar]

pāpipāpāni naśyanti śrīhareḥ smaraṇādapi |
bhaktānāṃ ca yaśogānaiḥ śuddhyantyaghāni sarvaśaḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne pūrvajanmani dhīvarāṇāṃ matsyamārāṇāṃ dhīraparvādīnāṃ yāmyayātanottaraṃ pūrvālpapuṇyena naupatijanmāni tatra bhajanaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā triṃśadadhikadviśatatamo'dhyāyaḥ || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 230

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: