Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 212 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ lohakārasya vai kathām |
me pāvanasya bhaktasya nāmnā nālīkarasya vai || 1 ||
[Analyze grammar]

nālīkaro mama bhakto'vasad vakranadā''hvaye |
nagare lohakāro vai kuṭumbena samanvitaḥ || 2 ||
[Analyze grammar]

loṣṭhānāṃ śṛṃkhalā dīrghāḥ svalpāśca kīlakāṃstathā |
paṭṭāṃśca kuṇḍalāṃścāpi paṭṭikā loṣṭapatrikāḥ || 3 ||
[Analyze grammar]

loṣṭapātrāṇi bahūni lohopakaraṇānyapi |
anasā ca grahāṇāṃ ca sādhanāni karotyapi || 4 ||
[Analyze grammar]

bhastrāyāścālane śvāse praśvāse śrīnarāyaṇam |
lohaghnonnayane tasya pātane lohapīṭane || 5 ||
[Analyze grammar]

lohasandhānakāryādau smarate māṃ narāyaṇam |
bhastrāṃ matvā ramādevīṃ vahniṃ matvā narāyaṇam || 6 ||
[Analyze grammar]

mālāṃ matvā cāladaṇḍaṃ bhajate māṃ hariṃ sadā |
lohakūṭṭīṃ pāpapuñjakūṭṭīṃ māyāṃ vicintya ca || 7 ||
[Analyze grammar]

loṣṭāni māyikānyeva matvā hanti vimuktaye |
lohaghātotthaśabdāṃśca praṇavān manute sa ca || 8 ||
[Analyze grammar]

evaṃ nālīkaro bhakto brahmadṛṣṭyā''tmabodhavān |
vartate bhaktiyuktaśca mūrtiṃ me pūjayatyapi || 9 ||
[Analyze grammar]

prātaḥ snātvā gṛhe mūrtiṃ natvā dhūpaṃ karoti ca |
dīpaṃ kṛtvā puṣpamālāṃ candanaṃ me'rpayatyapi || 10 ||
[Analyze grammar]

sugandhasāraṃ datvā me naivedyaṃ dugdhaśarkarām |
polikāśca samarpyaiva jalaṃ tāmbūlakaṃ tathā || 11 ||
[Analyze grammar]

samarpya me kṣamāṃ yācitvā'tha bhuṃkte pibatyapi |
evameva tato lohaśālāyāmapi mādhavam || 12 ||
[Analyze grammar]

smṛtvā gatvā namaskṛtya dhūpaṃ kṛtvā ca dīpakam |
puṣpamālāṃ śarkarāṃ ca tathā'nyat phalamuttamam || 13 ||
[Analyze grammar]

yathākālaṃ samarpyaiva tataḥ kāryaṃ karoti ca |
lohakāryāṇi me bhaktyā karoti śuddhamānasaḥ || 14 ||
[Analyze grammar]

evaṃvidhasya bhaktasyaikadā'bhavat sucintanam |
rātrau nityaṃ prakartavyaṃ bhajanaṃ bahubhiḥ saha || 15 ||
[Analyze grammar]

saṅghena bhajanaṃ kāryaṃ bahūnāṃ mokṣasādhanam |
evaṃ śubhena manasā svagrāmajanabāndhavān || 16 ||
[Analyze grammar]

jagāda maṇḍalaṃ bhaktervidhātuṃ ca tadāpi te |
praharṣeṇā'sthāpayaṃśca bhaktamaṇḍalamuttamam || 17 ||
[Analyze grammar]

narā nāryo niśāraṃbhe militvā ghaṭikādvayam |
nityamārebhire kṛṣṇanāmasaṃkīrtanaṃ śubham || 18 ||
[Analyze grammar]

sarve janā nagarasthāḥ śrutvā vīkṣya śubhakriyām |
sahakāraṃ dadustatra yuyujurbhaktamaṇḍale || 19 ||
[Analyze grammar]

sahasraśo janā bhaktiṃ kurvantyutsāhasaṃbhṛtāḥ |
utsavān śrīhareḥ sarvān vādyanṛtyādibhistathā || 20 ||
[Analyze grammar]

śṛṃgārapūjanādyaiśca jāgarādyaiḥ samutsukāḥ |
kurvanti ca yathākālaṃ lakṣmi svaśreyase yatāḥ || 21 ||
[Analyze grammar]

teṣāṃ bhaktiṃ vilokyā'haṃ bhaktipravartakasya me |
bhaktasya lohakārasya prasanno'haṃ tadā'bhavam || 22 ||
[Analyze grammar]

ekadā bhaktivṛddhyarthaṃ tejo mayā'tibhāsvaram |
niryanmatpratimābhālād darśitaṃ tebhya ujjvalam || 23 ||
[Analyze grammar]

śāmitaṃ ca mayā tūrṇaṃ tena te bhaktigauravāḥ |
viśeṣato mama bhaktimakurvan bhāvagarbhitām || 24 ||
[Analyze grammar]

jñātāraścā'bhavan mūrtau tiṣṭhato mama śārṅgiṇaḥ |
mandiraṃ kṛtavantaste lakṣmīnārāyaṇasya ha || 25 ||
[Analyze grammar]

tatra pūjāpravāhādi cakrire ca yathādhanam |
ahaṃ mūrtau nivasāmi tvayā sākaṃ samudraje || 26 ||
[Analyze grammar]

apaharāmi sarveṣāṃ duḥkhāni vipado'nvaham |
mānatāste prakurvanti rogaduḥkhavināśinīḥ || 27 ||
[Analyze grammar]

ādhyātmikā''dhidaivādhibhautikādhivināśinīḥ |
sarvāḥ pīḍā nāśayāmi svasthāste ca bhavanti vai || 28 ||
[Analyze grammar]

bhajante māṃ cātibhāvaiścamatkārādikīrtanaiḥ |
athaikadā satītvaṃ ca jātā tāpasīveṣiṇī || 29 ||
[Analyze grammar]

ahaṃ ca tāpaso yogī bhūtvā'gamaṃ niśāmukhe |
bhaktamaṇḍalamālakṣya mandirasyā'ntike sthale || 30 ||
[Analyze grammar]

yathā dīnajano raṅkaḥ kaścid bhikṣuka udgataḥ |
tvaṃ tathā dīnacittā ca bhikṣukī vratavarjitā || 31 ||
[Analyze grammar]

dharmasnānārhaṇaśūnyā malinā prākṛtī yathā |
ahaṃ tathaiva malino darśakānāṃ tu cittahāḥ || 32 ||
[Analyze grammar]

ekaṃ tu bālakaṃ svalpaṃ malamūtrādisaṃbhṛtam |
garuḍaṃ bālarūpaṃ taṃ kṛtvā kukṣau puro'bhavam || 33 ||
[Analyze grammar]

evaṃ trikaṃ ca te vīkṣya yācamānaṃ ca dīnavat |
mandirāgre samāyātaṃ dayāparāstato'bhavan || 34 ||
[Analyze grammar]

āhūya vedikāyāṃ te nyaṣādayan sukhena ca |
ayacchan bhojanaṃ lakṣmīnārāyaṇaprasādajam || 35 ||
[Analyze grammar]

apatyāya payaścāpi daduste bhāvanānvitāḥ |
kṛtvā ca bhojanaṃ pānaṃ vayaṃ lakṣmi sukhasthitāḥ || 36 ||
[Analyze grammar]

vitardikāyāmabhavan te cakrurnāmakīrtanam |
catvare rāsamārebhustālavādyasunartanaiḥ || 37 ||
[Analyze grammar]

narā nāryo'saṃkhyajanā bhaktiṃ cakrurhi bhāvukāḥ |
kṛtvā te kīrtanaṃ yāvat kṣaṇaṃ viśrāntimādadhuḥ || 38 ||
[Analyze grammar]

tadotthāya tvayā sākamahaṃ tatra hi catvare |
karatālairmañjiraiśca sanṛtyaṃ kīrtanaṃ vyadhām || 39 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāptā dṛṣṭvā māṃ tvāṃ ca te tadā |
prasannāste ca papracchuḥ śāntaṃ māṃ śreyase muhuḥ || 40 ||
[Analyze grammar]

sādho kalyāṇadaṃ kiñcid vadā'tra naḥ kṛpāṃ kuru |
śrutvā'haṃ ca tadā lakṣmi jñānaṃ tebhyo dadau mama || 41 ||
[Analyze grammar]

premṇo hetuṃ bhagavati māhātmyaṃ nijagāda vai |
māhātmyajñānavatpremṇi viśvāso'pi ca kāraṇam || 42 ||
[Analyze grammar]

māyāpuruṣakālānāṃ svabhāvaguṇakarmaṇām |
jaḍacetanatattvānāṃ niyantāraṃ hariṃ śrayet || 43 ||
[Analyze grammar]

sarvasvatantrakartāraṃ sarvāvatārakāraṇam |
sarvaśaktipradātāraṃ nārāyaṇaṃ hariṃ śrayet || 44 ||
[Analyze grammar]

premṇāśrayet parātmānaṃ māhātmyajñānavān janaḥ |
prītyā saṃsevya taṃ nāthaṃ paradhāma samarjayet || 45 ||
[Analyze grammar]

kuryād vai vāsanānāśaṃ sarvathā tu vivekavān |
laukikeṣu viṣayeṣu ruciricchā'sti me tu yā || 46 ||
[Analyze grammar]

kiyatīti vivicyaiva hyapaneyā tu sā tataḥ |
kiyatī vā harau cāste ruciricchā tu pāvanī || 47 ||
[Analyze grammar]

māyāyāṃ ca harau tulyā nyūnā vā cādhikā'pi vā |
vivicyeti harau vardhanīyā prayatnataḥ sadā || 48 ||
[Analyze grammar]

hasanīyā ca māyāyāṃ nirmūlā yāvatī bhavet |
kṣayiṣṇutvaṃ duḥkhadatvaṃ bandhakṛttvaṃ tu māyike || 49 ||
[Analyze grammar]

padārthajāte bhavatītyevaṃ jñātvā vivarjayet |
ruciṃ tyajenmāyikeṣu muktānāmapi bandhanīm || 50 ||
[Analyze grammar]

arucervāsanānāśo jāyate drutameva ha |
satsaṃgāt kṛṣṇasambandhāt kṛṣṇakīrtanagāyanāt || 51 ||
[Analyze grammar]

kṛṣṇe rucirbhavatyeva sākṣād yogād viśeṣataḥ |
evamabhyāsayogena kṛṣṇe prītirvivardhate || 52 ||
[Analyze grammar]

māyike malatulye ca bhogye ramye tathetare |
rucernāśo bhavettūrṇaṃ bhagavadrasavedinaḥ || 53 ||
[Analyze grammar]

brahmamayaṃ bhāsate'sya divyaṃ nārāyaṇātmakam |
bhagavanniṣṭhabhaktasya brahmabhāvaḥ paro vṛṣaḥ || 54 ||
[Analyze grammar]

sthitiḥ sā paramā mahābhāgavatī pramodinī |
māyābhimānarahitā bhagavadbhāvaśobhitā || 55 ||
[Analyze grammar]

vāsanāyāḥ praṇāśārthaṃ prītyarthaṃ ca harestathā |
sādhayedātmaniṣṭhāṃ ca vairāgyaṃ śreṣṭhamityapi || 56 ||
[Analyze grammar]

kṛṣṇamāhātmyātiśayavijñānaṃ svasamarpaṇam |
sādhayed bhagavanniṣṭhāṃ satāṃ samāgamaṃ caret || 57 ||
[Analyze grammar]

nirvāsanātmaniṣṭhānāṃ satāṃ sevāṃ prasādhayet |
prasannatāṃ satāṃ labdhvā jayenmāyāṃ paraṃ vrajet || 58 ||
[Analyze grammar]

atidhairyaṃ labhejjñānādāśrayātparamātmanaḥ |
satāṃ satsaṃgasāhāyyāddhairyaṃ dṛḍhaṃ harau bhavet || 59 ||
[Analyze grammar]

ātmaniṣṭhāyujā bhaktyā dhairyasthairthaṃ tathā bhavet |
dhīrasya muktabhāvasya vighnā naiva bhavanti ca || 60 ||
[Analyze grammar]

bhaktyantarāyarūpāśca siddhayo nopayāntyapi |
pakvabhaktaparīkṣārthaṃ samāyānti hi siddhayaḥ || 61 ||
[Analyze grammar]

śrīharerājñayā tāstu lobhayanti muhuḥ śritam |
tathāpi tā na paśyecca jitvā yāti paraṃ padam || 62 ||
[Analyze grammar]

evaṃvidhasya bhaktasya kṛṣṇo vaśe svayaṃ bhavet |
māyāyā vāsanāśūnyo yaśca kṛṣṇārpitā'khilaḥ || 63 ||
[Analyze grammar]

kṛṣṇārthakṛtasarvasvastasya prīto hariḥ sadā |
kṛṣṇe'tipremavadbhaktahṛdayācchrīhariḥ kvacit || 64 ||
[Analyze grammar]

premarajjvā naddhavarmā gantuṃ śakto na jāyate |
tasyaiva bhagavān pātā svāmī kāntaśca mokṣakṛt || 65 ||
[Analyze grammar]

māyāduḥkhaharaścāste hṛdaye sarvathā saha |
etādṛśasya bhaktasya guṇā divyā bhavanti hi || 66 ||
[Analyze grammar]

satyaśaucādayo ye ca sarve kṛṣṇasamāśrayāt |
kṛṣṇasya divyavijñānājjāyante bhaktimatyapi || 67 ||
[Analyze grammar]

kālakarmasvabhāvānāṃ māyāyāḥ puruṣasya ca |
īśvarāṇāṃ niyantā śrībālakṛṣṇo'sti mādhavaḥ || 68 ||
[Analyze grammar]

kartā poṣṭā ca saṃhartā sṛṣṭīnāṃ śrīpatiḥ prabhuḥ |
asti gopālabālaḥ sa sarveṣāṃ hṛdayeṣu saḥ || 69 ||
[Analyze grammar]

nirlepo vartate svāmī rādhāramāpradhīpatiḥ |
evaṃ jñātvā harau kṛṣṇe sambandhaṃ prāptavān dṛḍham || 70 ||
[Analyze grammar]

yastasya śrīhareḥ sambandhino divyaguṇā api |
āvirbhavanti bhakte vai sarvaiśvaryāṇi sarvathā || 71 ||
[Analyze grammar]

cakṣurdīpaprasaṃgena prabhāguṇaṃ pravindati |
yathā tathā hareryogād bhakte guṇā viśanti ca || 72 ||
[Analyze grammar]

svatantro jāyate kṛṣṇatulyaḥ kṛṣṇaprasādataḥ |
sarvaṃ kartuṃ siddhimāṃśca nityasiddho'pi jāyate || 73 ||
[Analyze grammar]

yathendra āyayau nārāyaṇaṃ naraṃ tapaḥkṣatim |
kartumapsarasāṃ vrātairnirastaścorvaśījaneḥ || 74 ||
[Analyze grammar]

evaṃ siddhyā siddhimanto nirasyante susiddhinā |
bhaktena mūlamāyā'pi nirasyate harerbalāt || 75 ||
[Analyze grammar]

devā bhaktā bhavantyeva bhagavadguṇayoginaḥ |
āsurā na prajāyante bhagavadguṇinaḥ kvacit || 76 ||
[Analyze grammar]

mahatāṃ tu satāṃ kṛpāpārāvāre praviśya ca |
pāpino bhagavadbhaktyā kvacid guṇā viśanti hi || 77 ||
[Analyze grammar]

prasannāḥ sevayā santo nāśayanti hi durguṇān |
āsuratvaṃ nāśayanti kurvanti daivabhāvukam || 78 ||
[Analyze grammar]

yastu raṅkajanān garvādavajānāti bhaktakān |
so'pi tatpāpapuñjena daivo'pyāsuratāṃ vrajet || 79 ||
[Analyze grammar]

śapto bhaved brahmadagdho guṇāstatra viśanti na |
dīnā'vamānaṃ tasmānna kartavyaṃ kvacideva ha || 80 ||
[Analyze grammar]

dīnāgre dīnavat stheyaṃ tena kṛṣṇaḥ pratuṣyati |
garvavatsu kṛpāṃ naiva karoti bhagavān kvacit || 81 ||
[Analyze grammar]

guṇāsteṣu śubhā naiva jāyante drohiṣu kvacit |
mṛdorbhaktasya dīnasya droheṇa puṇyasaṃkṣayaḥ || 82 ||
[Analyze grammar]

jāyate nā'tra sandeho nāvamānyā hi durbalāḥ |
bāhyato malināścāpi hṛdaye śuddhabhāvanāḥ || 83 ||
[Analyze grammar]

bhaktā bhagavato mānyā mokṣadāḥ sādhavo hi te |
teṣāṃ hṛdaye bhagavānantaryāmī virājate || 84 ||
[Analyze grammar]

sahaiva vartate dīnanātho hyanātharakṣakaḥ |
bhaktānāmavamānena ruṣṭo bhavati mādhavaḥ || 85 ||
[Analyze grammar]

avamānayitustūrṇaṃ vināśaṃ kurute svayam |
kārayatyāśu cānyena raṅkabhaktavaśaṃvadaḥ || 86 ||
[Analyze grammar]

nālīkara vayaṃ dīnā malinā makṣikāvṛtāḥ |
sabhayāścātra bhojyārthaṃ hyāyātā dīnamānasāḥ || 87 ||
[Analyze grammar]

tiraskāro bhavadbhirna kṛtaḥ satkāra ādṛtaḥ |
ataḥ prasannahṛdayā bhavāmo'tra sukhānvitāḥ || 88 ||
[Analyze grammar]

yūyaṃ bhaktā bhagavataḥ satyā nirmānisevakāḥ |
varadānaṃ cārthayantu rocate yadi mānase || 89 ||
[Analyze grammar]

ityuktvā'haṃ yadā lakṣmi mūrtiṃ natvā ca māmakīm |
gantumiyeṣa dūraṃ ca tāvad bālo malaṃ vyadhāt || 90 ||
[Analyze grammar]

nālīkaro jalaṃ ninye dadau vai tasya yoṣite |
tatstrī nāmnā kundanikā baliṃ labdhvā karāttava || 91 ||
[Analyze grammar]

malaprakṣālanaṃ cakre bhāvena bālakasya te |
tāvanme'pi viśeṣeṇā'bhavat prasannatā hyati || 92 ||
[Analyze grammar]

bhaktebhyaḥ pradadau naijaṃ darśanaṃ divyamadbhutam |
śaṃkhacakragadāpadmadharaṃ śrīśyāmasundaram || 93 ||
[Analyze grammar]

tava rūpaṃ sundaraṃ ca lakṣmi vyadarśayaṃstathā |
bālakasya svarūpaṃ ca gāruḍaṃ samadarśayam || 94 ||
[Analyze grammar]

atha bhaktāḥ kṛtakṛtyā vyajāyanta hṛdantare |
nanṛturdarśanaṃ kṛtvā pūjayāmāsurutsukāḥ || 95 ||
[Analyze grammar]

vavruste varadānaṃ ca mokṣārthaṃ netarattadā |
tathā'stviti varaṃ datvā tirobhāvaṃ kṣaṇāntare || 96 ||
[Analyze grammar]

lakṣmīnārāyaṇamūrtau viveśā'haṃ tvayā saha |
garuḍaḥ pakṣimūrtau ca viveśa sahasā tadā || 97 ||
[Analyze grammar]

evaṃ svaṃ darśanaṃ datvā sukhaṃ tebhyo'dadāṃ param |
atha kāle gate nālīkarasya lohakarmabhiḥ || 98 ||
[Analyze grammar]

vakṣasi śvāsarogo'bhūt sarvathā śvāsasañcaraḥ |
damākhyena hi rogeṇa pīḍito bhaktarāṇnijam || 99 ||
[Analyze grammar]

kāryaṃ kartumaśakto māṃ prārthayāmāsa mūrtigam |
drāgāvirbhūya hastena mayā dugdhaṃ prapāyitam || 100 ||
[Analyze grammar]

hastena tasya hṛdayaṃ spṛṣṭvā rogo vināśitaḥ |
atha tūrṇaṃ tirobhūtvā mūrtau sadā'vasaṃ rame || 101 ||
[Analyze grammar]

āyuṣyasya kṣaye nālīkaraṃ tathā striyam |
kundanikāṃ vimānenā'nayaṃ dhāmā'kṣaraṃ param || 102 ||
[Analyze grammar]

evamanyānapi bhaktānanayaṃ dhāma cākṣaram |
ye bhajanti ca māṃ bhaktyā guṇān gṛhṇanti me tathā || 103 ||
[Analyze grammar]

satāṃ sevāṃ prakurvanti premabhāvena sarvathā |
satāṃ prasannatā prāpya te prayāsyanti matpadam || 104 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇāt sevanādapi |
bhuktirmuktirbhavatyeva yatheṣṭā paramā gatiḥ || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne nālīkarasya lohakārasya bhaktyā śrīlakṣmīnārāyaṇagaruḍadattadarśanaṃ tanmokṣaṇaṃ cetyādinirūpaṇanāmā |
dvādaśādhikadviśatatamo'dhyāyaḥ || 212 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 212

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: