Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 225 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ ratnaprabheti nāminaḥ |
kharapālasya bhaktasya kathāṃ mokṣapadāṃ śubhām || 1 ||
[Analyze grammar]

lūṇīnadītaṭe lūṇīnagaryāṃ kṣatriyottamaḥ |
ratnaprabhābhidhaścāsīt sahasrakharapālakaḥ || 2 ||
[Analyze grammar]

lambakarṇaiḥ karotyeva dhānyādīnāṃ praṇāyanam |
deśād deśāntaraṃ grāmād grāmāntaraṃ punaḥ punaḥ || 3 ||
[Analyze grammar]

śreṣṭhināṃ ca nṛpādīnāṃ vyāpārān gardabhaiḥ sa tu |
karotyānayanaṃ cāpi nayanaṃ śramamūlyataḥ || 4 ||
[Analyze grammar]

evaṃ dhānyāni bahūni pātrāṇi samidhastathā |
araṇyāt kṣetrakhalato nagarānnagarāntarāt || 5 ||
[Analyze grammar]

grāmāntaraṃ grāmamadhyaṃ prāpayatyeva gardabhaiḥ |
śramamūlyaṃ grahītvaiva gṛhayātrāṃ dadhāti vai || 6 ||
[Analyze grammar]

athaikadā sa godhūmān sahasradvayakoṣṭhalīḥ |
kharapṛṣṭheṣu nītvaiva ḷūṇīgrāmād viniryayau || 7 ||
[Analyze grammar]

catvāriṃśatkharapālairbhṛtyairyutaśca nirbhayaḥ |
yuddhapurīṃ rājadhānīṃ yayau sūryātape dine || 8 ||
[Analyze grammar]

mārge tu gacchatastasya śramo'bhavattadātape |
gardabhānāṃ śramo'pyevaṃ viditvā śrāntimālabhat || 9 ||
[Analyze grammar]

taruṣaṇḍe jalanālīpārśve ghaṭīdvayaṃ hi saḥ |
tatra vai vasati sādhumaṇḍaḷaṃ vanyanirbharam || 10 ||
[Analyze grammar]

ratnaprabhastathā cānye pāyayitvā jalaṃ kharān |
roṭakādyaśanaṃ kṛtvā sādhūnāmagrato yayuḥ || 11 ||
[Analyze grammar]

natvā jayaśrīrāmeti samuccārya puraḥ sthitāḥ |
sādhavaḥ svāgataṃ cakrurāśīrvādān dadustadā || 12 ||
[Analyze grammar]

gamanāgamane jñātvā jñātvā vyāpārajaṃ śramam |
hitārthe dyayā prāhurnārāyaṇāśrayaṃ śubham || 13 ||
[Analyze grammar]

sādhuvaryo narasiṃhasvāmīti sādhusevitaḥ |
upādideśa sarvebhyo ghaṭikāmātramacyutam || 14 ||
[Analyze grammar]

aho sarve kṛtaṃ loke na kṛtaṃ kṛṣṇasevanam |
tarhi sarve niṣphalaṃ vai garbhasyeva hi dehinaḥ || 15 ||
[Analyze grammar]

yathā candanabhārāḍhayaḥ kharo bhāraṃ pravetti vai |
sugandhaṃ naiva vettīti tadānandavivarjitaḥ || 16 ||
[Analyze grammar]

tathā śramaparo loke kṛṣṇabhaktivivarjitaḥ |
bhāravettā na tu cātmarasavettā nigadyate || 17 ||
[Analyze grammar]

dvayoḥ śramavahatvena kharamānavayornahi |
viśeṣo dṛśyate tatra mānavaḥ kharavaddhi saḥ || 18 ||
[Analyze grammar]

kuḷālasya vaśaṃ yānti rāsabhāḥ paśavo yathā |
svakarmaṇāṃ vaśaṃ yānti kulālāḥ paśavo'pare || 19 ||
[Analyze grammar]

bhaktihīnā dharmahīnāḥ puruṣārthavivarjitāḥ |
dānapuṇyavihīnāstu mānavā rāsabhā iva || 20 ||
[Analyze grammar]

tīrthasevāvihīnāśca snānapūjāvivarjitāḥ |
sādhusevādirahitā mānavā rāsabhā iva || 21 ||
[Analyze grammar]

ātmakalyāṇahīnāśca saṃsaktā rāsanādiṣu |
śiśnodaratṛpā loke mānavā rāsabhā iva || 22 ||
[Analyze grammar]

kuṭumbabhāravoḍhāraḥ śreyomārgavihīnakāḥ |
viṣayaghāsagrāsāśca mānavā rāsabhā iva || 23 ||
[Analyze grammar]

maryādāśūnyavartmānaḥ pitṛsevāvivarjitāḥ |
sarvātmabuddhihīnāśca mānavā rāsabhā iva || 24 ||
[Analyze grammar]

āhāramātrayatnāśca tapovratavivarjitāḥ |
bhasmāvaguṇṭhā nirvastrā mānavā rāsabhā iva || 25 ||
[Analyze grammar]

upāsanāleśaśūnyāḥ pañcadeveṣu nāstikāḥ |
gurau pūjyatvarahitā mānavā rāsabhā iva || 26 ||
[Analyze grammar]

gṛhiṇo'pi śrāddhahīnā yajñanaivedyavarjitāḥ |
vyavāyaparamā lubdhā mānavā rāsabhā iva || 27 ||
[Analyze grammar]

catuṣpadā bālapucchā bhogasthānābhivṛttayaḥ |
devasmaraṇahīnāśca gṛhiṇo rāsabhā iva || 28 ||
[Analyze grammar]

aślīlaśravaṇe lambakarṇāḥ kleśe virāviṇaḥ |
dhāvamānā viṣayārthe gṛhiṇo rāsabhā iva || 29 ||
[Analyze grammar]

aśāntā viṣayairvātaiścaranto māyikaccarān |
kṣapayanti vṛthā''yuṣyaṃ gṛhiṇo rāsabhā iva || 30 ||
[Analyze grammar]

sādhutīrthe snānavanto hyapi śāstrajaḷapḷutāḥ |
amāhātmyavidaścājñā luṭhanti pāpa bhasmasu || 31 ||
[Analyze grammar]

satsu saptasu putreṣu gardabhī bhāravāhinī |
satsu satsu tārakeṣu gṛhiṇyo bhāravāhikāḥ || 32 ||
[Analyze grammar]

satsu saptasu putreṣūṣṭrasya bhāro na hīyate |
satsu gṛhiṣu putreṣu piturbhāro na hīyate || 33 ||
[Analyze grammar]

uṣṭrasya jaraṭhasyāpi śatakrośapradhāvanam |
vṛddhasya mānavasyāpi śatā''krośapradhāvanam || 34 ||
[Analyze grammar]

carati rāsabho grāme carati mānavo gṛhe |
carati na harau kvāpi ko bhedo gardabhe nare || 35 ||
[Analyze grammar]

lambagalaḥ sadoṣṭro'sti khādye lambagalo naraḥ |
sāmyāhāre nare coṣṭre ko bhedo bhaktivarjite || 36 ||
[Analyze grammar]

tāḍanaṃ lakuṭairnityamekasyā'nyasya vācikaiḥ |
acintakau duḥkhahāneḥ ko bhedo mānave khare || 37 ||
[Analyze grammar]

khare khaścendriyārthaśca tāni ra tīti vai kharaḥ |
nare no nārāyaṇārthastaṃ rātīti naraḥ smṛtaḥ || 38 ||
[Analyze grammar]

nārāyaṇaṃ narastyaktvā narakaṃ cet samṛcchati |
khare nare ca ko bhedo nakhaśaphādidehajaḥ || 39 ||
[Analyze grammar]

gatiścānargalā yasya kharasya ca narasya ca |
amaryādā karmaṇāṃ ca ko bhedo vai khare nare || 40 ||
[Analyze grammar]

snāti cenna naraḥ kharo naiva snāti kadācana |
gṛṇāti na harernāma naraḥ kharaḥ sa eva saḥ || 43 ||
[Analyze grammar]

tasmāt prātaḥ samutthāya snātvā raṭennarāyaṇam |
pūjayetparamātmānaṃ bhojayecchrīpatiṃ prabhum || 42 ||
[Analyze grammar]

tato bhuñjīta puṇyaṃ tatprasādaṃ ca jalaṃ pibet |
seveta sādhupuruṣān bhajeta śrīhariṃ sadā || 43 ||
[Analyze grammar]

abhyāsaṃ vidadhītāpi nāmasaṃkīrtanasya vai |
svapne jāgrati suptau ca kṛṣṇamūrtiṃ vibhāvayet || 44 ||
[Analyze grammar]

indriyāṇāṃ bahirvṛttimattve jāgrat prakīrtitam |
tadā bāhye harermūrtirdraṣṭavyā sādhavo'pi ca || 45 ||
[Analyze grammar]

bāhyaiḥ sarvaprayatnaiśca sevanīyā hi sādhavaḥ |
vivekena sevanīyāḥ sattvapradhānajāgrati || 46 ||
[Analyze grammar]

bhrāntyā'pi te sevanīyā rajaḥpradhānajāgrati |
śokaśramādinā sevyāstamaḥpradhāna jāgrati || 47 ||
[Analyze grammar]

indriyāṇāṃ vṛttayastu hṛdayaṃ kaṇṭamāśritāḥ |
goḷakā'nāgatāḥ saiṣā svapnāvasthā hi nidritā || 48 ||
[Analyze grammar]

vivekena tadā svapne sevanīyā hri sādhavaḥ |
tadā hariḥ sevanīyaḥ svapne sattvapradhānake || 49 ||
[Analyze grammar]

bhrāntyā buddhayā sevanīyāḥ svapne rajaḥpradhānake |
śokaśramādinā sevyāḥ svapne tamaḥpradhānake || 50 ||
[Analyze grammar]

vṛttīnāṃ hṛdaye manāg vāsaścārdhasuṣuptikā |
kṣaṇaṃ samānasevā vai kartavyāḥ sattvasuptike || 51 ||
[Analyze grammar]

kṣaṇaṃ vibhrāntasevā tu kāryā rājasasuptike |
kṣaṇaṃ layārpaṇasevā kāryā tāmasasuptike || 52 ||
[Analyze grammar]

arthāllayo'pi kṛṣṇe tatsatsu bhramaṇamityapi |
manāg bhānaṃ harī satsu nānyatra māyike tadā || 52 ||
[Analyze grammar]

tata ātmani parame sarvalayaḥ suṣuptikā |
ātmanaḥ śrīharau caikyaṃ turyapadaṃ suṣuptikā || 54 ||
[Analyze grammar]

tadbhogastadratistasmin cetanārpaṇamityapi |
ānandārpaṇamevāpi jīvanārpaṇamityapi || 55 ||
[Analyze grammar]

prāṇārpaṇaṃ tathā sarvasaṃskārārpaṇamityapi |
sarvabhogārpaṇaṃ pūrṇasuṣuptiḥ sā harau sadā || 56 ||
[Analyze grammar]

kartavyā bhagavadbhaktairyatra brahmasukhaṃ mahat |
ahantāmamatānāśaḥ kartṛtāvetṛtālayaḥ || 57 ||
[Analyze grammar]

harau nārāyaṇe viṣṇau vāsudeve nijātmanaḥ |
tadā hariḥ parabrahmā'ntaryāmī karmadarśakaḥ || 58 ||
[Analyze grammar]

draṣṭā bhavati cātmasthasturyapadaṃ paraṃ hi tat |
tatrāpi bhagavān sevyaḥ samādhāviva turyake || 59 ||
[Analyze grammar]

santastathā sevanīyā mūrtau līnā hi turyake |
dhāmadṛṣṭayā dhāmaśaktyā dhāmendriyaiśca tejasā || 60 ||
[Analyze grammar]

dhāmakriyābhirbhagavān sevanīyo nijātmanā |
brahmātmanā parabrahma sevanīyaḥ pare pade || 61 ||
[Analyze grammar]

divyayā caikarasayā tanvā brāhmayā narāyaṇaḥ |
sevanīyastadā turyapadaॆ nijātmanā śriyaḥ || 62 ||
[Analyze grammar]

eṣā mokṣasthitiścātra dhāmno mokṣeṇa miśritā |
ānandanīyā sā kṛṣṇe'nādiśrīkṛṣṇavallabhe || 63 ||
[Analyze grammar]

sarvāvasthā arpaṇīyā nārāyaṇe pareśvare |
bālyaṃ ca yauvanaṃ vārdhakyaṃ ca deyaṃ parātmani || 64 ||
[Analyze grammar]

nārītvaṃ va naratvaṃ ca deyaṃ vai paramātmani |
kanyātvaṃ va kumāratvaṃ dampatītvaṃ vanitvakam || 65 ||
[Analyze grammar]

yatitvaṃ maraṇaṃ cāpi samarpaṇīyaṃ mādhave |
vimarśaśca tathā bindurnādo dhvaniḥ padāni ca || 66 ||
[Analyze grammar]

parā hyaparā paśyantī madhyā vaikhariketi ca |
arpaṇīyā harau sarvā brahmajā brahmamūrtayaḥ || 67 ||
[Analyze grammar]

parā vāṇī samastā yā brahmavarṇanarūpiṇī |
kṛṣṇasya ca satāṃ vārtā kīrtanagāyanātmikā || 68 ||
[Analyze grammar]

harerlīlā caritrāṇāṃ varṇanaṃ bhaktivarṇanam |
varṇanaṃ cā'vatārāṇāṃ praśaṃsā tatsatāmapi || 69 ||
[Analyze grammar]

bhaktānāṃ varṇanaṃ cāpi parā vāṇī nigadyate |
mokṣadā divyaśabdā yā sarvā parā prakīrtitā || 70 ||
[Analyze grammar]

arpaṇīyā harau sāpi hareḥ prītikarī sukhā |
athānyā lokaviṣayā vyavahāraniyojikā || 71 ||
[Analyze grammar]

yathārthā satyarūpā ca ṛtaphalā'pi puṇyadā |
paśyantī sā sadā vāṇī cārpaṇīyā harau sadā || 72 ||
[Analyze grammar]

īśvarāṇāṃ ca devānāmṛṣīṇāṃ sā sadā matā |
sattvaprakāśasukhadā cārpaṇīyā pareśvare || 73 ||
[Analyze grammar]

athā'nyā'rthaparā yā'pi nindāpraśaṃsanātmikā |
lokasvārthasādhanā ca bhrāntiviparyayāṃ'śajā || 74 ||
[Analyze grammar]

madhyā sā bhāratī puṇyāpuṇyaphalā'phalapradā |
arpaṇīyā harau kṛṣṇe sarvathā bhaktiśālinā || 75 ||
[Analyze grammar]

athetarā'rthaśūnyā vā duṣṭārthodvegakāriṇī |
nikṛṣṭā prākṛtī vāṇī vitaṇḍā niṣphalobhayā || 76 ||
[Analyze grammar]

śroturvaktuḥ phalaśūnyā bhaṃgamātraparāyaṇā |
kleśamātrānvitā sā tu vaikharī cādhamā sadā || 77 ||
[Analyze grammar]

sāpi kṛṣṇe cārpaṇīyā deśakāloditā yadi |
athā'nyā niścitaikārthā bahvarthā cāparā api || 78 ||
[Analyze grammar]

aspaṣṭārthā ca spaṣṭārthā caturdhāpi sarasvatī |
arpaṇīyā sadā kṛṣṇe tato divyā hi muktidā || 79 ||
[Analyze grammar]

padavākyapramāṇāni deyāni paramātmani |
nyāyasiddhisvarūpāṇi deyāni paramātmani || 80 ||
[Analyze grammar]

bhūtabhautikatattvāni deyāni paramātmani |
dhyeyadhyānadhyātṛvargā deyāste paramātmani || 81 ||
[Analyze grammar]

bhogyabhogabhoktuvargā deyāste paramātmani |
bhagaṃ bhaktirbhajamāno deyāḥ śrīparameśvare || 82 ||
[Analyze grammar]

aindryamindra indriyāṇi cārpaṇīyāni mādhave |
naratā vā kharatā vā nikṣeptavyā harau prabhau || 83 ||
[Analyze grammar]

divyā sā tu tadā bhūtvā kuryānnakharatāṃ jane |
nasya nārāyaṇasyaiva khaṃ divyaṃ vyoma cākṣaram || 84 ||
[Analyze grammar]

tatra ratāṃ prītimeva kuryānnakharatāmiti |
evaṃ lakṣmi vopadiṣṭā ratnaprabhādayastadā || 85 ||
[Analyze grammar]

narasiṃhasvāminā vai sādhunā hariyoginā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 86 ||
[Analyze grammar]

datvā mantraṃ kṛtāḥ pūtā vaiṣṇavā mama bhaktigāḥ |
atha matvā guruṃ devaṃ nṛsiṃhasvāminaṃ ca te || 87 ||
[Analyze grammar]

pūjayāmāsuratyarthaṃ bhojayāmāsurādarāt |
āśīrvādān jagṛhuśca tebhyaḥ kalyāṇakāriṇaḥ || 88 ||
[Analyze grammar]

sādhūnnatvā yayurgrāmāntaraṃ rāsabhapālakāḥ |
svīyālaye hyuktarītyā hariṃ bhejurhare hare || 89 ||
[Analyze grammar]

bhajanena tathā bhaktyā jñānena gurusevayā |
drutaṃ cāhaṃ prasannaścā'bhavaṃ rāsabhapālinām || 90 ||
[Analyze grammar]

ekadā rāsabhaṃ kṛtvā garuḍaṃ rāsabhe sthitaḥ |
mārge tān yāta evāhamagrato militaḥ puraḥ || 91 ||
[Analyze grammar]

saśmaśruḥ kṣatriyaveṣo yātrāluriva śobhanaḥ |
tebhyo mayā jaya kṛṣṇa jaya rāma janārdana || 92 ||
[Analyze grammar]

jaya nārāyaṇa viṣṇo jaya kṛṣṇanārāyaṇa |
ityevaṃ nāmabhiḥ saṃsmāritaḥ śrīpuruṣottamaḥ || 93 ||
[Analyze grammar]

namanaṃ ca kṛtaṃ śīghramavatīrya tu rāsabhāt |
te'pi śrutvā hṛrernāma prasannā mimiḷurhiṃ mām || 94 ||
[Analyze grammar]

yathā priyā bāndhavā vā putrāśca pitaro'thavā |
māṃ niruddhya niṣādyāpi kambalāsanake drutam || 95 ||
[Analyze grammar]

jaḷaṃ phalaṃ tathā'nnaṃ va dadurmārge'tiharṣitāḥ |
pṛṣṭhavanto gṛhaṃ me cāgamanaṃ karma cetyapi || 96 ||
[Analyze grammar]

mayā divyaṃ paraṃ vyoma gṛhaṃ me darśitaṃ tadā |
karma nārāyaṇākhyānaṃ tīrthārthāgamanaṃ tathā || 97 ||
[Analyze grammar]

śrutvā cātiprasannāste lakṣmi nārāyaṇaṃ tu mām |
asevanta paraṃ bhaktaṃ jñātvā hṛdāṃgamardanaiḥ || 98 ||
[Analyze grammar]

cakruste daṇḍavañcāpi matvā sādhūttamaṃ tu mām |
athaitebhyo mayā tūrṇaṃ caturbhujaṃ tu darśanam || 99 ||
[Analyze grammar]

garuḍena sahitaṃ tu dattaṃ tatraiva satpathe |
prasādaṃ dattavāṃstebhyo bhakṣitaṃ yat phalādikam || 100 ||
[Analyze grammar]

skandhakambalavantaste hastayaṣṭidharāstathā |
pādeṣu carmopānadvantaste nanṛturutsukāḥ || 101 ||
[Analyze grammar]

mastake dīrghapaṭakā dhṛtakañcukadhotrakāḥ |
nanṛtuścātiharṣeṇa cakrurbhūloṭanaṃ muhuḥ || 102 ||
[Analyze grammar]

mokṣaṃ dehi padaṃ dehi hare rāsabhavāhana |
divyaṃ dhāma naḥ pradehi kṛṣṇa garuḍavāhṛna || 103 ||
[Analyze grammar]

evamuccārya sahasā nyadhuḥ pādarajo mukhe |
cakrurme darśanaṃ tvekatānamugdhāḥ samādhivat || 104 ||
[Analyze grammar]

tiro'bhavaṃ tato lakṣmi te ca kṣaṇāntare prabhām |
āsādya varṇayanto māṃ dhanyabhāgyāni menire || 105 ||
[Analyze grammar]

tatra mārge pracakruste nārāyaṇasya vedikām |
nityaṃ bhaktiṃ pracakruste luṇīnadītaṭe sadā || 106 ||
[Analyze grammar]

prāpte kāle garuḍena sahasraśo'pi tānaham |
krameṇa nītavān dhāmā'kṣaraṃ mokṣapadaṃ rame || 107 ||
[Analyze grammar]

evamuddhāritā bhaktāḥ sādhuyogena vai mayā |
paṭhanācchravaṇādasya bhuktirmuktirdhruvā bhavet || 108 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bhaktasya rāsabhapālasya ratnaprabhasya nṛsiṃhasvāmisādhuyogena bhagavatprāptirmokṣaṇaṃ cetyādinirūpaṇanāmā pañcaviṃśatyadhikadviśatatamo'dhyāyaḥ || 225 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 225

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: