Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 210 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ bhaktasya cā'parām |
puṣkaso nāmato yajñarādho virādhakheṭagaḥ || 1 ||
[Analyze grammar]

ānarteṣvabhavadbhaktaḥ samudrakhāḍikātaṭe |
naukānāṃ vastupūrṇānāmāgamo vigamastathā || 2 ||
[Analyze grammar]

yatra prajāyate nityaṃ tatra mārjanakarmaṇi |
niyuktaḥ sa mahānaukādhyakṣeṇa jīvikā'vitaḥ || 2 ||
[Analyze grammar]

naukānāṃ taṭabhūmīnāṃ kaccarāṇāṃ pramārjanam |
karoti nityamevā'yaṃ patnyā sākaṃ sthale sthale || 4 ||
[Analyze grammar]

naukādhīśāstathā cānye śreṣṭhinaḥ karmacāriṇaḥ |
śeṣānnabhojanaṃ cāsmai dadatyapi kṛpālavaḥ || 5 ||
[Analyze grammar]

śākaṃ patrādikaṃ cāpi roṭakaṃ ca payo'pi ca |
bharjitānnaṃ ca pakvānnaṃ vastrādikaṃ dadatyapi || 6 ||
[Analyze grammar]

evaṃ prāptena bhakto'yaṃ tathā sadvetanena ca |
nirvahatyeva nityaṃ vai svakāryakuśalaḥ sadā || 7 ||
[Analyze grammar]

yadyat saṃprāpyate tatra jalaprokṣaṇamuttamam |
kṛtvā dhṛtvā ca tulasīdalaṃ smṛtvā ca māṃ tadā || 8 ||
[Analyze grammar]

samarpya mahyaṃ manasā bhuṃkte pāti na cānyathā |
prātarnityaṃ pippalasya vṛkṣamūle hariṃ ca mām || 9 ||
[Analyze grammar]

pūjayatyeva saṃsmṛtvā jalānnaphalapatrakaiḥ |
madhyāhne'pi tathā sāyaṃ māṃ smṛtvā sa bhunakti ha || 10 ||
[Analyze grammar]

rātrau kṛtvā militvaiva kīrtanaṃ māṃ smaraṃstathā |
mālāmāvartayan bhakto nidrāti strī sutaḥ sutā || 11 ||
[Analyze grammar]

evaṃvidhasya bhaktasya nityaṃ vai vighasāśinaḥ |
datvā śune gave kākebhyaśca puṣkasajātaye || 12 ||
[Analyze grammar]

pipīlikābhyo datvā ca datvā'mbare surāya ca |
bhuṃkte'yaṃ vighasāśī vai datvā matsyebhya ityapi || 13 ||
[Analyze grammar]

paśyatyeva hariṃ sarvaprāṇiṣu puṣkaso'pi saḥ |
sarvavrahmātmavijñāno bhaktarājjñānavāṃstathā || 14 ||
[Analyze grammar]

puṣkasaṃ tu śarīraṃ vai sadā malasya bhājanam |
sarvadehāstathā santi malapātrāṇi sarvathā || 15 ||
[Analyze grammar]

yadi śuddhā na manasi samānāḥ puṣkasā yataḥ |
manaḥ śuddhaṃ yasya tasya puṣkasatvaṃ vilīyate || 16 ||
[Analyze grammar]

garbhe bālo na śuddho'sti cā'śuddhadvārasevanaḥ |
aśuddhāśca tathā janma janmottaramaśuddhimān || 17 ||
[Analyze grammar]

śaucahīnastathā nityamaśuddhaḥ kalmaṣānvitaḥ |
manomālinyayuktaśca kāmakrodhādikalmaṣaḥ || 18 ||
[Analyze grammar]

svārthakāpaṭyabhāvaśca vāsanāvāsito malī |
aśuddha eva dehāḍhyo mānerṣyāmatsarānvitaḥ || 19 ||
[Analyze grammar]

ahantāmamatāyuktaḥ pramādamohakarṣitaḥ |
aśuddha eva strīputraparivāranibandhanaḥ || 20 ||
[Analyze grammar]

avidyārāgasaṃsaktyabhiniveśādikalmaṣaḥ |
asmitādibhṛtaścāpi bhogavilāsapāpavān || 21 ||
[Analyze grammar]

rogavyādhijarāmṛtyumahākaṣṭānuyogavān |
deho'yaṃ puṣkasaḥ proktaścidātmā'haṃ na puṣkasaḥ || 22 ||
[Analyze grammar]

sarve dehāḥ puṣkasā vai nā''tmā puṣkasaḥ karhicit |
brahmātmā nirmalaḥ śāntaḥ śuddho bhaktaḥ samujjvalaḥ || 23 ||
[Analyze grammar]

parameśapratāpena saccidānandabodhavān |
mukto bandhanahīnaśca sadā'haṃ mokṣabhāgiha || 24 ||
[Analyze grammar]

evaṃ lakṣmi prajānāti puṣkaso'pi nijaṃ sadā |
muktavat vartate nityaṃ mama dhyānaparāyaṇaḥ || 25 ||
[Analyze grammar]

bhagavanniṣṭha evā'yaṃ tathā''tmaniṣṭha uttamaḥ |
na svārtho'sya na vai vyādhirmānaso'pi manāgapi || 26 ||
[Analyze grammar]

etādṛśasya bhaktasya vada lakṣmi kathaṃ na vai |
karomi rakṣaṇaṃ cittāhlādanaṃ ceṣṭapūraṇam || 27 ||
[Analyze grammar]

mama lakṣmi sadā tulyā jīvā devāstatheśvarāḥ |
sarve putrā mamaivā'tra māyāyāṃ santi dehinaḥ || 28 ||
[Analyze grammar]

vipro nṛpo dīnajanaḥ puṣkasaḥ strī napuṃsakaḥ |
paśuḥ pakṣī kīṭa ārto vṛkṣo vallī ca vai tṛṇam || 29 ||
[Analyze grammar]

sarvaṃ putrātmakaṃ me'sti yādaḥ pataṃga ityapi |
bhajante māṃ tu ye sevāmagnāsteṣāṃ viśeṣataḥ || 30 ||
[Analyze grammar]

pitā'smi rakṣako dhātā pātā netā paraṃ padam |
anyeṣāṃ tu kṛtasyaiva phaladaḥ sākṣirūpavān || 31 ||
[Analyze grammar]

athaikadā tu bhaktasya saṃkalpo'pi vyajāyata |
nārāyaṇaḥ kathaṃ sākṣād bhavennetrasya gocaraḥ || 32 ||
[Analyze grammar]

śrutaṃ tena tataḥ sādhormukhāt sādhau hariḥ svayam |
vartate satpuruṣasya sevayā gocaro bhavet || 33 ||
[Analyze grammar]

athā'yaṃ yajñarādho vai mārgayatyeva sevanam |
yatra sādhuḥ śrūyate ca tatsthale sa prayāti vai || 34 ||
[Analyze grammar]

camatkārapure śrutvā sādhuṃ nāgamatītaṭe |
yayau tīrthasya miṣavān sasnau nadyāṃ tu bhāvataḥ || 35 ||
[Analyze grammar]

nāganāthasya tīrthe vai sādhuṃ dadarśa tāpasam |
tryavasthāpāragaṃ divyaṃ brahmaniṣṭhaṃ haripriyam || 36 ||
[Analyze grammar]

nāmnā brahmāyanaṃ śāntaṃ maharṣiṃ tyāginaṃ munim |
āsane dhyānamagnaṃ ca brahmaṇi dhyāninaṃ tadā || 37 ||
[Analyze grammar]

gatvā puro nanāmā'sau daṇḍavat pracakāra ha |
ghaṭīmātraṃ purastasthau kṛtāñjaliśca niścalaḥ || 30 ||
[Analyze grammar]

ghaṭikāḥ'nte sādhuvaryo dhyānād bahirupāyayau |
dadarśa purato bhaktaṃ puṣkasaṃ yajñarādhakam || 39 ||
[Analyze grammar]

yajñarādhaḥ praṇamyaiva tasthau kṛtāñjalistathā |
sādhunā kuśalaṃ te'stu procya niṣadya bodhitaḥ || 40 ||
[Analyze grammar]

so'pi bhāvena bahunā niṣasāda puraḥ sataḥ |
papraccha guṇavṛddhyarthaṃ satsaṃgatyarthamityapi || 41 ||
[Analyze grammar]

parameśasya lābhārthaṃ sākṣādvai sādhanāni hi |
brahmāyano muniḥ śrutvā mumodātmaparātmavān || 42 ||
[Analyze grammar]

smṛtvā nārāyaṇaṃ māṃ ca jagādopādideśa tam |
śṛṇu bhakta satāṃ guṇān gṛhṇanti ye janāstviha || 43 ||
[Analyze grammar]

guṇavanto bhavantyete santo hi guṇasāgarāḥ |
satāṃ doṣān pragṛhṇanti duṣṭāste tu bhavanti vai || 44 ||
[Analyze grammar]

satāṃ samāgame nityaṃ guṇā āyānti bhāvinaḥ |
satāṃ guṇānāṃ grahaṇe māhātmyavedane'niśam || 45 ||
[Analyze grammar]

vardhante svaguṇā ramyāḥ siddhadaśāpradāḥ śubhāḥ |
naiva grāhyāḥ satāṃ dehadoṣāḥ kvācitkasaṃbhavāḥ || 46 ||
[Analyze grammar]

doṣāgrāhā bhavantyeva guṇino'pi tu doṣiṇaḥ |
acireṇa mahāpāpād guṇā naśyanti mūlataḥ || 47 ||
[Analyze grammar]

ataḥ satāṃ sadguṇā vai grāhyā na tvaguṇāḥ kvacit |
svalpadurguṇagrahaṇe vinaṣṭirmahatī bhavet || 48 ||
[Analyze grammar]

satāṃ samāgamenaiva vardhante guṇakoṭayaḥ |
bhāgavatāstathā dharmā vardhante satsamāgamāt || 49 ||
[Analyze grammar]

satāmekāntikānāṃ vai sevanād divyatā bhavet |
satāṃ saṃgatiḥ snehena jāyate dehināmiha || 50 ||
[Analyze grammar]

sādhavo mokṣadāḥ santi sarvapāpavināśakāḥ |
iṣṭadāḥ santi santaścetyavagatya satāṃ puraḥ || 51 ||
[Analyze grammar]

dāsavad vartate nityaṃ tasya satsaṃgatirbhavet |
aikāntikāḥ sarvadharmāḥ puṣyanti satsamāgamāt || 52 ||
[Analyze grammar]

vairāgyaṃ jāyate cātmaparātmanośca vedanam |
māhātmyajñānasahitā bhaktirharau bhavettataḥ || 53 ||
[Analyze grammar]

āśrayo'pi dṛḍhaḥ syācca kṛṣṇārthāḥ sakalakriyāḥ |
bāhyāntaḥkaraṇānāṃ ca vyāpārā bhagavanmayāḥ || 54 ||
[Analyze grammar]

bhavantyeva hi bhaktasya mokṣadvāramapāvṛtam |
jāyate dhāmadaṃ śreṣṭhaṃ mahāmārgagatipradam || 55 ||
[Analyze grammar]

strīdhanādau mahāsaṃgo dehino durjaro'sti yaḥ |
satsu tathaiva ca kṛto mokṣaṃ dadāti dehine || 56 ||
[Analyze grammar]

snehaḥ satsu sadā kāryaḥ strīputrādyadhikaḥ khalu |
snehena satsu lagnānāṃ muktirbhavati śāśvatī || 57 ||
[Analyze grammar]

satsevāyāṃ mahāśraddhā kāryā nāryā nareṇa ca |
sarvātmanā kṛtā sevā tārayatyeva māyinam || 58 ||
[Analyze grammar]

sarvārpaṇakṛtā sevā kṛtārthaṃ kurute janam |
santaḥ prasannā dadyurvai dhāmā'kṣaraṃ ca divyatām || 59 ||
[Analyze grammar]

deśaḥ kālaḥ śubhau sevyau saṃgaḥ sevyaḥ śubhastathā |
kriyā kāryā śubhā nityaṃ mantro dhāryaḥ śubhottamaḥ || 60 ||
[Analyze grammar]

dhyānaṃ kāryaṃ harernityaṃ santo dhāryā sadā hṛdi |
dīkṣā grāhyā bhāgavatī śaraṇaṃ ca hareḥ sadā || 61 ||
[Analyze grammar]

evaṃ vai vartamānasya sākṣānnārāyaṇo bhavet |
asaddeśādisaṃyoge naṣṭā bhraṣṭā matirbhavet || 62 ||
[Analyze grammar]

saddeśādisamāyoge śreṣṭhā śuddhā matirbhavet |
baliṣṭhapuṇyayogena saddeśādi labhejjanaḥ || 63 ||
[Analyze grammar]

satsaṃgo jāyate tasya divyatā jāyate tataḥ |
nirmalā yasya buddhirna deśādyā doṣiṇastathā || 64 ||
[Analyze grammar]

yasya bhavanti tasyā'tra pāpaṃ pūrvakṛtaṃ mahat |
upasthitaṃ hi mantavyaṃ yena pāpe pravartate || 65 ||
[Analyze grammar]

yadvā'tra mahatāṃ tena satāṃ drohaḥ kṛto'sti yat |
tatphalaṃ pāpabuddhirvai jātā pātakadāyinī || 66 ||
[Analyze grammar]

tāṃ vināśayituṃ sevāṃ kuryānniśchadmabhāvataḥ |
satāṃ prasannatāṃ cāpi prāpnuyāt sevanaṃ hareḥ || 67 ||
[Analyze grammar]

atha yaḥ pāpavānasti sa tu drohaṃ karoti hi |
vadatyeva ca nāstikyabhāvena nimnagaṃ vacaḥ || 68 ||
[Analyze grammar]

sādhūnāṃ kiṃ bhavedatra samāgamena vai bhuvi |
dhūrtā hi sādhavaḥ santi mā kurvantu samāgamam || 69 ||
[Analyze grammar]

evaṃ vadanti duṣṭā vai tyājyāste dūrataḥ sadā |
tasmāt saṃgaḥ satāṃ kāryaḥ satāṃ saṃgo hi bheṣajam || 70 ||
[Analyze grammar]

pāpisaṃgo na vai kāryaḥ pāpisaṃgo viṣaṃ param |
duḥkhī bhajate śrīnāthaṃ duḥkhahānyarthameva tu || 71 ||
[Analyze grammar]

arthārthī tvarthasiddhyarthaṃ hyaiśvaryārthī sa vai bhavet |
āpmaniṣṭho'pi bhajate kaivalyārthaṃ hariṃ sadā || 72 ||
[Analyze grammar]

jñānī tu bhagavanniṣṭhaḥ sevate parameśvaram |
ātmanivedī bhagavanniṣṭho hareḥ priyo bhavet || 73 ||
[Analyze grammar]

sākṣātkāro bhavettasya hariniṣṭhasya bhūtale |
asya māhātmyavijñānaṃ harerbhavati sarvathā || 74 ||
[Analyze grammar]

hareḥ sneho'sya bahudhā sarvathā vartate'niśam |
kṛṣṇetarāḥ samastā vāsanā naṣṭā hi tasya vai || 75 ||
[Analyze grammar]

ekāntikānāṃ sevābhirnaṣṭāḥ samastavāsanāḥ |
bhavantyeva tato jñānī bhūtvā satsaṃgamācaret || 76 ||
[Analyze grammar]

akṣarādhipateḥ kṛṣṇanārāyaṇasya vedanam |
māhātmyasahitaṃ kuryāt satāṃ prasaṃgataḥ sadā || 77 ||
[Analyze grammar]

mānaṃ nirmūlanīyaṃ ca satāṃ samāgamāt sadā |
mānino na pravardhante divyā guṇāḥ kadācana || 78 ||
[Analyze grammar]

mānī sevāṃ na kurute satāṃ vai nimnakoṭigām |
sadagre prāñjalirna syānna praśaṃsedgirā sataḥ || 79 ||
[Analyze grammar]

raṃkavadvartamānaṃ ca santaṃ na mānavānnamet |
māno doṣo mahānasti mānastambho hi nāśakṛt || 80 ||
[Analyze grammar]

bhaktijñānavirāgādyā vardhante naiva māninaḥ |
bhakto galitamānastu vardhamānamahāguṇaḥ || 81 ||
[Analyze grammar]

jāyate tasya hṛdaye sākṣānnārāyaṇo vaset |
satāṃ hareśca nityaṃ vai sevayā paricaryayā || 82 ||
[Analyze grammar]

māno vilīyate tīvravairāgyāḍhyasya vai drutam |
brahmātmabhāvanābhaktyā haristasmai prasīdati || 83 ||
[Analyze grammar]

prasannasya harermūrtiḥ prasannā'sya hi dṛśyate |
madhurā hṛdaye mūrtirbahiścāpi hi dṛśyate || 84 ||
[Analyze grammar]

nirmāno bhaktarāṭ śreṣṭho bhagavadbalavān mataḥ |
bhajate śrīhariṃ mānaṃ hitvā''tmabrahmaniṣṭhitaḥ || 85 ||
[Analyze grammar]

ātmaniṣṭhā ca bhagavanniṣṭhā pakvā'sti yasya vai |
māyikaḥ sakalo vyādhistasyā'traiva vilīyate || 86 ||
[Analyze grammar]

kathāyāḥ śravaṇenāpi satāṃ prasevayā tathā |
bhaktyā nārāyaṇasyāpi tathopāsanayā hareḥ || 87 ||
[Analyze grammar]

siddhadaśāmāpnuvanti sārvajñyaṃ ceśatāṃ tathā |
upāsanābalaṃ sveṣṭadevasya yasya yādṛśam || 88 ||
[Analyze grammar]

tādṛśaṃ jāyate tasya mahaddivyaṃ sukhaṃ param |
māyikaṃ duḥkhamatyantaṃ nāśameti na saṃśayaḥ || 89 ||
[Analyze grammar]

vrajāṃganāsamā prītiryeṣāṃ svāmini mādhave |
jāyate sīmavajyaiṃṣāṃ kartavyaṃ nā'vaśiṣyate || 90 ||
[Analyze grammar]

satāṃ prasevayā kṛṣṇamāhātmyadṛḍhatā bhavet |
upāsanāyāḥ siddhiśca dṛḍhā drāgabhito bhavet || 91 ||
[Analyze grammar]

akṣare parame dhāmni yo'sti golokadhāmani |
vaikuṇṭhe śrīpure cā'vyākṛte'mṛte ca dhāmani || 92 ||
[Analyze grammar]

brahmapatirharī rādhāpatiśca kamalāpatiḥ |
lalitāśrīpatiḥ ramāpatiḥ śrīpatirīśvaraḥ || 93 ||
[Analyze grammar]

antaryāmī vallabhaśca sa eva bhagavān svayam |
samādhau dṛśyate bhaktyā tato bahistu sevayā || 94 ||
[Analyze grammar]

milatyeva harirnārāyaṇo mānavavigrahaḥ |
prākṛtena janenāpi samo bhavati mānave || 95 ||
[Analyze grammar]

yattejasā'kṣaraṃ brahma muktā īśvarakoṭayaḥ |
sūryacandrādayastejasvino bhānti sa eva saḥ || 96 ||
[Analyze grammar]

dhṛtamānavarūpo vai pradīpena vilokyate |
sūryacandraprabhāyāṃ sa dṛśyo bhavati mānavaiḥ || 97 ||
[Analyze grammar]

dehānte'pi mahāpāpī yannāmasmaraṇād drutam |
śuddho bhavati niṣpāpo mokṣamārgāya kalpate || 98 ||
[Analyze grammar]

sa eva niśchadmabhaktabhaktyā bhavati gocaraḥ |
bhaja taṃ paramātmānaṃ śrīśaṃ kṛṣṇanarāyaṇam || 99 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japa mantraṃ tathā dhyāhi hṛdaye bālakṛṣṇakam || 100 ||
[Analyze grammar]

jalaṃ prāsādikaṃ nityaṃ piba khāda niveditam |
smara brahmapriyānāthaṃ prabhuṃ mokṣamavāpsyasi || 101 ||
[Analyze grammar]

ityuktaḥ kamale tena brahmāyanena puṣkasaḥ |
jñānaṃ labdhvā prapūjyainaṃ gṛhaṃ nijaṃ yayau tataḥ || 102 ||
[Analyze grammar]

yathoktarītyā bhajate dhyāyati sevate tathā |
satāṃ sevāṃ karotyeva paśyati smarati prabhum || 103 ||
[Analyze grammar]

yajñarādhastvekadā tu pippalasya samīpataḥ |
dadarśa sādhuṃ rūpāḍhyaṃ brahmāyanasamaṃ śubham || 104 ||
[Analyze grammar]

sahasā taṃ vīkṣya cakre daṇḍavat svāgatādikam |
kuśalaṃ cāpi papraccha sādhustaṃ snehamāvahan || 105 ||
[Analyze grammar]

bhaktaḥ prāha kuśalo'smi sādhulābhād viśeṣataḥ |
ājñāṃ kuru yathā sādho seve'haṃ sakuṭumbakaḥ || 106 ||
[Analyze grammar]

sādhuḥ prāha mayā cā'smātsthalād gantavyamasti hi |
aśvapaṭṭasarastīrthaṃ yatra kṛṣṇanarāyaṇaḥ || 107 ||
[Analyze grammar]

sahasārtho bhavān bhūtvā samāgacchatu vai mayā |
tathā'stviti puṣkasaḥ sa svīkṛtya niryayau saha || 108 ||
[Analyze grammar]

kuṭumbena samastena sahito'patyabālakaiḥ |
tāvattūrṇaṃ vimānaṃ cāgataṃ divyaṃ tadāmbarāt || 109 ||
[Analyze grammar]

ahaṃ lakṣmi svayaṃ cā''saṃ mokṣado'smai kṛpāvaśaḥ |
ādāya tān vimāne vai divyān kṛtvā hi pārṣadān || 110 ||
[Analyze grammar]

bhautikadehān tyājayitvā'haṃ ninye nijā'kṣaram |
śāśvataṃ te padaṃ prāptā bhaktā me divyamūrtayaḥ || 111 ||
[Analyze grammar]

ityevaṃ kṛtavāṃsteṣāṃ kalyāṇaṃ satsamāgamāt |
sarve jīvā bhajante māṃ ye te bhavanti tādṛśāḥ || 112 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇācchrāvaṇādapi |
bhuktirmuktirbhavatyeva divyagatiśca sampadaḥ || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne yajñarādhanāmakapuṣkasasya sakuṭumbasya brahmāyanarṣisādhoḥ samāgamena śrīharibhaktyā mokṣaprāptirityādinirūpaṇanāmā daśādhikadviśatatamo'dhyāyaḥ || 210 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 210

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: