Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 201 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktasya nartakasya vai |
nāmnā rāyaṇadevasya kathāṃ bhaktividhāyinīm || 1 ||
[Analyze grammar]

ākhoṭake mahāgrāme bhakto rāyaṇadevakaḥ |
nyavasat sakuṭumbo vai bhajate sma ca māṃ sadā || 2 ||
[Analyze grammar]

pūrvajanmakṛtaṃ puṇyaṃ sarvatraivopatiṣṭhate |
prāgjanmani mayūro'bhūd grāmagopurasannidhau || 3 ||
[Analyze grammar]

upaśalyatarau nityanivāsaścarate'bhitaḥ |
sādhavo ye samāyānti tairthikā yātrikāśca vai || 4 ||
[Analyze grammar]

vihāriṇaḥ pṛthivyāṃ ye te vāṭe grāmamāpya ca |
taruṣaṇḍe'vatiṣṭhantyāsate dinadvayaṃ ca vā || 5 ||
[Analyze grammar]

bhajanaṃ tatra kurvanti pācayanti ca bhuñjate |
niveditaṃ haraye te jalaṃ pibanti sarvathā || 6 ||
[Analyze grammar]

ucchiṣṭāni ca pātrāṇi patrāṇi ca jalānnakam |
kṣipanti taruṣaṇḍeṣu sthitapakṣyarthamityapi || 7 ||
[Analyze grammar]

ucchiṣṭānnāni pānīyaṃ paśavaḥ pakṣiṇastathā |
kīṭādyā bhakṣayantyāpaḥ pibanti ca viyanti ca || 8 ||
[Analyze grammar]

hareḥ prasādā'nnavāri mayūro'tti pibatyapi |
sādhoḥ prāsādikaṃ cāpi samyak pibati cātti ca || 9 ||
[Analyze grammar]

evaṃ prasādamāptasya tasya supuṇyamūrjitam |
pāpaṃ tu pralayaṃ prāptaṃ mṛtaḥ kālena so'bhavat || 10 ||
[Analyze grammar]

hārītakākhyaśūdrasya patnyāṃ kastūrikāstriyām |
garbhe viveśa puṇyena pakṣī mānavajanmavān || 11 ||
[Analyze grammar]

garbhe vāsottaraṃ tatrā'ṣṭame māsi subhaktimān |
bodhāyano maharṣiśca sādhudharmā samāyayau || 12 ||
[Analyze grammar]

vipro bhikṣākṛte'gācca hārītakagṛhaṃ tadā |
hārītakaḥ prārthayacca jñātvā daivajñabhūsuram || 13 ||
[Analyze grammar]

gṛhṇa bhikṣāṃ pāyasānnaṃ ghṛtaṃ ca śarkarāstathā |
sthiro bhavā'tra divase saṃśayānme nirākuru || 14 ||
[Analyze grammar]

ityuktvā pradadau bhikṣāṃ miṣṭamannaṃ ghṛtaṃ payaḥ |
piṣṭaṃ phalāni madhūni cāsanaṃ jalamuttamam || 19 ||
[Analyze grammar]

bodhāyanaḥ pācayitvā nivedya paramātmane |
bubhuje'tha prasādaṃ ca śeṣaṃ sarvaṃ dadau tadā || 16 ||
[Analyze grammar]

hārītakakuṭumbāya bubhuje'pi kuṭumbakam |
sāyaṃ svāsthye sthiravṛttau papraccha taṃ mahāmunim || 17 ||
[Analyze grammar]

patnyā garbhe bālako vā bālā vā kiṃ bhavediti |
kathaṃguṇaṃ madapatyaṃ bhaviṣyatīti me vad || 18 ||
[Analyze grammar]

cirāyurvāpi vai svalpāyuśca bhakto bhavenna vā |
kathaṃ nārāyaṇe deve bhaktiḥ śraddhā bhavedapi || 19 ||
[Analyze grammar]

kathaṃ mokṣo divyatā ca kathaṃ nārāyaṇāśrayaḥ |
kathaṃ sādhoḥ prasaṃgaśca sevā dharmāvalambanam || 20 ||
[Analyze grammar]

kathaṃ muktiḥ kathaṃ tyāgaḥ kathaṃ saṃsāranāśanam |
kathaṃ caiśvaratā syācca muktatā gṛhamedhinaḥ || 21 ||
[Analyze grammar]

ityetāni samastānyamṛtāni me prapāyaya |
ityuktaḥ sādhuvaryastu bodhāyano hi bhaktarāṭ || 22 ||
[Analyze grammar]

pratyuvāca kuṭumbasya sannidhau yatra garbhiṇī |
vartate sā śṛṇotyeva kathāṃ paramapāvanīm || 23 ||
[Analyze grammar]

śṛṇu hārītaka tvaṃ vai patnī te ca śṛṇotvapi |
kuṭumbaṃ te śṛṇotvatra hitaṃ vacmi hitottamam || 24 ||
[Analyze grammar]

bālakaste hi bhavitā putraścoddhārakṛcchubhaḥ |
sādhubhakto harerbhaktaḥ pūrvasaṃskāravāniha || 25 ||
[Analyze grammar]

mayūravat samastāni nṛtyāni prakariṣyati |
sādhuprasādabhoktā ca cirāyurbhaktimān sadā || 26 ||
[Analyze grammar]

muktiṃ tava kuṭumbasya bhaktyā sa vai kariṣyati |
lakṣmīpradaste satataṃ bhāgyaśālī bhaviṣyati || 27 ||
[Analyze grammar]

nārāyaṇapradaścāpi vaiṣṇavaḥ sa bhaviṣyati |
parātparatare kṛṣṇe mahānandanidhau prabhau || 28 ||
[Analyze grammar]

lagnavṛttirhi bhavitā cā''bālyāttava bālakaḥ |
prāgjanmā'sya mayūrasya tato nṛtyakalāvidām || 29 ||
[Analyze grammar]

mūrdhanyo'yaṃ tava putro bhaviṣyati prabhaktarāṭ |
tasya nṛtye ca ye nṛtyavido janāstathā'pare || 30 ||
[Analyze grammar]

nartakyaścāpi sarvāśca miliṣyanti kalāvidaḥ |
sarve tvatputrasaṃgena bhaviṣyantyapi vaiṣṇavāḥ || 31 ||
[Analyze grammar]

mokṣamārge śrayiṣyanti yāsyanti paramaṃ padam |
api jīvā māyikā vai māyāsṛṣṭe jagatyapi || 2 ||
[Analyze grammar]

vartante bahavo nityaṃ nṛtyagītivilāsinaḥ |
pūrvaṃ nārāyaṇenedaṃ sṛṣṭaṃ jagad yadā tadā || 33 ||
[Analyze grammar]

jagatpravāhasiddhyarthaṃ snehapāśo'pi nirmitaḥ |
snehabaddhamidaṃ sarvaṃ kalayā bhramate jagat || 34 ||
[Analyze grammar]

narāṇāṃ yoṣitāṃ prītiḥ sāhajikī tayā bhavet |
snehasya kalayā putre patyau vitte gṛhe striyām || 35 ||
[Analyze grammar]

vāṭyāṃ kṣetre paśau lābhe kuṭumbe jāyate hi sā |
prasvāṃ pitari māyaiva nihitā viśvavarddhinī || 36 ||
[Analyze grammar]

tādṛśyā māyayā baddhā jīvāḥ kalāvido'pi ye |
tava putraṃ miliṣyanti te bhaviṣyanti vaiṣṇavāḥ || 37 ||
[Analyze grammar]

tava putrasya yogena bhaktiṃ mokṣapradāyinīm |
kariṣyanti hareryogaṃ pralapsyanti ca nartane || 38 ||
[Analyze grammar]

māyāparo yo bhagavān janānāṃ śreyase bhuvi |
āvirbhūya sadā cāste taṃ te bālo bhajiṣyati || 39 ||
[Analyze grammar]

pūrvapuṇyayutā lokā bhajiṣyanti hariṃ tadā |
taruṣaṇḍe ca ye pakṣipaśavaśca tarumṛgāḥ || 40 ||
[Analyze grammar]

mṛtā ye te'bhitaścātra sādhuprasādabhojinaḥ |
mānuṣyaṃ prāpya vartante pāvanāḥ puṇyayoginaḥ || 41 ||
[Analyze grammar]

sarve te vai nartakāśca gāyakā vādakā api |
grāme'tra paragrāme vā jātāste vaiṣṇavottamāḥ || 42 ||
[Analyze grammar]

prākśrīkṛṣṇatadīyekṣāprasādādiprabhoginaḥ |
saṃskāriṇaḥ prajātāste grāme'tra bālakāḥ śubhāḥ || 43 ||
[Analyze grammar]

teṣāṃ satāṃ prasaṃgena harervārtāśraveṇa ca |
kṛṣṇabhaktirvartate ca vartiṣyate dṛḍhā'dhikā || 44 ||
[Analyze grammar]

te ca sarve militvaiva kariṣyanti satāṃ hareḥ |
sevāṃ bhaktiṃ bhṛtyatāṃ ca paricaryāṃ pramokṣadām || 45 ||
[Analyze grammar]

śraddhāvanto bhaviṣyanti sarve te kṛpayā satām |
atiprītiṃ gamiṣyanti sādhau ca parameśvare || 46 ||
[Analyze grammar]

samarthāśca bhaviṣyanti svīyasnigdhān parānapi |
bhavapāśānmocayituṃ prītiṃ kārayituṃ harau || 47 ||
[Analyze grammar]

tena saṅkṣyanti vai tucchasukhe susādhuyoginaḥ |
dṛḍhāḥ sarve satāṃ saṃge hareḥ saṃge'tiniṣṭhitāḥ || 48 ||
[Analyze grammar]

māyānāśakarāḥ sarve bhaviṣyanti virāgiṇaḥ |
bhaktyantarāyakṛtsarvaṃ tyakṣyanti brahmaniṣṭhitāḥ || 49 ||
[Analyze grammar]

cireṇa māṃ prasādyaiva phalamāpsyanti śāśvatam |
akṣaraṃ brahma paramaṃ divyaṃ divyasvarūpiṇaḥ || 50 ||
[Analyze grammar]

satāṃ prasaṃgato bhaktirvardhate paramātmani |
satāṃ prasaṃgato jñānaṃ jāyate paramātmanaḥ || 51 ||
[Analyze grammar]

harermāhātmyavijñānaiḥ śraddhā nityaṃ pravardhate |
vivekena harau nityaṃ divyatā bhāsate na vā || 52 ||
[Analyze grammar]

satsu prakāśate cāpi divyatā bhagavannibhā |
vivekena bhavet kṛṣṇanārāyaṇe dṛḍhāśrayaḥ || 53 ||
[Analyze grammar]

tasyāśrayeṇāśrayiṇāmāśrayo jāyate satām |
sadācāraratasyaiva satsevāṃ kurvato bhavet || 54 ||
[Analyze grammar]

mahābhāgavatadharmālambanaṃ sevanādi ca |
sevayā satataṃ pravartate kṛpā satāṃ hareḥ || 55 ||
[Analyze grammar]

kṛpayā muktatā tyāgaḥ saṃsāravilayastathā |
nārāyaṇena tādātmyaṃ jāyate dhyānato hareḥ || 56 ||
[Analyze grammar]

aikāgryaṃ ca nirodhaśca samādhirjāyate harau |
sarvānandamahānandabhogo'sya jāyate'niśam || 17 ||
[Analyze grammar]

tasmāt santo bhojanīyāḥ sevanīyā jalānnakaiḥ |
kāryā ca dāsavat sevā dāsīvad bhṛtyavattathā || 58 ||
[Analyze grammar]

patnīvat putravaccāpi sevā kāryā satāṃ sadā |
pitṛvanmātṛvaccāpi mānanīyāśca rājavat || 56 ||
[Analyze grammar]

svāmivat pativad bhrātṛvacca rakṣakavattathā |
sevanīyāḥ sadā santo hariprasaṃgayoginaḥ || 60 ||
[Analyze grammar]

prasādanīyāḥ tato'tra vandanīyā muhurmuhuḥ |
kṣamāpanīyāḥ satataṃ toṣaṇīyāstu devavat || 61 ||
[Analyze grammar]

pūjanīyā hi santo'tra rakṣaṇīyāstu putravat |
satāṃ prasannatāṃ prāpya bhuktirmuktirbhavediha || 62 ||
[Analyze grammar]

satāmājñāṃ samālambya vartanīyaṃ hi satpathe |
sarvato'pi samākṛṣyendriyā'ntaḥkaraṇāni ca || 63 ||
[Analyze grammar]

nidhātavyāni kṛṣṇe vai vrajeyuḥ kupathaṃ na yat |
kupathaṃ ced vrajeyuśca samākṛṣya drutaṃ tadā || 64 ||
[Analyze grammar]

haṭhāt kṛṣṇe prayojyāni sukhade parameśvare |
yādṛṅmānaṃ nyūnabhāvaṃ māhātmyaṃ śrīharerbhavet || 65 ||
[Analyze grammar]

tādṛgbalaṃ tu viṣaye yātyantaḥkaraṇaṃ bahiḥ |
nyūnatāparihārārthaṃ kāryaḥ saṃgaḥ satāṃ sadā || 66 ||
[Analyze grammar]

kṛṣṇe eva ruciḥ sādhyā heyaḥ saṃgastu cāparaḥ |
kupathe vrajato bhītiḥ kṛṣṇapathe tu nirbhayam || 67 ||
[Analyze grammar]

kṛṣṇaprāptau dehināṃ tu prāptavyaṃ nā'vaśiṣyate |
kṛṣṇānandaparaḥ kaścidānando nāvaśiṣyate || 68 ||
[Analyze grammar]

taṃ hariṃ ced vihāyā'tra tucchasaukhyasya labdhaye |
yatante cettadā bodhyā te janāstu bubhukṣavaḥ || 69 ||
[Analyze grammar]

saṃsāriṇasta evoktā nirayārthaṃ prajanminaḥ |
lumpanti bhagavadvāṇīṃ satāmājñāṃ vahanti na || 70 ||
[Analyze grammar]

te prāpnuvanti satataṃ kleśaṃ tucchārthadhāvinaḥ |
yadyapi syurbuddhimanto bahuśrutāḥ pratarkiṇaḥ || 71 ||
[Analyze grammar]

atha yaḥ svalpadhīścāpi sevate śrīhariṃ sataḥ |
śreyo'dhvānaṃ śrayate'tra vartate satpumarthake || 92 ||
[Analyze grammar]

sadguṇān gṛhṇate nityaṃ sādhūnāṃ bhaktiyoginām |
bhāgavataṃ mahādhvānaṃ divyaṃ samadhitiṣṭhati || 73 ||
[Analyze grammar]

sa eva buddhimān proktaḥ svarthamokṣaparāyaṇaḥ |
sa eva sādhurevokto mokṣārthakṛtaniścayaḥ || 74 ||
[Analyze grammar]

bahubuddhistu nirayaṃ gamiṣyati prabhogavān |
tucchārthadhāvanaparaḥ sādhumārgavinindakaḥ || 75 ||
[Analyze grammar]

hareḥ satāṃ guṇānāṃ sa dūṣako nāstikaḥ khalaḥ |
dhiyā dūṣitayā prāpnotyeva pāpaṃ yamālayam || 76 ||
[Analyze grammar]

kṣīraṃ śarkarayā yuktaṃ viṣāktaṃ ced vināśakṛt |
tathā dhīrdūṣitā śreyovighātinī mahatyapi || 77 ||
[Analyze grammar]

tayā yuktaḥ patatyeva drogdhā janmāntare bhavet |
sadgatirna bhavettasya tatsaṃgino'pi naiva ca || 78 ||
[Analyze grammar]

na cāyaṃ bhāṣaṇayogyaḥ pātayatyeva bhāṣaṇāt |
avaguṇān darśayitvā mālinyaṃ nidadhātyataḥ || 79 ||
[Analyze grammar]

alpamatirbhāvayuktaḥ sevakaḥ saṃgamocitaḥ |
gṛhṇannāśīrvacāṃsyeva śreyomārge sthito hi saḥ || 80 ||
[Analyze grammar]

mānaṃ kapaṭaṃ krodhaṃ ca tatherṣyāṃ prajahāti yaḥ |
sādhūnāṃ dāsabhāvena sevako vartate tu yaḥ || 81 ||
[Analyze grammar]

divyabhāvaṃ vidan satsu satāṃ kriyāsu sarvathā |
sa evaṃ sādhuratroktaḥ sarvathā sevanocitaḥ || 82 ||
[Analyze grammar]

sa eko'nugrahapātraṃ satā hareśca sarvathā |
āśritānāṃ samuddhārakartā hyapi pratāpavān || 83 ||
[Analyze grammar]

sa eva mokṣadaḥ syādvai yathā santo hariryathā |
anyastvāsurabuddhirvai bhūtaḥ preto bhavediha || 84 ||
[Analyze grammar]

rākṣaso drohakartā vā bhaved daityo hi pāpakṛt |
naiva muktirbhavettasya drohiṇo vai hareḥ satām || 85 ||
[Analyze grammar]

vairabhāvena kṛṣṇe sa yujyate ca cireṇa vā |
anugraheṇa kṛṣṇasya kvacijjahāti daityatām || 86 ||
[Analyze grammar]

tataḥ kālāntare kṛṣṇakṛpayā vaiti sadgatim |
tasmāttucche padārthe tu prītiḥ kāryā na sarvathā || 87 ||
[Analyze grammar]

harau satsu sadā kāryā prītiḥ sevā'nuvṛttitā |
yasya sarvaṃ jagat svarṇaṃ loṣṭhaṃ samaṃ divaṃ ca bhūḥ || 88 ||
[Analyze grammar]

sarvaṃ brahmamayaṃ yasya taṃ praseveta dāsavat |
dāsīvat sampraseveta sādhvī nārāyaṇī bhavet || 89 ||
[Analyze grammar]

ityevamupadiśyā'tha lakṣmi bodhāyano muniḥ |
yayau deśāntaraṃ prāpya pūjāṃ kālena vai tataḥ || 90 ||
[Analyze grammar]

kastūrikā sutaṃ divyaṃ suṣuve bhaktayoginam |
bodhāyanoktaṃ vijñānaṃ garbhe yaḥ śrutavān param || 91 ||
[Analyze grammar]

sarvajñānena sahito jajñe putraḥ pratāpavān |
bhaktiṃ cakre hi bālyāt sa nartanaṃ gāyanaṃ tathā || 92 ||
[Analyze grammar]

kathāṃ cakre vivekāḍhyāṃ pūjāṃ karoti nityadā |
bhajanaṃ kīrtanaṃ cakre sarvāṃ kṛṣṇamayīṃ kriyām || 93 ||
[Analyze grammar]

atha bodhāyano draṣṭuṃ samāyātaḥ punastvimam |
bhaktaṃ vilokya śiṣyaṃ taṃ nāmnā rāyaṇadevakam || 94 ||
[Analyze grammar]

mumude dīkṣayāmāsa śataśiṣyairyutaṃ ca tam |
śataśiṣyābhirevā'pi sahitaṃ rāyaṇaṃ muniḥ || 95 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
dīkṣāṃ bhāgavatīṃ mantraṃ datvā muniryayau vanam || 96 ||
[Analyze grammar]

sarve rāyaṇadevādyā nartakāḥ sādhavastathā |
gāyakāścāpi sādhvyaśca bhejurmāṃ nṛtyakīrtanaiḥ || 97 ||
[Analyze grammar]

sahasraśo janāścaiṣāṃ śiṣyāśca puruṣāḥ striyaḥ |
sañjātā vaiṣṇavā lakṣmi mama bhaktiparāyaṇāḥ || 98 ||
[Analyze grammar]

samāje tvekadā tebhyo darśanaṃ paramaṃ dadau |
ahaṃ sākaṃ śriyā lakṣmyā nārāyaṇaścaturbhujaḥ || 99 ||
[Analyze grammar]

taiśca sampūjitaścāhaṃ pāyayāmāsa pajjalam |
tebhyo muktiṃ divyagatiṃ dadau brahmamayīṃ parām || 100 ||
[Analyze grammar]

tacchiṣyāśca praśiṣyāśca vartante bhūtale'pare |
te bhajante'nādikṛṣṇanārāyaṇaṃ prabhuṃ ca mām || 101 ||
[Analyze grammar]

evaṃ mayā sāghuyogānnartakaścoddhṛto rame |
uddhṛtāścāpi nartakyo mokṣamārgaṃ praṇoditāḥ || 102 ||
[Analyze grammar]

evaṃ mama balaṃ bhakteḥ sādhoḥ sevābalaṃ tathā |
paṭhanācchravaṇādasya bhuktirmuktirbhavediha || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne rāyaṇadevasya nartakasya bodhāyanopadeśena garbhasthasya vijñānaṃ bhaktiśca haridarśanaṃ mokṣaścetyādinirūpaṇanāmā ekādhikadviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 201

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: