Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 224 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvamuṣṭrapālo marudbhuvi |
nāmnā'bhavad dīrgharaṃbho grāme citrordhvasaṃjñake || 1 ||
[Analyze grammar]

uṣṭrā yasyā'bhavan pāreśataṃ śamīprabhojanāḥ |
uchrāyabhūnivāsaśca kramelakorṇavikrayī || 2 ||
[Analyze grammar]

uṣṭravikrayakartā ca dhānyavyāpārakṛttathā |
ekadeśādanyadeśe dhānyaprāpaṇakārakaḥ || 3 ||
[Analyze grammar]

prāyaśo vai vane vāsaṃ kurvannuṣṭrābhirakṣakaḥ |
vane rātrau nivasati daśoṣṭrapālakaiḥ saha || 4 ||
[Analyze grammar]

śamīvane'titarale carantyuṣṭrāḥ samantataḥ |
dīrgharaṃbhādayaḥ kṛtvā vahniṃ tadabhitastadā || 5 ||
[Analyze grammar]

niṣadya kambalairyuktā gṛṇanti rāmakīrtanam |
devānāṃ ca kathāgītiṃ kurvanti militāstathā || 6 ||
[Analyze grammar]

pibantyuṣṭrāpayaścāpi nivedya prabhave hṛdi |
khādanti roṭakān kṛtvā śamīśimbyāranālakaiḥ || 7 ||
[Analyze grammar]

nirgacchanti vanyamārge yadi kecitpravāsinaḥ |
tebhyo dadati satkṛtya dugdhaṃ ca roṭakādikam || 8 ||
[Analyze grammar]

paropakāraḥ kartavyaścānnakambaladānakaiḥ |
matvaivaṃ te cārpayanti kambalānapi cottamān || 9 ||
[Analyze grammar]

sādhavo vā tīrthayātrālavo milanti tatpathi |
tebhyo'rpayantyannavāri kurvanti svāgatādikam || 10 ||
[Analyze grammar]

rāmabuddhyaiva satataṃ puṇyasatkarmavāñcchayā |
yatheṣṭaṃ bhaktibhāvena sevante sādhumaṇḍalam || 11 ||
[Analyze grammar]

athaikadā'rbudayātrākaraṇāya tripuṣkaram |
prāgacchanmaṇḍalaṃ sādhusādhvīnāṃ pathi cāgatam || 12 ||
[Analyze grammar]

kīrtayad vādyaghoṣaiśca rāmakṛṣṇajanārdana |
narasiṃha hara viṣṇo kṛṣṇanārāyaṇā'cyuta || 13 ||
[Analyze grammar]

dṛṣṭvā tāṃstu dīrgharaṃbho gatvā pratipraṇamya ca |
dugdhaṃ ca roṭakān tebhyo dadau madhyāhnake jalam || 14 ||
[Analyze grammar]

sāyaṃ te sādhavastatra viśrāntiṃ prāpurutsukāḥ |
rātrau sarve tūṣṭrapālā asevanta sato janān || 15 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ kathāṃ rāmasya śuśruvustathā |
atha sādhuvaraṃ rāmāyaṇākhyaṃ vaiṣṇavottamam || 16 ||
[Analyze grammar]

papraccha svātmakalyāṇaṃ kathaṃ syāditi cānataḥ |
rāmāyaṇaḥ pratyuvāca tadā kalyāṇasādhanam || 17 ||
[Analyze grammar]

sādhūnāṃ sevanaṃ cāpi rāmanāmnāṃ sukīrtanam |
bhaktiṃ viṣṇornavadhāṃ ca kalyāṇasādhanāni hi || 18 ||
[Analyze grammar]

rāmasya vandanaṃ nityamarcanaṃ bahuvastubhiḥ |
mānasairupacāraiścāpyarcanaṃ hṛdaye'nvaham || 19 ||
[Analyze grammar]

kalyāṇasādhanaṃ ceti dhyānaṃ rāmasya cintanam |
premṇā pulakitagātro gadgadā'kṣaravāk tathā || 20 ||
[Analyze grammar]

tatsvarūpaikacintaśca bhavedbhakto'rcane hareḥ |
bāhyapūjākaro yadvā cāntarārhaṇakārakaḥ || 21 ||
[Analyze grammar]

viśiṣyate'yaṃ bhaktau vai sarvebhyo bhaktasammataḥ |
aikāgryarahitaḥ sneharahitastu na śasyate || 22 ||
[Analyze grammar]

pūjane sevane yasya śraddhā bhavati bhūyasī |
kathāyāṃ kīrtane yasya śraddhādarau viśeṣataḥ || 23 ||
[Analyze grammar]

māhātmyaṃ yasya cotkṛṣṭaṃ bhakte yasya sumitratā |
yasya rāmārcanādau vai bhūrikālo yathā kṣaṇaḥ || 24 ||
[Analyze grammar]

navadhā'pi hareḥ sevā yasya nūtnā'nuvāsaram |
na gauṇī yasya jīrṇā na kvacit kvāpi bhavediyam || 25 ||
[Analyze grammar]

śraddhābhaktiryasya nityaṃ nūtanā nūtanojjvalā |
sa mukto'tra ca muktā sā naro nārī hi bhūtale || 26 ||
[Analyze grammar]

dūrasthā api bhaktā īdṛśāḥ kṛṣṇāntikasthitāḥ |
yadi naitādṛśāḥ pārśvasthitāste dūravanmatāḥ || 27 ||
[Analyze grammar]

tasmāt prītyudayasiddhyai yatitavyaṃ nirantaram |
śravaṇe manane nididhyāsane divyadarśane || 28 ||
[Analyze grammar]

kṛṣṇe tādātmyamāpannāt sādhormukhāddhareḥ kathā |
śrotavyā śrīhareḥ smṛtyā sahitā'rthasya dhāriṇī || 29 ||
[Analyze grammar]

śrutārthasya tu mananaṃ punaḥ punarvicāraṇam |
sapremamūrtisahitaṃ kartavyaṃ vāsanāpaham || 30 ||
[Analyze grammar]

tataḥ saṃskārajaṃ śuddhaṃ smaraṇaṃ nididhyāsanam |
kartavyaṃ śraddhayā prītyā prasannastasya mādhavaḥ || 31 ||
[Analyze grammar]

bhavettena hareḥ sphūrtiḥ sahajā nityamāntare |
sākṣātkāro bhavet sphūrtau divyamūrterhareḥ sadā || 32 ||
[Analyze grammar]

evaṃ prītirharau kāryā tayā prītirharerbhavet |
parasparaprītimatostādātmyaṃ jāyate tataḥ || 33 ||
[Analyze grammar]

brahmacaryamātmaniṣṭhā vairāgyaṃ śravaṇādayaḥ |
kṛṣṇāśrayaśca sākṣātkārahetavasta īritāḥ || 34 ||
[Analyze grammar]

mananaṃ ca nididhyāso bhakteṣṭasiddhidāyakau |
kevalaṃ śravaṇaṃ naiva sākṣātkāraphalapradam || 35 ||
[Analyze grammar]

vāsanā nahi naśyanti nididhyāsanamantarā |
hṛdgranthayo vinaśyanti kṛṣṇā'khaṇḍavicintanāt || 36 ||
[Analyze grammar]

nididhyāsanayuktasya pratyakṣadraṣṭureva ha |
pūrṇakāmatā''nandāśca vartante netarasya tu || 37 ||
[Analyze grammar]

bāhyaṃ kṛṣṇasya draṣṭurvai mantuśca hṛdaye tathā |
smartuḥ rūpaṃ ca satataṃ drutaṃ sphurati keśavaḥ || 38 ||
[Analyze grammar]

anevaṃvartamānasyā'nevaṃyatnakṛto'pi ca |
naiva sphurati viśvātmā divyātmā bhagavān hṛdi || 39 ||
[Analyze grammar]

tasmāt kṛṣṇasya hṛdye sākṣātkārasya sādhanam |
śravaṇaṃ mananaṃ nididhyāsanaṃ prītirucyate || 40 ||
[Analyze grammar]

prītyā satatasandhātryā sphurati kāntavaddhariḥ |
tasmācchrutasya dṛṣṭasya harestu mananaṃ tathā || 41 ||
[Analyze grammar]

smaraṇaṃ premasahitaṃ śraddhānvitaṃ samācaret |
tasyopari hareḥ prītirjāyate dhāmayojikā || 42 ||
[Analyze grammar]

dehe jīvasya tādātmyaṃ yāvadvai vartate ca tat |
kṛṣṇe snehe mahāvighnaṃ bodhyaṃ saṃsārajanmakṛt || 43 ||
[Analyze grammar]

tasmād dehādayamātmā bhinna ityavabodhanam |
guroḥ sataśca śāstrācca prāptavyaṃ ca vivekinā || 44 ||
[Analyze grammar]

bhramo nāśayitavyaśca tādātmyasya jaḍātmanoḥ |
svarūpāṇi jaḍasyāpi cetanasyāpi sarvathā || 45 ||
[Analyze grammar]

dharmāścāpi praboddhavyā yairvailakṣaṇyametayoḥ |
sphurettena tu tādātmyabhrāntirnaśyet samūlikā || 46 ||
[Analyze grammar]

jaḍo duḥkhamayo rugṇo naśvaro vikṛtaḥ kṣayī |
lālāmūtramalavyāpto janmamṛtyujarānvitaḥ || 47 ||
[Analyze grammar]

khaṇḍanaddho bahvavastho māyiko bhautikaścayī |
piṇḍo hrāsī naikarūpo deho'yaṃ vartate sadā || 48 ||
[Analyze grammar]

indriyāṇi samagrāṇi sūkṣmadehaguṇāni vai |
duḥkhadoṣodvegacintākarāṇi tādṛśāni ca || 49 ||
[Analyze grammar]

etādṛśo nā'hamasmi cidrūpaḥ sukhavānaham |
arogī śāśvato nirvikāraḥ kṣayavivarjitaḥ || 50 ||
[Analyze grammar]

saccidānandarūpo'smi janmamṛtyujarā'tigaḥ |
akhaṇḍaḥ sthira eko'haṃ divyo māyāvivarjitaḥ || 51 ||
[Analyze grammar]

abhautikaścayaśūnyaḥ prakāśī hāsavarjitaḥ |
ekarūpo nirmalaścā'saṃgī draṣṭā'maro'smi ca || 52 ||
[Analyze grammar]

śaktayo mama divyāścendriyaśaktipraprerikāḥ |
etādṛśo bhavāmyeva cetano mokṣadharmavān || 53 ||
[Analyze grammar]

ityātmā'nātmanoḥ samyag vivekaṃ samacintayet |
satāṃ mukhācchāstrato vā jñātvā taṃ pariśīlayet || 54 ||
[Analyze grammar]

pakve jñāne dehadharmasāṃkaryaṃ nātmadharmasu |
ātmaniṣṭho bhavettena bhagavanniṣṭha ityapi || 55 ||
[Analyze grammar]

brahmarūpo bhavedeva muktarūpo'tra mānavaḥ |
na tasya vāsanā tiṣṭhenna bhramo nāpi yātanāḥ || 56 ||
[Analyze grammar]

ātmā'nātmaviveko'yaṃ yasya nāsti dṛḍhīkṛtaḥ |
sa dehadharmairduḥkhādyaiḥ pīḍyate bhramanoditaḥ || 57 ||
[Analyze grammar]

yāvadabhyāsaśaithilyaṃ tāvaddehātmadhīvaśaḥ |
paśuvat pāśavīṃ vṛttiṃ caratvahaṃmamātmikām || 58 ||
[Analyze grammar]

dehendriyādyaikyarūpāṃ kāmasaṃkalpamohinīm |
strīpuṃvittarasāsaktiduḥkhatṛṣṇā'ghasaṃbhṛtām || 59 ||
[Analyze grammar]

miṣṭabhokṣye garavat sā duḥkhadā cātmamodane |
tayā vṛttyā nirayān sa prayātyeva tu māyikān || 60 ||
[Analyze grammar]

nirayeṣu gatirnaiva yathā syāt prayateta tat |
ātmaniṣṭhāṃ sādhayīta hareḥ satāṃ prasevayā || 61 ||
[Analyze grammar]

premṇā māhātmyavittyā ca dehaniṣṭhāṃ parityajet |
śraddhayā sampraseveta sādhūn bhaktyā janārdanam || 62 ||
[Analyze grammar]

ājñāyāṃ cāti tiṣṭhecca hareḥ sādhornirantaram |
śāstradharmān pālayecca māhātmyajñānamarjayet || 63 ||
[Analyze grammar]

evaṃ nirvāsanatvaṃ syāt kṛṣṇe snehāttu tad drutam |
māhātmyajñānasahitā bhaktiḥ kṛṣṇe vivardhate || 64 ||
[Analyze grammar]

māhātmyajñānahīnasya naśyanti bhaktidā guṇāḥ |
māhātmyajñānayuktasya guṇāḥ kalyāṇakāriṇaḥ || 65 ||
[Analyze grammar]

sarve tvāgatya vartante hṛdaye tu yathā satām |
guṇānāmāgame sarvā naśyanti vāsanā drutam || 66 ||
[Analyze grammar]

bhajamānasya bhaktasya vāsanāśeṣasaṃbhave |
mṛtyuścejjāyate tasya janma devādiṣūjjvalam || 67 ||
[Analyze grammar]

sampadbhogakaraṃ syādvai bhaktānāṃ ca gṛhe tataḥ |
vāsanānāśamāsādya tato muktirbhavet dhruvā || 68 ||
[Analyze grammar]

savāsanasya bhaktasya yāmyagatirna vidyate |
bhaktiphalaṃ devaloka īśaloko'thavā mataḥ || 69 ||
[Analyze grammar]

mahācakravartirājā bhakto bhūtvā'kṣaraṃ vrajet |
apārakaruṇaḥ kṛṣṇo bhaktasya paramā gatiḥ || 70 ||
[Analyze grammar]

sa taṃ nirvāsanaṃ kṛtvā svabhaktaṃ parirakṣati |
kṛṣṇadhāmnaḥ sakāśāttu māyikā vaibhavā api || 71 ||
[Analyze grammar]

bhaktānāṃ nirayā eva bhāsante cātmavedinām |
bhuktvā tyaktvā tataste tān prayānti cākṣaraṃ padam || 72 ||
[Analyze grammar]

rāmanāma japan kṛṣṇaṃ spṛśan paśyan narāyaṇam |
divyaśca nirmalo brahmarūpo bhūtvā paraṃ padam || 73 ||
[Analyze grammar]

prayāti yogināṃ sthānaṃ muktānāṃ padamuttamam |
satāṃ maṇḍalamadhyastho'śnute'kṣare mahāsukham || 74 ||
[Analyze grammar]

bhaktā yadvā'pyabhaktā vā sākṣāddharestu darśanam |
sparśanaṃ sevanaṃ kuryuste divyāḥ saṃbhavanti vai || 75 ||
[Analyze grammar]

abhaktāścet samanaskāḥ sevante prītisaṃbhṛtāḥ |
tadā te vāsanāṃ tyaktvā prayānti paramaṃ padam || 76 ||
[Analyze grammar]

api bhaktā nirmanaskāḥ sevante śrīpatiṃ prabhum |
tadā te'pi śanairjanmāntare yāsyanti tatpadam || 77 ||
[Analyze grammar]

tīvrasaṃvegabhaktānāmāsannatama īśvaraḥ |
mandasaṃvegabhaktānāṃ dūratamo janārdanaḥ || 78 ||
[Analyze grammar]

nirmanaskaṃ harernāmakīrtanaṃ darśanaṃ spṛśiḥ |
sevanādyaṃ tu naiva syāt sampūrṇaphaladaṃ kvacit || 79 ||
[Analyze grammar]

nirmanaskaṃ tu yaddhyānaṃ sphūrtihīnaṃ tu tadbhavet |
yatra nārāyaṇamūrtirnaiva bhāseta karhicit || 80 ||
[Analyze grammar]

tasmād bhaktā ubhayathā bāhye vā cāntare'rhaṇe |
sapremaikāgryavṛttyādyaiḥ śīlayeyurmahāprabhum || 81 ||
[Analyze grammar]

te śrīkṛṣṇapratāpena dehānte sadya eva ha |
yayuḥ śrīkāntagolokaṃ muktāḥ syurdivyavigrahāḥ || 82 ||
[Analyze grammar]

anye tu puṇyamāsādya bhaktyādīnāṃ punarjanum |
samāsādya samāpyaiva puṇyaṃ yāsyanti tatpadam || 83 ||
[Analyze grammar]

gopīnāmiva sarvasvārpaṇairyeṣāṃ tu sevanam |
sparśamīkṣā kīrtanaṃ ca vyavasthātrivapuḥkṛtam || 84 ||
[Analyze grammar]

te prayānti drutaṃ kṛṣṇātmakaṃ divyaṃ pramokṣaṇam |
smṛtiṃ vinā kṛtaṃ sarvaṃ niṣphalaṃ mokṣadaṃ na tat || 85 ||
[Analyze grammar]

uṣṭrapālā bhavanto vai kurvantu tat tathāvidham |
premṇā prītyā manasā ca sarvārpaṇena vai hṛdā || 86 ||
[Analyze grammar]

sevanaṃ kīrtanaṃ cāpi sparśanaṃ śrīhareḥ satām |
tīvrasnehāḍhyabhaktānāmāśu muktirbhaviṣyati || 87 ||
[Analyze grammar]

vanināṃ kīrtanaṃ sevā bhaktiśca muktisādhanam |
viprāṇāṃ karmaṣaṭkaṃ ca bhaktirnavadhā muktaye || 88 ||
[Analyze grammar]

satāṃ snānaṃ dhyānamiṣṭaṃ pūjā prasevanaṃ tathā |
vairāgyaṃ cātmaniṣṭhā ca kṛṣṇaniṣṭhā ca muktaye || 89 ||
[Analyze grammar]

nārīṇāṃ kāntabhāvena sevanaṃ snehapūritam |
sarvārpaṇaṃ cānuvṛttirdāsītvaṃ muktaye harau || 90 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japantu paramaṃ mantraṃ bālakṛṣṇaṃ raṭantvapi || 91 ||
[Analyze grammar]

pūjanaṃ mānasaṃ dhyātvā kurvantu paramātmanaḥ |
smarantu taccaritrāṇi tato muktiṃ vrajantvapi || 92 ||
[Analyze grammar]

ityuktvā sādhavaḥ sarve rāmāyaṇādayo rame |
viremuḥ pūjitāścāpi bhojitāḥ prayayustataḥ || 93 ||
[Analyze grammar]

dīrgharaṃbhādayaḥ sarve bhejuḥ sādhūktarītitaḥ |
anādiśrīkṛṣṇanārāyaṇaśrīvallabhaṃprabhum || 94 ||
[Analyze grammar]

harekṛṣṇa harerāma hareviṣṇo hareprabho |
bālakṛṣṇa hare sītāpate rādhāpate vibho || 95 ||
[Analyze grammar]

evaṃ te bhajanaṃ cakruruṣṭrapālā vane gṛhe |
sambhūya satataṃ snehabhaktyā lakṣmi prabhormama || 96 ||
[Analyze grammar]

atha kālāntare yāte dīrgharambhādikānaham |
muktiṃ netumāyayau ca divyarūpaścaturbhujaḥ || 97 ||
[Analyze grammar]

vaikuṇṭhādhipatiḥ rāmaḥ sītayā saha śobhanaḥ |
vimānena tu divyenā'nayaṃ taṃ cetarānapi || 98 ||
[Analyze grammar]

uṣṭradānāni sādhubhyo dattāni yāni tānyapi |
divyarūpadharānuṣṭrānādāya samupāyayau || 99 ||
[Analyze grammar]

sarvabhūṣādharān ramyān svarṇavarṇān vihaṃgamān |
kikiṇīghurghuraśabdān nītvā'haṃ samupāyayau || 100 ||
[Analyze grammar]

ye ye bhaktā uṣṭrapālāstāṃstān divyān vidhāya ca |
ārohayitvā coṣṭreṣu divyadhāmā'nayaṃ mama || 101 ||
[Analyze grammar]

evaṃ muktā uṣṭrapālāḥ rāmāyanaprasaṃgataḥ |
mayā sarve kṛtā divyā lakṣmi bhaktyā kṛpālunā || 102 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccintanādapi |
bhuktirmuktirbhaveccāpi tatheṣṭarddhiśca sampadaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne rāmāyanākhyasādhuyogena dīrgharavādīnāmuṣṭrapālānāṃ mokṣaṇamityādinirūpaṇanāmā caturviṃśatyadhikadvi |
śatatamo'dhyāyaḥ || 224 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 224

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: