Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 218 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāmaṃgārahāriṇaḥ |
jharaṇābhūmivāsasya bhaktasya mauktikeśinaḥ || 1 ||
[Analyze grammar]

mauktikeśī mamabhakto pārthakulasakhātarāṭ |
kulasānāṃ khanīnāṃ vai khātodyotakaraḥ sadā || 2 ||
[Analyze grammar]

sahasraśo janāstatrāṃ'gārakarmakarāḥ khanau |
khanayanti kulasān vai pārthān kṛṣṇān divāniśam || 3 ||
[Analyze grammar]

prātarbhakto bhajitvā māṃ tato yāti khaniṃ prati |
kṣaṇaṃ me bhajanaṃ tatra vidhāpayati bhṛtyakaiḥ || 4 ||
[Analyze grammar]

hare kṛṣṇa hare kṛṣṇa bālakṛṣṇa hare hare |
anādiśrīkṛṣṇanārāyaṇa śrīśa hare hare || 5 ||
[Analyze grammar]

evaṃ kṛtvā kārayitvā bhajanaṃ khanigahvare |
praveśaṃ ca karmacāraiḥ samaṃ karoti satvaram || 6 ||
[Analyze grammar]

kṛṣṇaśilāṃ'gārabhedān nikhananti ca gahvare |
bhajante bhagavantaṃ māṃ śrīpatiṃ śrāntisatkṣaṇe || 7 ||
[Analyze grammar]

madhyāhne bhojanaṃ kṛtvā viśrāmyanti tu karmiṇaḥ |
tadā divyaṃ bodhayati mauktikeśī janān yathā || 8 ||
[Analyze grammar]

vinā kṛṣṇasya bhajanaṃ saṃsāro gahvaro mahān |
tīryate naiva kenāpi hyagādho vāsanāmayaḥ || 9 ||
[Analyze grammar]

janmamṛtyujarāvyādhistarā asaṃkhyakoṭayaḥ |
karmastarāstathā tatra bhinnavyāpāranodakāḥ || 10 ||
[Analyze grammar]

vinā bhaktiṃ harenaiva tadantaṃ labhate janaḥ |
asaṃgī sādhusaṃgī ca vairāgyāllabhate'ntakam || 11 ||
[Analyze grammar]

vartete hṛdaye dvau tau viruddho bhinnagocarau |
eko nayati māyāyāṃ dvitīyaḥ paramātmani || 12 ||
[Analyze grammar]

eko vadati bhuñjīya viṣayān māyikāniti |
dvitīyo vadati naiva bhuñjīya māyikāniti || 13 ||
[Analyze grammar]

tatraikaṃ mana evā'sti māyikaṃ māyikārthagam |
dvitīyo jīvanāmā''tmā niṣedhaṃ kurute sadā || 14 ||
[Analyze grammar]

vivicyaivaṃ vijānīyādātmanā parameśvaram |
santyajed viṣayānanyān mokṣarodhakarāniha || 15 ||
[Analyze grammar]

vāsanā manasā yuktā prerikā viṣayeṣvapi |
lokaviṣayaśabdotthā bhuṃkṣveti sā vadatyapi || 16 ||
[Analyze grammar]

satāṃ kathāprasaṃgotthā bhāvanātmanivāsinī |
mā bhuṃkṣveti niṣedhaṃ vai karoti māyikeṣu sā || 17 ||
[Analyze grammar]

niṣkāsanīyā lokoktirdhāryā sādhukathāsudhā |
pitā mātā suhṛdbandhuḥ svasā bhrātā ca mātulaḥ || 18 ||
[Analyze grammar]

putraḥ patnī mahiṣī gauraśvo vastraṃ gṛhaṃ dhanam |
mamedaṃ ca tavedaṃ cetyevaṃ laukikavāsanāḥ || 19 ||
[Analyze grammar]

ahantāmamatāhetubhūtāḥ kṣipanti gahvare |
bhramanti karmakāṇḍaiśca jāyante ca punaḥ punaḥ || 20 ||
[Analyze grammar]

satāṃ kalyāṇadātṝṇāṃ dhṛtvā vākyāni vai hṛdi |
neme pitā suhṛd bandhurmā bhrātā mātulaḥ svasā || 21 ||
[Analyze grammar]

putraḥ patnī mahiṣī gauraśvo vastraṃ gṛhaṃ dhanam |
nedaṃ mama tavedaṃ na kintu tatparamātmanaḥ || 22 ||
[Analyze grammar]

pitā mātā suhṛd bandhuḥ patiḥ kṛṣṇanarāyaṇaḥ |
ahaṃ tu śrīharerdāsaḥ śāśvatiko'smi cetanaḥ || 23 ||
[Analyze grammar]

mokṣado vai pitā mātā taddāso'haṃ subhaktimān |
na me bandho na me māyā na me'hantā na māmakam || 24 ||
[Analyze grammar]

nityaśuddho harerbhakto mukto'smi satsamāgamāt |
vāsanā khalu bandho'sti mokṣo'sti vāsanālayaḥ || 25 ||
[Analyze grammar]

saṃsāre duḥkhabahule sukhaṃ kṛṣṇapade'sti vai |
lokaśabdāḥ satāṃ śabdā yuddhyanti bodhakāriṇaḥ || 26 ||
[Analyze grammar]

tajje jñāne vivekākhye yuddhyato hṛdaye'niśam |
yeṣāṃ balaṃ mahat syādvai tasyaiva vijayo bhavet || 27 ||
[Analyze grammar]

yatra nārāyaṇaścāste yatra santaśca mokṣadāḥ |
tatraiva vijayaścāste māyābalaṃ tu niṣphalam || 28 ||
[Analyze grammar]

sādhūnāṃ hṛdaye kṛṣṇaḥ sādhūnāṃ vijayaḥ sadā |
upadeśasvarūpā vai santo yeṣāṃ hṛdi sthitāḥ || 29 ||
[Analyze grammar]

kathādvārā tathā kṛṣṇo yeṣāṃ hṛtsu sadā sthitaḥ |
teṣāṃ balaṃ ca vijayo jāyate mokṣalābhadaḥ || 30 ||
[Analyze grammar]

bāhyānāṃ tu satāṃ saṃgāt puṣyanti santa āntarāḥ |
bāhyānāmasatāṃ saṃgāt puṣyantyasanta āntarāḥ || 31 ||
[Analyze grammar]

puṣṭānāṃ vardhate śaktirapuṣṭānāṃ kṣayo bhavet |
ataḥ santaḥ poṣaṇīyā na tvasantaḥ kadācana || 32 ||
[Analyze grammar]

yathā yathā prasannāḥ syuḥ santo vṛttyaṃ tathā tathā |
satāṃ prasannatā puṣṭistathā kṛṣṇaprasannatā || 33 ||
[Analyze grammar]

evaṃ jāte vijayo vai jīvātmanaḥ prajāyate |
mokṣarājyaṃ labhate'pi kṛṣṇadāsyaṃ mahatsukham || 34 ||
[Analyze grammar]

kṛṣṇārthaṃ yatamānasya sādhusevārthamityapi |
yuddhyamānasya bhaktasya draṣṭā'sti bhagavān svarāṭ || 35 ||
[Analyze grammar]

yuddhe eva tu maraṇe draṣṭā prasīdati dhruvam |
yuddhe mṛtyurvijayo'sti svāmī tasmai prasīdati || 36 ||
[Analyze grammar]

svāmipriyehayā mṛtyuṃ gato'yaṃ ceti vetti saḥ |
parāṅmukho na vai jātastato jayaṃ samarhati || 37 ||
[Analyze grammar]

svāmī tasmai dadātyeva phalaṃ jayādhikaṃ hyapi |
tasmād balibhiryoddhavyaṃ jaye sanmukhavakṣasā || 38 ||
[Analyze grammar]

martavyaṃ svāmiprītyarthaṃ yuddhe sanmukhavakṣasā |
bhaktyā dharmeṇa martavyaṃ hṛdi sanmukhaśārṅgiṇā || 39 ||
[Analyze grammar]

satāṃ sevayā martavyaṃ dehe cānvitacakriṇā |
narākṛterharerbhaktyā gantavyaṃ gahvarāntake || 40 ||
[Analyze grammar]

kusaṃgaḥ sarvathā tyājyaḥ satsaṃgaḥ kārya eva ha |
satāṃ kathā śravaṇīyā dhāryaḥ kṛṣṇaḥ sadā hṛdi || 41 ||
[Analyze grammar]

sadyo niḥśreyasāyaiva gantavyaṃ śaraṇe hareḥ |
na vai śārīrasaukhyārthaṃ dhanaputrāptaye'pi na || 42 ||
[Analyze grammar]

na vā rājyādilobhena gantavyaṃ śaraṇe hareḥ |
niṣkāmabhāvayuktena gantavyaṃ śaraṇe hareḥ || 43 ||
[Analyze grammar]

sakāmabhāvanā mokṣarodhinī jāyate yataḥ |
icchāghāte śaraṇaṃ ca tyaktavyaṃ syādato na tat || 44 ||
[Analyze grammar]

sakāmaśaraṇaṃ grāhyaṃ grāhyaṃ tvakāmapūrvakam |
jāyate tu dhruvā muktiryena grāhyaṃ hi tattathā || 45 ||
[Analyze grammar]

sakāmāḥ kāmasiddhau tu bhajante bhāvato harim |
kāmā'siddhau tyajantyeva bhāvanāmapi sarvathā || 46 ||
[Analyze grammar]

satāṃ bodhaṃ tyajantyeva bhagavattvasya kā kathā |
nāstikatvaṃ nindanaṃ ca kurvanti pratyutāpi te || 47 ||
[Analyze grammar]

patantyeva nirayeṣu svārthā'narthaprayojitāḥ |
tato niṣkāmabhāvena praseveta prabhuṃ harim || 48 ||
[Analyze grammar]

sakāmānāṃ hi saṃkalpān kṛpayā pūrayatyapi |
bhaktānāṃ śaraṇasthānāṃ bhaktiśaraṇajaṃ phalam || 49 ||
[Analyze grammar]

dadātyevā'nantaguṇaṃ kṛtasāpekṣakaḥ prabhuḥ |
mahad duḥkhaṃ tu bhaktasya svalpaṃ karoti tadvaśaḥ || 50 ||
[Analyze grammar]

karmaṇāṃ khalu maryādā baddhāstenaiva śārṅgiṇā |
antarastho hariḥ prārabdhānusāraṃ phalaṃ sadā || 51 ||
[Analyze grammar]

samavṛttirdadātyeva kṛpayā tu viśeṣataḥ |
svatantraḥ sarvakartā'sti niyāmakaḥ pareśvaraḥ || 52 ||
[Analyze grammar]

atiduṣkarmiṇaścainaṃ bhaveyuryadi satprabhum |
kṛpayā śrīharisteṣāṃ karmāṇi subahūnyapi || 53 ||
[Analyze grammar]

dīrghakālena bhogyāni duṣṭāni duḥkhadānyapi |
karoti svalpakālena svalpabhogyāni tāni vai || 54 ||
[Analyze grammar]

śūlavyathāṃ kaṇṭakena nivārayati sarvathā |
atidāridryaduḥkhaṃ nivārayatyannavastradaḥ || 55 ||
[Analyze grammar]

bhaktā hareḥ kṛpāṃ tvenāṃ prajānanti na cāpare |
abhaktāstu harau doṣān kalpayantyaguṇānapi || 56 ||
[Analyze grammar]

anīśvaratvaṃ cākṣipya jahatyapi tadāśrayam |
nindanti nijatulyeṣu vadantyavācyajalpakān || 57 ||
[Analyze grammar]

mayā matvā prabhuṃ dravyavyayo vai sarvathā kṛtaḥ |
asya santaḥ pūjitāśca sarvasvārpaṇakāriṇā || 58 ||
[Analyze grammar]

tathāpyanena duḥkhaṃ me na hṛtaṃ kiñcidityapi |
upakāro na me jñātaścāgre me kiṃ kariṣyati || 59 ||
[Analyze grammar]

tasmāt tyakto mayā cā'yaṃ nārāyaṇapadārthavān |
evaṃ tyaktvā prayātyeva māyāyāṃ niraye tataḥ || 60 ||
[Analyze grammar]

tasmāt kṛṣṇasya bhaktirvai kartavyā tu nirīhayā |
śreyase tvātmano lakṣmi na kāmalabdhaye kvacit || 61 ||
[Analyze grammar]

sevā sakāmabhaktasya nāṅgīkaroti mādhavaḥ |
sevake kāmanāvattvaṃ dūṣaṇaṃ lālasātmakam || 62 ||
[Analyze grammar]

tṛṣṇecchā lālasā tvekā hyaparādhasya mūrtayaḥ |
na kartavyā harau kvāpi lālasā bhaktiśālinā || 63 ||
[Analyze grammar]

lālasāyā apūrṇatve drohaḥ syātparamātmanaḥ |
drohaścāstyaparādho vai mahānnārāyaṇasya ha || 64 ||
[Analyze grammar]

drohaṃ duḥkhaṃ ca nindāṃ ca doṣānuvarṇanaṃ tathā |
guṇānāṃ khaṇḍanaṃ mithyāropaṇaṃ kṣamate na saḥ || 65 ||
[Analyze grammar]

harervā haribhaktasyā'parādhaṃ svalpamityapi |
kṣamate na haristasmānna kāryaḥ sarvathā hi saḥ || 66 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyā''kārakhaṇḍanam |
saguṇasya nirasanaṃ satāṃ ca khaṇḍanaṃ tathā || 67 ||
[Analyze grammar]

aparādho mahāneva mahānarakasampradaḥ |
na kartavyaḥ kvacit jñātvā''pyajñātvā saṃgaraṃgataḥ || 68 ||
[Analyze grammar]

parame divyaloke'yaṃ nije'kṣare pade prabhuḥ |
divyākṛtiḥ kṛṣṇanārāyaṇo'sti puruṣottamaḥ || 69 ||
[Analyze grammar]

divyā'saṃkhyabrahmamuktaiḥ sevito māṇikīpatiḥ |
kṛpayā sa prabhuścātra vartate mānavātmakaḥ || 70 ||
[Analyze grammar]

divyo'pi dṛśyate cātra mānavo bhautiko yayā |
na tvayaṃ bhautikaścāste kintu divyo yathā'kṣare || 71 ||
[Analyze grammar]

asmaccakṣurbhautikaṃ yat tadgrāhyo vartate svavat |
kṛpayaiva hariścaiva darśayatyeva nastviha || 72 ||
[Analyze grammar]

yathā bhaktastathā tena grāhyaḥ kṛpāvaśo'sti saḥ |
sa eva bhaktavargaistu boddhavyo divyavigrahaḥ || 73 ||
[Analyze grammar]

tasmātparaṃ na caivā'sti prāptavyaṃ jñeyamityapi |
yadīcchati svabhakto vai draṣṭuṃ dhāmāni sampadaḥ || 74 ||
[Analyze grammar]

tadā kṛpālurbhagavān darśayatyeva sarvathā |
yad divyaṃ cākṣaraṃ dhāma tattu sahaiva vartate || 75 ||
[Analyze grammar]

vaibhavā hariṇā sākamaiśvaryāṇyapi santi ca |
akṣareṇa nijadhāmnā parivāreṇa saṃyutaḥ || 76 ||
[Analyze grammar]

vartate bhūtale kṛṣṇo dṛśyate naracakṣuṣā |
naravaccākṣaraṃ dhāma bhūvacceṣṭāsamā guṇāḥ || 77 ||
[Analyze grammar]

muktā mānavatulyāśca kriyāśca prākṛtā yathā |
dhāmasthānāṃ ca bhūsthānāṃ manāg bhedo na vidyate || 78 ||
[Analyze grammar]

divyasamādhinetrāstu vicakṣate sudivyakān |
yatra kṛṣṇastatra dhāma tatra muktāśca śaktayaḥ || 79 ||
[Analyze grammar]

te sarve mānavairbhaktairarpitānnajalāmbaram |
dhanasampadgṛhādyaṃ ca gṛhṇanti mānavā iva || 80 ||
[Analyze grammar]

tathāpi nispṛhāste tu bhaktakalyāṇahetave |
gṛhṇanti tāni divyāni jāyante tatprasaṃgataḥ || 81 ||
[Analyze grammar]

dātāro divyarūpaṃ tallabhante tvakṣare pade |
kṛṣṇasyaivaṃ tathā tasya bhaktānāṃ ca satāṃ sadā || 82 ||
[Analyze grammar]

vedanīyaṃ hi māhātmyaṃ cetthaṃ divyapramuktidam |
kṛṣṇamāhātmyayuktasya vipado na bhavanti vai || 83 ||
[Analyze grammar]

kṛṣṇabhaktaśca raṃko'pi nā'vamānyaḥ kadācana |
raṃkā'vamanturnāśaḥ syāt tatsthakṛṣṇasya pīḍanāt || 84 ||
[Analyze grammar]

kṛṣṇakriyāḥ samagrāśca yathā divyāstathaiva ca |
bhaktānāmapi divyāstā mantavyā bhaktivedinā || 85 ||
[Analyze grammar]

harirbhaktamanaḥprītyai ramate bhaktamānavaiḥ |
kāmena ramate cāpi hāsyena ramate tathā || 86 ||
[Analyze grammar]

ceṣṭayā cāpi sadṛśyā ramate strījanaiḥ saha |
tathāpi tūrdhvaretastvaṃ koṭistrīṇāṃ smayāvaham || 87 ||
[Analyze grammar]

dharate śrīhariḥ koṭirūpadhṛk kāmagarvahāḥ |
narākṛtiḥ svabhaktārthaṃ karoti naravat kriyāḥ || 88 ||
[Analyze grammar]

kāmaṃ krodhaṃ bhayaṃ lobhaṃ mohaṃ śokaṃ ca matsaram |
darśayati kvacittadvai sarvaṃ maṃgalakṛnnṛṇām || 89 ||
[Analyze grammar]

śrutaṃ ca kathitaṃ dṛṣṭaṃ dhyātaṃ cāpyanumoditam |
caritaṃ śrīhareḥ sarvaṃ mānavānāṃ hi mokṣadam || 90 ||
[Analyze grammar]

narākāraḥ śrīkṛṣṇo vai nṛṇāṃ manāṃsi pūrayet |
nṛṇāṃ sājātyabhāvena sevādharmo harau bhavet || 91 ||
[Analyze grammar]

tena niḥśreyasaṃ vindet sevitācca prasāditāt |
raṃko'pi dāsyabhāvo'pi dāsyapi naguṇā'pi ca || 92 ||
[Analyze grammar]

dṛḍhakṛṣṇāśrayasyaiva pramodanaṃ sadā bhavet |
jātaṃ me paramaṃ śreyo mokṣyante mama saṃginaḥ || 93 ||
[Analyze grammar]

kṛtārtho'haṃ kṛtārthāste ye me vacanavartinaḥ |
santaḥ santi mamā''tmānaścātmadarśī sadā'smyaham || 94 ||
[Analyze grammar]

hariṃ sato'nyannaivā'sti draṣṭavyaṃ mama māyikam |
evaṃ mama nivāso'tra bhūtale'pi pare'kṣare || 95 ||
[Analyze grammar]

vidyate nātra sandehaścaivaṃ jñātvā bhajantu tam |
rakṣākṛd bhagavānatra paratrāpi tvaviṣyati || 96 ||
[Analyze grammar]

ityupādiśya saṃśrutvā yayuḥ khanau tu karmaṇe |
haristeṣāṃ parīkṣārthaṃ khanibhittau jalāgamam || 97 ||
[Analyze grammar]

mahāsaritsvarūpeṇa gartaṃ kṛtvā samānayat |
khātena bhittibhaṃgādvai mahāsaritpravāhavat || 98 ||
[Analyze grammar]

pravāhaḥ sahasā tatra gahvare samajāyata |
sarve jñānena tṛptāste mṛtyubhayavivarjitāḥ || 99 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ sasmarū rame |
jalaṃ tu gahvare tatra sarovarasamaṃ hyabhūt || 100 ||
[Analyze grammar]

bhagnā nimagnā bhaktāste bhajanto māṃ ramāpatim |
ātmaniṣṭhā jñāninaśca dṛḍhāśrayāstu te hṛdi || 101 ||
[Analyze grammar]

dadhyurmāṃ tvantarātmānaṃ samādhāviva modinaḥ |
mauktikeśī mama bhakto māṃ prasasmāra bhūkhanau || 102 ||
[Analyze grammar]

bhūgarbhe śrīpatiṃ kṛṣṇaṃ jalamagno'tibhaktimān |
athā'haṃ duḥkhahīnānāṃ bhajatāṃ karmacāriṇām || 103 ||
[Analyze grammar]

prāvirāsaṃ khanau tatra jalamadhye jalārdanaḥ |
sudarśanena cakreṇā'śoṣayaṃ vāri sarvagam || 104 ||
[Analyze grammar]

kṣaṇenaiva palenaiva pravāhaṃ cā'pyarodhayam |
svasthāste mama bhaktā vai dṛṣṭvā cakraṃ sudarśanam || 105 ||
[Analyze grammar]

dṛṣṭvā māṃ te nimagnā vai kṣaṇaṃ sukhe tu śāśvate |
atha māṃ pūjayāmāsuḥ prārthayāmāsurakṣaram || 106 ||
[Analyze grammar]

dhāma mokṣārthamevāpi tathāstvityavadaṃ tu tān |
bhaktidārḍhyaṃ samādiśya tūrṇaṃ tirobhavaṃ tataḥ || 107 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
evaṃ mantraṃ dadau tebhyo mauktikeśī khanīśvaraḥ || 108 ||
[Analyze grammar]

sarve te jāpamātreṇa divyajñānā prajajñire |
atha kālāntare mauktikeśinaṃ cānyamānavān || 109 ||
[Analyze grammar]

vimānenā'nayaṃ dhāmā'kṣaraṃ me paramaṃ padam |
evaṃ māyā kulasānāṃ khanikhātāḥ parīkṣitāḥ || 110 ||
[Analyze grammar]

rakṣitā mokṣitāścāpi lakṣmi kṛpānukarṣiṇā |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mauktikeśināmno bhaktasya śilāṃgārakhanīśvarasya bhaktyā parīkṣaṇaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā |
aṣṭādaśādhikadviśatatamo'dhyāyaḥ || 218 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 218

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: