Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 223 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvamajapālakathāṃ tathā |
candrprabhāyāḥ sarito nikaṭe nandipattane || 1 ||
[Analyze grammar]

udyamaśrīsamākhyo'bhūd bharavāṭo hyajādhanaḥ |
pañcaśatāni santyasyā'jānāṃ śataṃ gavāṃ tathā || 2 ||
[Analyze grammar]

uraṇānāṃ pañcaśataṃ gardabhānāṃ śataṃ tathā |
śunāṃ tu daśakaṃ cāpi mahiṣīṇāṃ tu viṃśakam || 3 ||
[Analyze grammar]

cārāṇāṃ bhṛtyakāryāṇāṃ daśakaṃ tasya vidyate |
patnīṣaṭkaṃ putraputrīsaptatiścāsya vidyate || 4 ||
[Analyze grammar]

sīmni nadītaṭe'raṇye śādvale ghāsasampadi |
nibīḍauṣadhisaṃśobhe puṣkalatṛṇabhūtale || 5 ||
[Analyze grammar]

vasati nandipurato nātidūre suvṛttike |
yatrā'nyabharavāṭānāṃ vasatiḥ paśurakṣiṇī || 6 ||
[Analyze grammar]

ghoṣātmikā vidyate vai vanyabhakṣyādikāriṇī |
udyamaśrīrmahānāste yaśasā ca tathā''yuṣā || 7 ||
[Analyze grammar]

paśudhanena ca kuṭumbenā'tithiprasevayā |
yasya vāse samāyānti vanino bahavo muhuḥ || 8 ||
[Analyze grammar]

svāgataṃ so'pi sarveṣāṃ karoti payaādibhiḥ |
sādhavo yatayaḥ siddhāḥ samāyānti ca yoginaḥ || 9 ||
[Analyze grammar]

sādhvyaścāpi samāyānti sevābhāvigṛhe muhuḥ |
satkārayati sarvān saḥ prasannayati bhojanaiḥ || 10 ||
[Analyze grammar]

dānamānaiḥ susanmānaiḥ pādasaṃvāhanādibhiḥ |
striyaḥ putrāśca putraśca bharavāṭyo'pi nityadā || 11 ||
[Analyze grammar]

sevante sādhupuruṣān sādhvīśca bahubhāvataḥ |
sarvasvārpaṇabhāvena sādhūnmatvā prabhuṃ harim || 12 ||
[Analyze grammar]

sādhuṣvāste hariḥ sākṣāt sādhvīṣvāste ramā svayam |
abhyāgateṣu devāścāsate pūjyā yato hi te || 13 ||
[Analyze grammar]

evaṃ sevāṃ kurvatastu bhajamānasya māṃ prabhum |
gṛhe tasyā''yayuḥ sādhvyo viṃśatiḥ sāṃkhyayogagāḥ || 14 ||
[Analyze grammar]

yatinyastāśca vaiṣṇavyo vṛddhā bhaktiparāyaṇāḥ |
tāsāṃ dugdhādibhiścāpi vanyabhojanasampradaiḥ || 15 ||
[Analyze grammar]

sanmānaṃ svāgataṃ cakre vāsaṃ kāṇḍagṛhe dadau |
uṣustāḥ śrīkṛṣṇanārāyaṇabhaktānikāḥ striyaḥ || 16 ||
[Analyze grammar]

divyā divyaguṇopetāḥ snātvā nadyāmapūjayan |
harikṛṣṇaṃ prāṇapatiṃ śrīmatkṛṣṇanarāyaṇam || 17 ||
[Analyze grammar]

tatastā bhojanaṃ cakrurnivedya paramātmane |
viśrāntiṃ ca samālabhya sāyaṃ saṃkīrtanaṃ vyadhuḥ || 18 ||
[Analyze grammar]

ārārtrikaṃ caritrāṇāṃ kathāṃ cakruśca vārtikāḥ |
vallavyo bālakāḥ kanyāḥ kathāṃ śrotuṃ sahasraśaḥ || 19 ||
[Analyze grammar]

āyayuḥ parito jñātvā sādhvīmaṇḍalamuttamam |
mātarastā harermūrtau vimagnavṛttayaḥ sadā || 20 ||
[Analyze grammar]

bhajante ca raṭantyenaṃ śrīkṛṣṇaṃ vallabhaṃ prabhum |
tāsu gurupadaṃ prāptā satīśvarītināmikā || 21 ||
[Analyze grammar]

sādhvī kathāṃ hareścakre śuśruvurgopikāstriyaḥ |
vallavāśca tathā sarve śraddhayā bhaktibhāvayā || 22 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ kathāṃ sumokṣadām |
pāpaprajvālikāṃ satīśvarī jagāda śobhanām || 23 ||
[Analyze grammar]

manaḥ kṛṣṇe dhṛtaṃ yena jitaṃ tena jagat khalu |
jitaṃ bhavenmanastadvai yad dhṛtaṃ paramātmani || 24 ||
[Analyze grammar]

indriyāṇi viṣayeṣu prayānti manasā saha |
ajitaṃ tu manastadvai viṣayaṃ prati yadgatam || 25 ||
[Analyze grammar]

parāvṛttya manovṛttimindriyavṛttikā harau |
dhārayettanmanaścendriyāṇi jitāni tattadā || 26 ||
[Analyze grammar]

rāganāśe virāgaḥ syāttena mano jitaṃ bhavet |
harau prītyā ca nā'nyatra gacchenmano jitaṃ bhavet || 27 ||
[Analyze grammar]

brahmasthityā vinaśyedvai rāgaśca kāmanādayaḥ |
bhogabuddhirvinaśyecca manastena jitaṃ bhavet || 28 ||
[Analyze grammar]

śrīhareḥ śrīpaterdivyasukhe yasya tu magnatā |
māhātmyajñānayuktasya tasya mano jitaṃ bhavet || 29 ||
[Analyze grammar]

dehabhāvavināśena cidbhāvo yasya vartate |
manastasya jaḍaṃ nirutsāhaṃ jitaṃ bhavedapi || 30 ||
[Analyze grammar]

nityatṛptirhareḥ kāntānmāyikāttu nivartanam |
tasya tṛptaṃ sthiraṃ cittaṃ mano jitaṃ sadā matam || 31 ||
[Analyze grammar]

dehābhimānanāśena cātmaniṣṭhābalena ca |
rāgavāsanātyāgena mano jitaṃ sadā bhavet || 32 ||
[Analyze grammar]

nārīrūpaṃ manaḥ proktaṃ jīvātmā nararūpadhṛk |
mano bhogaṃ jahātyeva mano jitaṃ bhavet svataḥ || 33 ||
[Analyze grammar]

ātmā'haṃ cetano nārī paramātmā naro mama |
patirbhoktā sukhadātā nānyo me bhogakṛtparaḥ || 34 ||
[Analyze grammar]

sākṣātkṛṣṇo bālakṛṣṇo hariḥ śrīkāntavallabhaḥ |
pātā dhātā vidhātā saḥ priyaḥ prāṇapatiḥ patiḥ || 35 ||
[Analyze grammar]

svāmī dhāmī ca niṣkāmī sarvānandapariplutaḥ |
mamā''nandapradaḥ kāntaścetyayaṃ puruṣottamaḥ || 36 ||
[Analyze grammar]

īśvarāṇāmavatārāvatāriṇīnāṃ śāsakaḥ |
golokādhipatiḥ so'yaṃ vallavīsvāmitāṃ gataḥ || 37 ||
[Analyze grammar]

vaikuṇṭhādhipatiḥ so'yaṃ pārṣadāṇīpatiḥ prabhuḥ |
muktānikāpatiḥ kṛṣṇo'kṣaradhāmavirājitaḥ || 38 ||
[Analyze grammar]

śrīpure'vyākṛte'mṛte śrīlakṣmīkamalāpatiḥ |
lalitāmāṇikīnāthaḥ prabhāpadmāvatīpatiḥ || 39 ||
[Analyze grammar]

brahmapriyāpatiścāyaṃ haripriyāpatiḥ sa ca |
viśālābadarīnāthaḥ śvetadvīparamāpatiḥ || 40 ||
[Analyze grammar]

kṣirodaśāradāsvāmī sītāpatiḥ satīpatiḥ |
sarvasādhvīpatiḥ kṛṣṇaḥ kumbhakārīpatiḥ sa hi || 41 ||
[Analyze grammar]

sarvamuktapatiḥ sādhupatiḥ sarvasakhīpatiḥ |
sarvadāsīpatiḥ prāṇamātrapatiḥ paraḥ pumān || 42 ||
[Analyze grammar]

evaṃ jñātvā hariṃ kāntaṃ bhajet sarvasukhāśrayam |
tasya mano bhavellagnaṃ kṛṣṇe tadvai jitaṃ matam || 43 ||
[Analyze grammar]

sa cāyaṃ bhagavānāste hṛdaye me madātmani |
sañcidānandarūpaśca sādhusādhvīṣu rājate || 44 ||
[Analyze grammar]

śrīmadgopālabālaśca rājate'kṣarakṣetrake |
sarvasukhanidhiḥ sākṣād vāsudevaḥ sa eva saḥ || 45 ||
[Analyze grammar]

mānavānāṃ ca devānāṃ pitṝṇāṃ siddhayoginām |
īśvarāṇāmavatārakoṭīnāṃ susukhāni vai || 46 ||
[Analyze grammar]

muktānāṃ brahmadhāmnāṃ ca yāni yāni sukhāni vai |
tāni sarvāṇi kṛṣṇasya śrīkambharātmajasya tu || 47 ||
[Analyze grammar]

romṇa ekasya tu prānte vartante cedṛśaḥ prabhuḥ |
sarvasukhanidhiḥ svāmī kṛṣṇo yo milito'sti naḥ || 48 ||
[Analyze grammar]

tasya dhāmnaḥ sukhasyā'gre dhāmnāṃ sukhāni yāni vai |
sarveṣāṃ lokapālānāṃ vyūhānāmīśadhāminām || 49 ||
[Analyze grammar]

grahāṇāṃ marutāṃ viśvedevānāmaśvinorapi |
sādhyānāṃ ca vadhūnāṃ ca rudrāṇāṃ dyusadāmapi || 50 ||
[Analyze grammar]

sūryāṇāṃ vrahmaviṣṇūnāṃ tathā'nyeṣāṃ paraukasām |
sthānāni nirayāṇyeva dhāmnaścāsya parātmanaḥ || 51 ||
[Analyze grammar]

tamimaṃ śrīpatiṃ kāntaṃ hitvā tu nirayābhidhān |
kathamanyān sukhasaṃjñān bhaje'haṃ parameśvarī || 52 ||
[Analyze grammar]

evaṃ vijñāya māhātmyaṃ divyabhāvayutā satī |
tyajenmohaṃ nirayāṇāṃ jitaṃ tasyā manaḥ sadā || 53 ||
[Analyze grammar]

vāsanā vilayaṃ yānti māyikyaḥ satataṃ tadā |
etādṛśyā dehavāñcchā bhogavāñcchā ca māyikī || 54 ||
[Analyze grammar]

na jāyate sadā dagdhā jātā nirmūlikā hi sā |
etādṛśaṃ mahimānaṃ yā na vetti harestviha || 55 ||
[Analyze grammar]

tasyā nare bhaved vṛttiḥ prākṛte'pi sakāmanā |
putre mitre kalatrādau patyau sneho'pi bandhanam || 56 ||
[Analyze grammar]

manaso vartate tasyāḥ svārthavartanayoṣitaḥ |
sā tyajet paramātmānaṃ kuṭumbasnehakarṣitā || 57 ||
[Analyze grammar]

rogādipīḍayā vā ca viṣayā'prāptitastyajet |
keśave tu manastasyā viṣayārthaṃ caret sadā || 58 ||
[Analyze grammar]

alābhe viṣayāṇāṃ tu pāmarā sā bhavettataḥ |
patatyeva harerbhaktermokṣamārgaṃ na vindati || 59 ||
[Analyze grammar]

tasmāt sneho harau kāryaḥ svārthaśūnyo nisargajaḥ |
na vai rūpānna vai kāmānna lobhānnaiva lābhajaḥ || 60 ||
[Analyze grammar]

na svārthādvā prakartavyaḥ snehaḥ kintu nisargajaḥ |
divyaguṇacamatkāramāhātmyajñānasaṃbhavaḥ || 61 ||
[Analyze grammar]

kartavyo vai sadā sneho yasya nāśo na karhicit |
guṇā divyā harau santi satyaśaucasukhādayaḥ || 62 ||
[Analyze grammar]

apāraṃ cāpi vātsalyaṃ mādhuryaṃ ca suśīlatā |
sauhārdaṃ ca kṛpā sneho dayā śāntiḥ kṣamā ratiḥ || 63 ||
[Analyze grammar]

prītirhitakaratvaṃ ca sahanaṃ divyatā dhṛtiḥ |
audāryaṃ śāśvatānanditvaṃ ca śaraṇarakṣitā || 64 ||
[Analyze grammar]

ete guṇāḥ samāyānti bhakteṣvapi prasevanāt |
sadvārtāśravaṇenāpi guṇāḥ prāvirbhavanti hi || 65 ||
[Analyze grammar]

evaṃguṇiṣu bhakteṣu snehaḥ kṛṣṇasya jāyate |
vapuṣā manasā vāṇyā dāsyaṃ kāryaṃ harestataḥ || 66 ||
[Analyze grammar]

hareḥ rucyanusāreṇa vartitavyaṃ tu varṣmaṇā |
tapa ādi prakartavyaṃ hareḥ rucyanusārataḥ || 67 ||
[Analyze grammar]

hareḥ satāṃ yogināṃ ca sādhvīnāṃ śraddhayā sadā |
śuśrūṣaṇaṃ prakartavyaṃ kṛṣṇe sneho dṛḍho bhavet || 68 ||
[Analyze grammar]

vacaḥ kaṭu na vaktavyaṃ satyaṃ vācyaṃ hitaṃ tathā |
mahadbhirna vivādo'pi kartavyo na jayo'pi ca || 69 ||
[Analyze grammar]

nirmānaṃ komalaṃ vācyaṃ pramāṇaṃ namratānvitam |
utkṛṣṭā vāk pravaktavyā mānyaṃ cājñāvaco hareḥ || 70 ||
[Analyze grammar]

ādarāt kaṭhinaṃ cāpi grāhyaṃ vaco hareḥ sadā |
kriyānarhamasaṃbhāvyaṃ grāhyameva vaco hareḥ || 71 ||
[Analyze grammar]

evaṃ bhaveddhareḥ snehaḥ satāṃ snehastathā bhavet |
darśane śravaṇe dhyāne pūjane sevane hareḥ || 72 ||
[Analyze grammar]

sannidhau śrīharermūrtāvaikāgryaṃ ceṣṭasiddhikṛt |
muhurnavaṃ navaṃ yadvaddarśanaṃ cāpyalaukikam || 73 ||
[Analyze grammar]

sthiraṃ ciraṃ prakuryācca nānyat paśyettadā khalu |
etādṛśaṃ darśanaṃ vai hareḥ snehasya kāraṇam || 74 ||
[Analyze grammar]

bahirvā cāntare vedṛg darśanaṃ snehakāraṇam |
caladṛṣṭijane prītirjāyate naiva śārṅgiṇaḥ || 75 ||
[Analyze grammar]

satāṃ cāpi bhavennaiva prītiścānyavilokini |
nare nāryāṃ paśau citre kapāṭe caladṛṣṭike || 76 ||
[Analyze grammar]

bahudhāreṇa manasā dṛṣṭiḥ kriyate cañcalā |
tayā dṛṣṭyā'nyatra ganturna tatprītiḥ prajāyate || 77 ||
[Analyze grammar]

yathā kāmī janaḥ paśyet kāmukīṃ tvekacetasā |
premaikatānabhāvena tathā paśyet prabhuṃ patim || 78 ||
[Analyze grammar]

antarā tvāgataṃ kiñcinnānusandheyamaṇvapi |
ādyakṣaṇe yathā patyurvadhūṭyā darśanaṃ navam || 79 ||
[Analyze grammar]

dṛḍharūpadhṛtiprāptikaraṃ sphuraṇadāyakam |
tathā nityanavaṃ tadvai darśanaṃ snehakāraṇam || 80 ||
[Analyze grammar]

kathāyāḥ śravaṇe tvevamaikāgryaṃ kāryameva yat |
sphureccaritraśravaṇād bhagavān bhūtabhāvanaḥ || 81 ||
[Analyze grammar]

sarvendriyeṣu cakṣurvā karṇo vā mana ityapi |
cañcalāni viśeṣeṇa niyantavyāni tāni vai || 82 ||
[Analyze grammar]

kāmendriyaṃ tathā tebhyo'dhikaṃ vai cañcalaṃ yataḥ |
mano niyamya kāmo'pi niyantavyo manoyutaḥ || 83 ||
[Analyze grammar]

anyathā śrīharerdhyāne pūjane grāmyamūrtayaḥ |
viṣayāḥ kleśadāścāpi sphureyurvighnakāriṇaḥ || 84 ||
[Analyze grammar]

prabalaṃ cenmano liṅgaṃ cakṣuḥ karṇaḥ prayāti vai |
viṣayeṣu tu grāmyeṣu tadā kāryaṃ vicāraṇam || 85 ||
[Analyze grammar]

hariṃ tyaktvā'nyaviṣaye gamane lābha eva na |
viṣayā duḥkhadāḥ sarve māyābandhakarā yataḥ || 86 ||
[Analyze grammar]

ānandamūrtiḥ śrīkṛṣṇanārāyaṇaśrīvallabhaḥ |
tatra stheyaṃ śāśvatasyā''nandasya parilabdhaye || 87 ||
[Analyze grammar]

siddhadaśā divyadaśā modapramodaśevadhiḥ |
sarvaṃ kṛṣṇādbhavatyeva tasmāllabha sukhaṃ mahat || 88 ||
[Analyze grammar]

anyatra yatamānasya kiñcit sukhaṃ bhavedapi |
sarvaṃ duḥkhabahulaṃ tannirayasya pradaṃ tathā || 89 ||
[Analyze grammar]

tasmācchṛṇu kathāṃ paśya kṛṣṇaṃ cintaya sarvathā |
ānandaṃ yāhi tasmādvai kṛṣṇāt kāntānna cetarāt || 90 ||
[Analyze grammar]

evaṃ kṛṣṇe kṛtasnehād vāñchitāṃ siddhimāpnuyāt |
vibhūtiṃ sampado rūpaṃ śrīrādhāmāṇikīprabhum || 91 ||
[Analyze grammar]

viṣṇunārāyaṇatulyaṃ sarvamāpnoti tadrateḥ |
sadehe sarvamāpyeta mṛtau vā dhāmni sarvathā || 92 ||
[Analyze grammar]

tasmāddharau sadā stheyaṃ cakṣuṣā manasā girā |
karṇena hṛdayenāpi kāmena yāvadātmanā || 93 ||
[Analyze grammar]

evaṃ nityamanuvṛttyā kṛṣṇe prītimataḥ khalu |
prītimatyā yoṣito vā syāt kṛṣṇaprītipātratā || 94 ||
[Analyze grammar]

kṛṣṇavat saṃsthitirdivyā lakṣmīvadvā bhavettataḥ |
na nyūnaṃ syāddharestasya tasyāḥ śriyorna nimnatā || 95 ||
[Analyze grammar]

evaṃ lakṣmi mahāsādhvī satīśvarī tu vallavīḥ |
vallavān bhagavatsnigdhānupādideśa muktaye || 96 ||
[Analyze grammar]

vallavyo vallavāścāpi bharavāṭāstathā'pare |
udyamaśrīprabhṛtayo jagṛhurbhaktimuttamām || 97 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
itimantraṃ satīśvaryā jagṛhurnāma cottamam || 98 ||
[Analyze grammar]

bālakṛṣṇa hare kānta rādhāpate ramāpate |
mokṣakṛt vallabha sarvakāmaprada pumuttama || 99 ||
[Analyze grammar]

itināmāni jagṛhuḥ kīrtanaṃ cakrurādarāt |
sādhvyastu bhajanaṃ kṛtvā prātarbhuktvā'nyakheṭakam || 100 ||
[Analyze grammar]

prayayurbharavāṭāśca bharavāṭyastathā muhuḥ |
bhajanaṃ pūjanaṃ cakrurbālakṛṣṇasya sarvadā || 101 ||
[Analyze grammar]

tāsāṃ bhaktyā hi bhagavān rādhayā ramayā saha |
prādurbabhūva sahasā māṇikyā ca śriyā saha || 102 ||
[Analyze grammar]

caturbhujasvarūpaṃ taṃ dṛṣṭvā mahotsave gṛhe |
mandire vratadivase dvādaśyāṃ prātareva ha || 103 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpuḥ sahasraśo janāstadā |
datvā svadarśanaṃ cāpi prasādaṃ pāyasaṃ śubham || 104 ||
[Analyze grammar]

mokṣārthaṃ varadānaṃ ca datvā tiro'bhavat prabhuḥ |
so'haṃ lakṣmi tataḥ kāle prāpte udyamaśrījanam || 105 ||
[Analyze grammar]

bharavāṭān bhaktavaryān gopīśca premasaṃplutāḥ |
ninye'haṃ mama dhāmaiva golokaṃ nityamuttamam || 106 ||
[Analyze grammar]

evaṃ sādhvīprasaṃgena bharavāṭyaśca vallavāḥ |
tāritā māyikāllokāt snehabhaktyā kṛpālunā || 107 ||
[Analyze grammar]

evaṃ nāryo narā ye māṃ bhajiṣyanti samarpitāḥ |
sarve yāsyanti paramaṃ matpadaṃ kāntasevanam || 108 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccaraṇādapi |
bhuktirmuktirmahāsaukhyaṃ bhavenmayā samarpitam || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne udyamaśrīprabhṛtigopālakānāṃ satīśvarīsādhvīsevayā bhaktirmokṣaṇaṃ cetyādinirūpaṇanāmā trayo |
viṃśatyadhikadviśatatamo'dhyāyaḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 223

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: