Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 211 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ caṇḍālasya kathāmapi |
rāyaṇāgramavasaternāmnā kapikṣayasya vai || 1 ||
[Analyze grammar]

kapikṣayo hi cāṇḍālo raivatācalasannidhau |
abhavat sakuṭumbaḥ sa rāyaṇāyāṃ sunītimān || 2 ||
[Analyze grammar]

prathamaṃ jātidoṣeṇa hiṃsro'bhavad vane bhraman |
vānarān vanajān raktān mārayitvā sa khādati || 3 ||
[Analyze grammar]

atastvanyavanevāsaiḥ kapikṣayetibodhitaḥ |
vānaramāranāmnaiva prasiddhimagamadvane || 4 ||
[Analyze grammar]

athaikadā vane vṛkṣaṣaṇḍe sthitaṃ tu maṇḍalam |
vānarāṇāṃ mahadvīkṣya tān hantuṃ śaramādadhe || 45 ||
[Analyze grammar]

yāvanmukto na vai bāṇastāvadvānarasattamaḥ |
divyavāṇyā jagādainaṃ śṛṇu tvaṃ śvapacottama || 6 ||
[Analyze grammar]

śrutvā yatheṣṭaṃ yātrārthaṃ samācara nibodha me |
purā tvaṃ vṛṣalīgāmī dvijo veśyārato'bhavaḥ || 7 ||
[Analyze grammar]

nāmnā prājñeśvaro vipro dharmakarmāditatparaḥ |
śṛṃkhalāgrāmavāstavyo yatra hiṃsā janā api || 8 ||
[Analyze grammar]

vasanti sma ca tatsaṃgāt teṣāmannasya yojanāt |
dānamānasahavāsānmanaste hiṃsrakaṃ hyabhūt || 9 ||
[Analyze grammar]

deśakālakriyāvāṇīsahāyānāmasattayā |
asatte hṛdayaṃ jātaṃ pāpapriyaṃ śanaiḥ śanaiḥ || 10 ||
[Analyze grammar]

brāhmaṇasya śubho dehastvayā veśyāsamāgamāt |
adharmaṃ yojitaścāpyabhakṣyā'peyādibhistathā || 11 ||
[Analyze grammar]

kṣudrakriyāparo jāto madyamāṃsaparāyaṇaḥ |
atha kālena maraṇaṃ tava jātaṃ tato bhavān || 12 ||
[Analyze grammar]

yayau yāmyapuraṃ tatra bhuktavān yamayātanāḥ |
avaśiṣṭena pāpena cāṇḍālo'tra pravartate || 13 ||
[Analyze grammar]

sā veśyā vṛṣalī te'tra bhāryā'pi sahagā'sti vai |
sahamitrāṇi pāpāni te te'tra sutabāndhavāḥ || 14 ||
[Analyze grammar]

vartante cāṇḍālayonau pāpāḥ pāpanibandhanāḥ |
pāpāni tvaṃ purā kṛtvā cāṇḍālatvamupeyivān || 15 ||
[Analyze grammar]

brāhmaṇatvaṃ tvayā pūrvaṃ malavanmalinīkṛtam |
vināśitaṃ mahatpuṇyaṃ svargaṃ ca mokṣaṇaṃ tadā || 16 ||
[Analyze grammar]

idānīṃ ca punastvaṃ vai vartase māṃsabhojane |
ghātako vānarāṇāṃ yannaraghno bhavasi dhruvam || 17 ||
[Analyze grammar]

vānarā naramānuṣyāstatpāpaṃ naraghātajam |
bālaghātitvamevāpi strīghātitvamapi dhruvam || 18 ||
[Analyze grammar]

jāyate tava cāṇḍāla mānave durlabhe punaḥ |
udarārthaṃ kuṭumbārthaṃ kuruṣe hiṃsrakarma yat || 19 ||
[Analyze grammar]

punaste yātanāḥ santi yāmyāścādhogatiḥ punaḥ |
yaiḥ pūrve pātitastvaṃ vai tatkṛte yatase punaḥ || 20 ||
[Analyze grammar]

kīdṛśo mūrkhavaryo'si ko lābhaste nipātibhiḥ |
paśya mūrkha manuṣyasya sārthakyaṃ dharmakarma vai || 21 ||
[Analyze grammar]

tathā paśya nijaṃ mokṣaṃ pāpānāṃ nāśanaṃ sukham |
tīrthaṃ svarṇāvatīnadyāṃ dāmodaraṃ narāyaṇam || 22 ||
[Analyze grammar]

paśya puṇyaṃ kuru drāk ca tyaja hiṃsāṃ sukhī bhava |
bhavā'tra pāvano bhakto bhaja kṛṣṇanarāyaṇam || 23 ||
[Analyze grammar]

nārāyaṇahrade snātvā kuru sarvāghanāśanam |
saṃsnātvā revatīkuṇḍe kuṇḍe tathā ca vāmane || 24 ||
[Analyze grammar]

kuṃkumavāpikākṣetre cāśvapaṭṭasarovare |
snātvā śrīsomatīrthe ca sarasvatyāṃ sukhī bhava || 25 ||
[Analyze grammar]

mūladvāravatīpuryāṃ snāhi yāhi divaṃ tataḥ |
gopanārthaṃ śubhaṃ tīrthaṃ kṛtvā yāhi gavāyanam || 26 ||
[Analyze grammar]

re mūḍha bhaja govindaṃ śrīpatiṃ kṛṣṇavallabham |
dayāṃ kṛtvā vṛṣaṃ dhṛtvā kṛtvā bhaktiṃ harestathā || 27 ||
[Analyze grammar]

yāhi brahmaparaṃ lokaṃ sanātanaṃ ca śāśvatam |
kuṃkumavāpikātīrthe vartate parameśvaraḥ || 28 ||
[Analyze grammar]

divyamānuṣadeho vai brahmapriyāpatiḥ kṛtiḥ |
sa eva bhagavān jagatsraṣṭā pātā'ntarasthitaḥ || 29 ||
[Analyze grammar]

rādhālakṣmīpatiḥ śrīmadbālakṛṣṇaḥ pareśvaraḥ |
sevito naranārībhirvartate mānavo yathā || 30 ||
[Analyze grammar]

dehānte'pi mahāpāpī tasya smaraṇamātrataḥ |
sarvapāpavinirmukto yāti dhāmā'kṣaraṃ param || 31 ||
[Analyze grammar]

taṃ gatvā bhaja gopālabālakaṃ kambharāsutam |
ātmavantaṃ pareśaṃ taṃ samāśraya hṛdi sthitam || 2 ||
[Analyze grammar]

rādhāramāpatestasya māhātmyajñānamañjasā |
sākṣātkartavyamevā'to muktirbhavati śāśvatī || 33 ||
[Analyze grammar]

gāḍhasnehād bhagavati prasannatvaṃ prajāyate |
tena muktiḥ karagatā bhagavaddhāmadāyinī || 34 ||
[Analyze grammar]

snehaḥ kāryaḥ sarvathā vai śṛṇu cāṇḍāla vacmyaham |
navoḍhāyā yathā patyau tathā cādye sute yathā || 35 ||
[Analyze grammar]

yathā mātari bālasya lobhinastu dhane yathā |
kṣudhitasya yathā'nne ca bhayabhītasya rakṣake || 36 ||
[Analyze grammar]

yādasāṃ tu jale yadvat pataṃgasyā'nale yathā |
tathā snehaḥ sadā kāryaḥ parameśe sukhaprade || 37 ||
[Analyze grammar]

tvacā spraṣṭavya īśeśo bhālanīyaśca cakṣuṣā |
śrotavyaścāpi karṇābhyāmāsvādyaścūmbanādibhiḥ || 38 ||
[Analyze grammar]

gandhastasyaiva cā''deyo rūpaṃ grāhyaṃ hare sadā |
āśleṣaṇīyo bhagavān kīrtanīyaśca mādhavaḥ || 39 ||
[Analyze grammar]

ānandanīyaḥ śrīkṛṣṇaḥ sarvārpaṇaṃ harau tathā |
kartavyaṃ ca harerguṇagrahaṇaṃ kāryamanvaham || 40 ||
[Analyze grammar]

māhātmyaguṇavittyādyaiḥ snehaḥ kṛṣṇe prajāyate |
yadvā sāhajikaḥ sneho bhaktasyaiva prajāyate || 41 ||
[Analyze grammar]

yathā strīputravittādau tathā kṛṣṇanarāyaṇe |
snehaṃ sāhajikaṃ prāpto brahmabhūyāya kalpyate || 42 ||
[Analyze grammar]

naisargikasnehavanto bhavanti divyabuddhayaḥ |
divyakriyāśca haryarthaṃ snehasteṣāṃ prapuṣyati || 43 ||
[Analyze grammar]

snehasya poṣaṇe vighno mānaṃ cettatra vartate |
nāśanīyaṃ sarvathā tacchreyo'dhvani vighātakṛt || 44 ||
[Analyze grammar]

duḥsvabhāvāḥ samastā vai nāśanīyāḥ prayatnataḥ |
atiśatrudhiyā te vai nāśanīyā mumukṣuṇā || 45 ||
[Analyze grammar]

mitravad dehavāsā ye duḥsvabhāvāstu te yadi |
mokṣe virodhinaḥ syuśceddhantavyāḥ satsamāgamaiḥ || 46 ||
[Analyze grammar]

satsaṃgaḥ sarvadā kāryaḥ satāṃ saṃgo mahauṣadham |
ātmā'smi balavān kṛṣṇasahāyavān sudharmavān || 47 ||
[Analyze grammar]

yadicchati karotyeva samartho muktaye'pi ca |
rajasāṃ tamasāṃ vegānunmūlayeddhariśritaḥ || 48 ||
[Analyze grammar]

dehādhyāsaḥ kusaṃgaśca pūrvakṛtkarmasañcayaḥ |
māyāmohakarāḥ santi hantavyāḥ satsamāgamaiḥ || 49 ||
[Analyze grammar]

vivekena prahantavyo dehādhyāsaḥ satāṃ mukhāt |
satsaṃgena kusaṃgaśca hantavyaḥ satsamāgamāt || 50 ||
[Analyze grammar]

pūrvajanmakṛtāḥ sarve saṃskārāḥ pāpakāriṇaḥ |
hantavyāste satāṃ nityaprasattyā mahatāmiha || 51 ||
[Analyze grammar]

atipāpasya puṃsastu pāpaphalaṃ prapīḍanam |
āpadaśca samāyānti tadā tannāśahetave || 52 ||
[Analyze grammar]

itastato dhāvati drāk samantāddhanado bhavan |
tathāpi vipado yānti vṛddhiṃ dūre na yānti ca || 53 ||
[Analyze grammar]

atha bhagnamanā bhūtvā yāti duḥkhataraṃ janam |
śrutvā sādhuṃ ca vā vṛddhaṃ nivedayati cāpadaḥ || 54 ||
[Analyze grammar]

sādhostu vacanaṃ prāpya karoti vratapūjanam |
satsaṃgaṃ bhajanaṃ cāpi sevāṃ smaraṇaṃ śārṅgiṇaḥ || 55 ||
[Analyze grammar]

evaṃ bījabalenā'sya līyante kalmaṣāṇi vai |
akalmaṣaṃ ca hṛdayaṃ jāyate nirmalaṃ tataḥ || 56 ||
[Analyze grammar]

bhaktiyogyaṃ tatra kṛṣṇaḥ satāṃ vāṇyā virājate |
prakāśate śanaiścāpi puṇyaḥ prajāyate janaḥ || 57 ||
[Analyze grammar]

evaṃ vai śubhatāṃ yānti saṃskārā malinā api |
cāṇḍālo vipratāṃ yāti duṣṭaḥ sujanatāṃ tathā || 58 ||
[Analyze grammar]

prasādena satāṃ raṃko rājatāṃ labhate drutam |
prasādena satāṃ mūrkhaḥ pāṇḍityaṃ labhate tathā || 59 ||
[Analyze grammar]

prasādena satāṃ pāpī puṇyaṃ svargaṃ pravindati |
prasādena satāṃ duṣṭo jāyate paṃktipāvanaḥ || 60 ||
[Analyze grammar]

atiprasannatāprāptyai sādhūnāmagrataḥ sadā |
niśchadma vartitavyaṃ vai yathā'nuvṛttimetya tu || 61 ||
[Analyze grammar]

yatra yatra rucisteṣāṃ tattat sādhyaṃ viśaṃkayā |
yatra yatrā'rucisteṣāṃ tattat tyājyaṃ drutaṃ sadā || 62 ||
[Analyze grammar]

mānaṃ ca lokalajjāṃ ca guṇagarvaṃ vihāya vai |
satāṃ dāsyaṃ prakartavyaṃ dhāryaṃ vacaḥ satāṃ hṛdi || 63 ||
[Analyze grammar]

satāṃ prasāde vighnā ye bhavanti sevane'pi ca |
sarve te durguṇāstyājyā grāhyāḥ prasannatāpradāḥ || 64 ||
[Analyze grammar]

guṇā yaiḥ syuḥ prasannā vai santaste tu guṇā matāḥ |
dharmaḥ sa eva cokto'sti yena prasannatā bhavet || 65 ||
[Analyze grammar]

satāṃ cā'prītiheturyaḥ sa tu durguṇa eva vai |
heyaḥ sa eva bhaktena kāryā prasannatā satām || 66 ||
[Analyze grammar]

anukūle dāsabhakte prasīdanti hi sādhavaḥ |
satāṃ guṇānāṃ grahaṇairdoṣā naśyanti hṛdgatā || 67 ||
[Analyze grammar]

santo mahānta sevyāste divyatāsaṃvidhāyinaḥ |
guṇānāṃ grahaṇe bhaktirvardhate paramātmani || 68 ||
[Analyze grammar]

satāṃ niṣkāmitvaguṇagrahe niṣkāmitāṃ vrajet |
satāṃ niḥkrodhatāguṇagrahe niḥkrodhatāṃ vrajet || 69 ||
[Analyze grammar]

satāṃ nirlobhatāguṇagrahe nirlobhatāṃ vrajet |
satāṃ nirmohatāguṇagrahe nirmohatāṃ vrajet || 70 ||
[Analyze grammar]

satāṃ divyarūpaguṇagrahe divyasurūpavān |
bhavet satāṃ bhagavattvaguṇagrahe bhavettathā || 71 ||
[Analyze grammar]

mahaiśvaryādiśālī vai bhaved bhaktyā tathottamaḥ |
anyatrā'rucirasyā'sti kṛṣṇe satsu ruciḥ sadā || 72 ||
[Analyze grammar]

bhāvaḥ kṛṣṇe satpuruṣe'nyatrā'bhāvo'sya vartate |
evaṃvidhasya vo dāsyaṃ harau satsu pravardhate || 73 ||
[Analyze grammar]

vardhamānaṃ paraṃ dāsyaṃ nirmalaṃ prītihetukam |
vivartate vai svāmitve svāminaḥ kṛpayā kvacit || 74 ||
[Analyze grammar]

yathā śiṣye sevake vā svāmitvaṃ kṛpayā bhavet |
tathā dāse dāsyabhāvaḥ svāmibhāvatvamāvrajet || 75 ||
[Analyze grammar]

hareragre satāmagre pakṣapāto na vidyate |
strī śūdro vāpi cāṇḍālo bhaktyā yāti parāṃ gatim || 76 ||
[Analyze grammar]

ityevaṃ vānareṇāpi lakṣmi kapikṣayo vanī |
prabodhitastadā''ścaryaṃ prāptavān bodhamāptavān || 77 ||
[Analyze grammar]

kṛtakṛtyaṃ nijātmānaṃ mene vai puṇyabhāginam |
yena vai vānarāllabdhaṃ jñānaṃ mokṣapradaṃ śubham || 78 ||
[Analyze grammar]

athā'yaṃ pratipapraccha vānaraṃ ko bhavāniha |
jñānado mokṣadaścāpi hiṃsādidoṣanāśakaḥ || 79 ||
[Analyze grammar]

māyādoṣaharaścāpi sarvā'jñānavināśakṛt |
vane tvaṃ carasi ko'tra vada me tu yathātatham || 80 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyo'haṃ jāto'smi tava vākyataḥ |
viśeṣato bhaviṣyāmi viditvā tvāṃ ca pāvanaḥ || 81 ||
[Analyze grammar]

śrutvaivaṃ vānaraḥ prāha vayaṃ ceme vanecarāḥ |
vānarā raktavarṇā ye te sarve svargadevatāḥ || 82 ||
[Analyze grammar]

bhavāmo divyadehāśca sarve svarganivāsinaḥ |
svargaṃ puṇyaṃ prabhuñjāmaḥ kṣayaṃ puṇyaṃ prayāti ca || 83 ||
[Analyze grammar]

nūtanaṃ nā'rjyate tatra bhogabhūmiryato divam |
karmabhūbhiḥ pṛthivīyaṃ puṇyaṃ cātra kṛtaṃ milet || 84 ||
[Analyze grammar]

puṇyārthaṃ vānaraiḥ rūpaiḥ parvate raivatācale |
phalapatrādikaṃ labdhvā devārpaṇaṃ prapūjanam || 85 ||
[Analyze grammar]

kṛtvā bhuṃkṣmaḥ prasādaṃ vai pāvanaṃ mokṣadaṃ śubham |
jalaṃ ca svarṇarekhāyā nārāyaṇahradāttathā || 86 ||
[Analyze grammar]

dāmodarahradāt pītvā vardhayāmaḥ supuṇyakam |
tīrthe snātvā bhāvimokṣaṃ cecchāmo mokṣakāminaḥ || 87 ||
[Analyze grammar]

na vayaṃ vānarāḥ kintu devā vānararūpiṇaḥ |
svargānte mānave loke janma yathā na vai bhavet || 88 ||
[Analyze grammar]

mokṣo bhaved yathā'smākaṃ tathā kurmo'tra tīrthakam |
bhavānapi tathā tīrthaṃ karotu vai phalādanaḥ || 89 ||
[Analyze grammar]

kuṭumbena sahitastvaṃ prayāsyasi parāṃ gatim |
lomaśaṃ yoginaṃ gatvā cāśvapaṭṭasarovare || 90 ||
[Analyze grammar]

mantraṃ gṛhṇa harestatra pāvanatvaṃ bhaviṣyasi |
ityuktaḥ sa praṇamyaiva cāṇḍālo devatāgaṇam || 91 ||
[Analyze grammar]

śīghraṃ nārāyaṇakuṇḍavāri pītvā'śvasārasam |
yayau lomaśanilayam praṇanāma jagāda ca || 92 ||
[Analyze grammar]

vṛttāntaṃ sakalaṃ paścādaśvapaṭṭasarovare |
snātvā ca kṛpayā mantraṃ jagrāha lomaśāt tu saḥ || 93 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
kuṭumbena sahito'yaṃ bhakto'bhavaddharermama || 94 ||
[Analyze grammar]

aśvapaṭṭasaroyātrāṃ cakre jātaśca pāvanaḥ |
pāpaṃ tasya gataṃ nāśaṃ bhaktyā me lomaśāśrayāt || 95 ||
[Analyze grammar]

atha kālāntare prāpte kāle tatyāja varṣma saḥ |
bhāryā'patyāni sarvāṇi varṣmāṇi tatyajustadā || 96 ||
[Analyze grammar]

harekṛṣṇa bālakṛṣṇa lakṣmīkānta ramāpate |
vadantaste divyadehā abhavan muktiyoginaḥ || 97 ||
[Analyze grammar]

vimānaṃ cāgataṃ tatra mama pārṣadasevitam |
tatrā''ruhya yayuḥ sarve dhāmā'kṣaraṃ mama priyam || 98 ||
[Analyze grammar]

evaṃ bhaktasya kalyāṇaṃ kṛtaṃ kīśaprasaṃgataḥ |
mayā lakṣmi kṛpayaiva cāṇḍālasya hi śāśvatam || 99 ||
[Analyze grammar]

evamanye'pi me bhaktyā satāṃ bhaktyā ca pāvanāḥ |
sevante māṃ sataścāpi te'pi yānti parāṃ gatim || 100 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇād yānti mokṣaṇam |
sakāmāḥ sampado yānti niṣkāmā matpadaṃ param || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kapikṣayātmakasya cāṇḍālasya vānararūpadevopadeśena harau bhaktyā sakuṭumbasya mokṣaṇamityādinirūpaṇanāmaikādaśādhikadviśatatamo'dhyāyaḥ || 211 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 211

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: