Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 200 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhāṇḍabhaktasya vai kathām |
bhāṇḍīyanagare bhāṇḍo'bhavacchūdro hi bhaktarāṭ || 1 ||
[Analyze grammar]

gāyane vādane śakto nāmnā kālīndaraḥ purā |
kālīndaro'tikuśalaścābālyāda vādyarāgavān || 2 ||
[Analyze grammar]

vādyakalāṃ vijānāti gītigānānusāriṇīm |
bhāṇḍāśca bahavastasya śālāmāgatya dūrataḥ || 3 ||
[Analyze grammar]

abhyāsaṃ vidadhatyeva vādyānāṃ tatra vāsinaḥ |
nṛtyānāṃ gālatālānāṃ galatālātmakātmanām || 4 ||
[Analyze grammar]

kaṇṭhatālītālasakthikaratālātmakātmanām |
nartakyaścāpi bahvyaścāgatyā'bhyāsaṃ tathāvidham || 5 ||
[Analyze grammar]

kurvanti tasya śālāyāṃ vārāṃganāśca kanyakāḥ |
varṣe varṣe prakurvanti mahotsavaṃ ca te tataḥ || 6 ||
[Analyze grammar]

samāje tatra kurvanti śikṣaṇasya pradarśanam |
evaṃ tatrātikuśalā gāyakā nartakāstathā || 7 ||
[Analyze grammar]

vādakā hāsakāścāpi bahurūpā narāḥ striyaḥ |
prāpnuvanti yathāvidyaṃ pāritoṣikamuttamam || 8 ||
[Analyze grammar]

svarṇarūpyamayaṃ ratnamayaṃ bhūṣāmayaṃ ca vā |
veṣamayaṃ vādyarūpaṃ samājena samarpitam || 9 ||
[Analyze grammar]

evaṃ samvatsare lakṣmi jāyate sumahotsavaḥ |
prasiddhastena bhāṇḍaḥ saḥ kālīndaro vyajāyata || 10 ||
[Analyze grammar]

rājānaḥ sādhavaḥ satyaḥ śreṣṭhinaścādhikāriṇaḥ |
samutsave samāyānti pāritoṣikasampradāḥ || 11 ||
[Analyze grammar]

teṣāṃ karoti satkāraṃ yathāyogyaṃ yathādhanam |
bhāṇḍīranṛpatiścāpi nṛpādīnāṃ samarhaṇam || 12 ||
[Analyze grammar]

svāgataṃ cāpi yogyaḥ san karoti ca yathocitam |
evaṃvidhe samāje'yaṃ kālīndaro'tibhaktarāṭ || 13 ||
[Analyze grammar]

mama mūrtiṃ tu sauvarṇī siṃhāsane sabhāgate |
sarvaśṛṃgāraśobhāḍhye'vasthāpayati śobhanām || 14 ||
[Analyze grammar]

lakṣmīrādhāyutāṃ ramyāṃ kṛṣṇanārāyaṇābhidhām |
maṇḍape taijase śobhāyukte svargasabhāsame || 15 ||
[Analyze grammar]

gāyanādeḥ samārambhāt pūrvaṃ prapūjya māṃ tataḥ |
nṛpān prapūjya sādhūṃśca satīḥ prapūjya cāgragān || 16 ||
[Analyze grammar]

vṛddhān viprān śreṣṭhivaryānnatvā samājamādarāt |
gītiṃ ramyāṃ prārthanāḍhyāṃ karoti prāk tadā mama || 17 ||
[Analyze grammar]

jayati nārāyaṇaḥ sarvakāraṇahariḥ |
śrīpatiḥ sarvalakṣmīśvaro'yam |
jayati nārāyaṇo brahmapārāyaṇo |
rādhikākānta īśeśvaro'yam || 18 ||
[Analyze grammar]

jayati kamalāpatirbrahmalalanāpati |
 rmuktamuktānikākānta īśaḥ |
jayati dhāmeśvaraścāvatāreśvaraḥ |
kaṃbharābālako bālakṛṣṇaḥ || 19 ||
[Analyze grammar]

jayati gopālajo māṇikīnāyaka |
ścā'kṣarādhīśvaraśca prameśaḥ |
sarvalokāntaraścāntarātmā prabhu |
rjayati kṛṣṇo hariḥ pārvatīśaḥ || 20 ||
[Analyze grammar]

jayati gopīpatirjayati naiṣṭhika |
patirjayati sarveśarājādhirājaḥ |
jayati vai kṛṣṇanārāyaṇo mādhavaḥ |
svāmināṃ svāminātho vijayatu || 21 ||
[Analyze grammar]

bhaktarakṣākaro nijajaneṣṭadāyakaḥ |
śrīharirmāṃ samuddharatu kṛṣṇaḥ |
bhāṇḍajātiṃ tathā nartakīyoṣito |
gāyikā uddharatvīśvareśaḥ || 22 ||
[Analyze grammar]

bhaktajanabhāvanāṃ pūrayatvacyuto yaḥ |
prabhurdīnamitraṃ viśeṣāt |
stauti kālīndaraḥ kālamāyāparaṃ |
bhuktaye muktaye śāntaye tam || 23 ||
[Analyze grammar]

evaṃ gītiṃ nartakībhiḥ sahitasya janasya me |
kālīndarasya śrutvā'haṃ prasannaścā'bhavaṃ muhuḥ || 24 ||
[Analyze grammar]

lakṣmīrādhādisahitastebhyo dātuṃ svadarśanam |
kṛpāmakaravaṃ lakṣmi bhaktādhīno narāyaṇaḥ || 25 ||
[Analyze grammar]

tejaḥpuñjo mayā tatra pradarśito'tibhāsuraḥ |
sabhāyāṃ tu samāje vai maṇḍape mama mūrtijaḥ || 26 ||
[Analyze grammar]

tatra śanairmama rūpaṃ śaṃkhacakragadābjavat |
hārakeyūramukuṭakaṭakakaustubhādiyuk || 27 ||
[Analyze grammar]

divyaśṛṃgāraveṣāḍhyaṃ prasannavadanaṃ śubham |
rādhālakṣmīyutaṃ divyaiḥ pārṣadaiśca samanvitam || 28 ||
[Analyze grammar]

adarśayaṃ kṣaṇaṃ tatra mugdhāḥ sarvāḥ striyo narāḥ |
abhavaṃstejasā puñjaiḥ staṃbhanetrāśca vai kṣaṇam || 29 ||
[Analyze grammar]

tejo vilīya sahasā naranāṭyadharo'bhavam |
tairdṛṣṭo rūpavānasmi tāvattiro'bhavaṃ kṣaṇāt || 30 ||
[Analyze grammar]

bhaktabhaktyā manāgevaṃ mayā rūpaṃ pradarśitam |
sarvaḥ samājo rūpaṃ tad draṣṭumiyeṣa vai muhuḥ || 31 ||
[Analyze grammar]

kālīndaraṃ mahābhaktaṃ śiśriyuste tataḥ sadā |
vaiṣṇavāḥ sarva evaite babhūburmayi śraddhayā || 32 ||
[Analyze grammar]

sarve nityaṃ bhajante māṃ prātaḥ kurvanti kīrtanam |
kathāṃ madīyāṃ kurvanti pūjanaṃ mama vastubhiḥ || 33 ||
[Analyze grammar]

naivedyaṃ bhuñjate sarve mama prasādarūpi tat |
sāyaṃ saṃkīrtanaṃ sarve kurvanti militāstathā || 34 ||
[Analyze grammar]

bhāṇḍaśālā'bhavallakṣmi bhaktaśālā hi sā sadā |
ekabhaktasya yogena kṛpayā mama divyayā || 35 ||
[Analyze grammar]

nityaṃ sukīrtanaṃ tatra jāyate mama harṣakṛt |
sādhavaḥ sādhvikāstatra nityamāyānti yānti ca || 36 ||
[Analyze grammar]

kālīndaratathā cānye bhaktā mama prapūjanam |
nityaṃ kurvanti prātaśca madhye sāyaṃ suśobhanam || 37 ||
[Analyze grammar]

nityabhaktyā pāvanāste hyabhavan paṃktipāvanāḥ |
hyekadā bhāṇḍīrapuraṃ sādhustu kamalāyanaḥ || 38 ||
[Analyze grammar]

mama bhakto yayau tīrthayātrāṃ kurvan niśāmukhe |
kālīndaro mahān bhaktaḥ sādhūnāṃ sevako drutam || 39 ||
[Analyze grammar]

sādhave pradadau lakṣmi jalānnaṃ svāgataṃ vyadhāt |
madhuparkaṃ dadau vāsaṃ sevāṃ cakāra bhāvataḥ || 40 ||
[Analyze grammar]

sāyaṃkālottaraṃ tatra samājo darśako'bhavat |
tatra kālīndaro'pṛcchat sate niḥśreyasaṃ nijam || 41 ||
[Analyze grammar]

ātyantikaṃ sukalyāṇaṃ vada sādho kathaṃ bhavet |
kamalāyanasādhustaṃ sabhāyāṃ vaktumārabhat || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sarvātivallabhaḥ |
hitāya dehināṃ cātra kṛpayā mānave kule || 43 ||
[Analyze grammar]

narākāraḥ svayaṃ bhūtvā viharatyeva bhūtale |
tadāśritāḥ sādhavaśca dayālavaścarantyapi || 44 ||
[Analyze grammar]

lokānāṃ hitakartāraścopadiśanti tadguṇān |
tadguṇān prasamākarṇya bhaktiṃ kurvanti mānavāḥ || 45 ||
[Analyze grammar]

bhaktyā śreyo bhavatyeva jāyate cākṣare gatiḥ |
ye janāḥ samagṛhṇanti guṇān sādhoḥ parātmanaḥ || 46 ||
[Analyze grammar]

sevāṃ kurvanti sādhūnāṃ tathā śrīparamātmanaḥ |
bhajante taṃ prabhuṃ sādhūn te taranti bhavārṇavam || 47 ||
[Analyze grammar]

ye tu doṣān pragṛhṇanti te patanti bhavāmbudhau |
vardhante vāsanāstasya doṣagrahaṇapāpataḥ || 48 ||
[Analyze grammar]

ye tu divyadṛśā sādhorharerguṇān gatipradān |
praśaṃsanti ca gṛhṇanti te yānti paramāṃ gatim || 49 ||
[Analyze grammar]

teṣāṃ hṛdaye nairmalyaṃ jāyate sādhusevinām |
śataviprasamaḥ sādhuḥ śatasādhusamo hariḥ || 50 ||
[Analyze grammar]

yathā yathā divārātrau sādhusaṃgaṃ karotyayam |
tathā tathā divyabhāvo harau sādhau ca vardhate || 51 ||
[Analyze grammar]

tathā tathā ca nairmalyaṃ satsaṃgaśca pravardhate |
pravardhate mahāpuṇyaṃ paraniḥśreyasāṃpradam || 52 ||
[Analyze grammar]

indriyāṇāṃ tu pāpāni naśyanti sādhusaṃgataḥ |
ataḥ sarvārpaṇaiḥ sevyāḥ sādhavaḥ sādhubhūṣaṇāḥ || 53 ||
[Analyze grammar]

sādhoḥ sevā hareḥ sevā tayā yāti paraṃ padam |
yatra sādhornivāso'sti tadgṛhaṃ mokṣadaṃ sadā || 54 ||
[Analyze grammar]

yatra kṛṣṇanivāso'sti mandiraṃ tat pramokṣadam |
sa deśo mokṣado yatra sādhurharirvirājate || 59 ||
[Analyze grammar]

sā khaṭvā pāvanī yatra sādhuḥ svapiti śāntimān |
yasmin dine hareḥ sādhordarśanaṃ sevanaṃ bhavet || 56 ||
[Analyze grammar]

divasaḥ sa śubhaḥ prokto mokṣo'ghavināśakaḥ |
sabhā samājaḥ śubhakṛd yatra sādhoḥ samāgamaḥ || 57 ||
[Analyze grammar]

bhaktānāṃ saṃgamaścāpi pāpaho mokṣadastathā |
vaiṣṇavānāṃ satāṃ saṃgaḥ satīnāṃ sevanaṃ tathā || 58 ||
[Analyze grammar]

mokṣadaṃ saṃbhavatyeva satsaṃgaḥ śevadhirnṝṇām |
dānaṃ puṇyaṃ bhojanādi dātavyaṃ sādhave sadā || 59 ||
[Analyze grammar]

śrīkṛṣṇāya pradātavyaṃ sarvasvaṃ mokṣakṛddhi tat |
evaṃvidhābhiḥ sevābhirmokṣaṃ sampādayet sudhīḥ || 60 ||
[Analyze grammar]

asaddeśamasatkālamasatsaṃgaṃ vivarjayet |
satsaṃgaṃ satkriyāṃ kuryāttena mokṣo bhavediha || 61 ||
[Analyze grammar]

asatsaṃgo bhavedbhakternāśakastaṃ parityajet |
mokṣasya rodhakaṃ cāpi duṣṭasaṃgaṃ vivarjiyet || 62 ||
[Analyze grammar]

pūrvasaṃskārayogena nairmalyaṃ hṛdi jāyate |
pūrvapuṇyodayenāpi nairmalyaṃ jāyate hṛdi || 63 ||
[Analyze grammar]

kṛpayā śrīhareścāpi nairmalyaṃ jāyate hṛdi |
sādhūnāṃ kṛpayā cāpi nairmalyaṃ jāyate hṛdi || 64 ||
[Analyze grammar]

sevākhyena pauruṣeṇa sādhūnāṃ śrīharestathā |
nairmalyaṃ jāyate śreṣṭhaṃ sarvasvārpaṇakarmaṇā || 65 ||
[Analyze grammar]

nirmalāntaḥkaraṇo yaḥ sajjate satsamāgame |
sādhusevāṃ hareḥ sevāṃ kṛtvā kṛpāṃ prasādanam || 66 ||
[Analyze grammar]

prasannatāṃ harerlabdhvā labdhvā sādhoḥ prasannatām |
varadānaṃ tato labdhvā hareḥ satāṃ mahātmanām || 67 ||
[Analyze grammar]

sadbuddhyā śrīhariṃ prāpya naranāṭyadharaṃ prabhum |
sādhūnmokṣapradān prāpya kṛtvā saṃgaṃ hareḥ satām || 68 ||
[Analyze grammar]

tebhyaḥ prāpya paraṃ jñānaṃ tadbhaktyā''pnoti divyatām |
kṛpayā divyayānena bhakto yāti paraṃ padam || 69 ||
[Analyze grammar]

sakalpānāṃ vāsanānāṃ māyānāṃ ca nivartanam |
mokṣābhigamanaṃ ceti hareḥ satāṃ prasaṃgataḥ || 70 ||
[Analyze grammar]

mano līnaṃ harau kṛṣṇe jāyate snehayoginām |
tathaikāntikabhaktānāṃ syānniṣkaitavasevayā || 71 ||
[Analyze grammar]

sevābhaktiparaḥ śreṣṭho na nivṛttiparāyaṇaḥ |
sevako'saṃkhyamokṣārthī nivṛttastvātmamokṣakṛt || 72 ||
[Analyze grammar]

dāsyena bhajamānasya bhaktiḥ kṛṣṇe'dhikā yataḥ |
bhaktyādhikyabalaḥ śreṣṭhaḥ samartho'saṃkhyamokṣaṇe || 73 ||
[Analyze grammar]

nivṛtto durbalo hīnaḥ kṛṣṇastadbhaktasevayā |
sevakaḥ sabalaḥ kṛṣṇājñāyāṃ dṛḍhasthitirmataḥ || 74 ||
[Analyze grammar]

tatra kaścid bhaved doṣo vākpāruṣyādiko'pi ca |
na grāhyo divya evā'sau taddoṣo guṇa eva saḥ || 75 ||
[Analyze grammar]

doṣadṛṣṭistu puruṣo dānavo vā'suro hi saḥ |
kṛṣṇe doṣagrāhakaḥ sa nṛnāṭyamanukurvati || 76 ||
[Analyze grammar]

kalyāṇado hariścātra karoti bhaktavāñcchitam |
nārīṇāṃ kāmanāpūro narāṇāmiṣṭado'pi ca || 77 ||
[Analyze grammar]

tata daityāḥ kalpayanti svadṛṣṭāntena karmajān |
taccaritreṣu divyeṣu śrutimātrā'ghahāriṣu || 78 ||
[Analyze grammar]

doṣān kāmakrodhalobhān tena te yāntyadhogatim |
naitāvatā hareḥ sādhorjagatkalyāṇakāriṇaḥ || 79 ||
[Analyze grammar]

doṣagandho'pi bhavati divyasya paramātmanaḥ |
doṣadarśī tvāsuraḥ syāttasmāddoṣaṃ na kalpayet || 80 ||
[Analyze grammar]

mahatsvapi tu bhakteṣu svalpeṣvapi ca sarvathā |
harau yathā tathā doṣaṃ svalpaṃ cāpi na kalpayet || 81 ||
[Analyze grammar]

kṛṣṇo divyaḥ kṛṣṇalīlā divyāḥ kalyāṇadāstu tāḥ |
santo divyā satāṃ līlā divyāstadvaddhi mokṣadāḥ || 82 ||
[Analyze grammar]

divyā śrībālakṛṣṇasya cājñā tatra ca vartate |
yaḥ sa divyo bhavedatra mahāneva mato hi saḥ || 83 ||
[Analyze grammar]

kṛṣṇanārāyaṇaścā'kṣareśaḥ śrīpuruṣottamaḥ |
sākṣātprāpto naranāṭyadharo'trā''jñāpravartakaḥ || 84 ||
[Analyze grammar]

itiniścitya bhaktāstu vartante tadvaco'nvitāḥ |
teṣāṃ prasevayā muktirbhavatyevā''jñayā yathā || 85 ||
[Analyze grammar]

bhaktā ājñāṃkitāḥ santi mokṣārthā mokṣagāminaḥ |
saṃsāriṇastvabhaktāste bhavanti viṣayaiṣiṇaḥ || 86 ||
[Analyze grammar]

bhaktānāṃ viṣayāḥ santi nārāyaṇaparāyaṇāḥ |
abhaktānāṃ tu viṣayāḥ kāmāsvādanatatparāḥ || 87 ||
[Analyze grammar]

grāmyaṃ gītaṃ rūpamiṣṭaṃ sparśo gandhaśca dehajaḥ |
abhakṣyabhakṣaṇaṃ ceti viṣayā viṣayaiṣiṇām || 88 ||
[Analyze grammar]

kṛṣṇagatiṃ kṛṣṇarūpaṃ kṛṣṇasparśo'tisaurabhaḥ |
kṛṣṇasya gandha evāpi jalānnaphalabhūṣaṇam || 89 ||
[Analyze grammar]

kṛṣṇaprasādi tulasīdalaṃ cāmbaramityapi |
vādyagāyanaśobhādi śṛṃgārahāsyagītikāḥ || 90 ||
[Analyze grammar]

ramaṇaṃ lāsanaṃ bhāvā bhaktānāṃ bhagavatkṛtāḥ |
grāmyāstiṣṭhanti bāhyeṣu bhaktāstiṣṭhanti keśave || 91 ||
[Analyze grammar]

grāmyā hātuṃ na vai śaktā yathā grāmyān prabhogakān |
bhaktā hātuṃ na vai śaktāstathā kṛṣṇaprabhogakān || 92 ||
[Analyze grammar]

samādhisthā api bhaktāḥ kurvanti śrīhareḥ kathām |
ākṛṣyante guṇe gāne kṛṣṇasyaiva na cetare || 93 ||
[Analyze grammar]

satvasthitau harerdhyānaṃ jāyate śāntikṛt sukham |
rājase tāmase bhāve kṛṣṇadhyānaṃ tu durvaham || 94 ||
[Analyze grammar]

dhyeyasphurtirbhavennaiva rājase tāmase hṛdi |
bahiḥ kṛṣṇastadā dṛśyo darśanīyo nṛnāṭyadhṛk || 95 ||
[Analyze grammar]

sādhavo darśanīyāśca tadānīṃ bahireva ha |
sevanīyā bahirbhāvai rājasaiḥ sukhasampadā || 96 ||
[Analyze grammar]

yadvā cātmasvarūpasya kāryaṃ sucintanaṃ tadā |
jñānena līyate bhāvastāmaso rājaso'pi ca || 97 ||
[Analyze grammar]

mano'pi kīśavannaisargikaṃ calaṃ niruddhyate |
anirodhe tu satataṃ kīrtanīyo harirbahiḥ || 98 ||
[Analyze grammar]

satālīvādanaṃ kuryāt kṛṣṇakīrtanamuttamam |
saṃkalpāstena naśyanti rājasāstāmasāstathā || 99 ||
[Analyze grammar]

satāṃ sevā prakartavyā grāhyā vārtā satāṃ mukhāt |
sādhayecchāntimamṛtapradāṃ saṃkīrtanena vai || 100 ||
[Analyze grammar]

āśrayo'tidṛḍhaḥ kṛṣṇe prasādasya pravartakaḥ |
āśrayeṇa guṇavegāḥ śāmyanti bhaktayoginaḥ || 101 ||
[Analyze grammar]

viśvāsena prakartavyaścāśrayaḥ paramātmanaḥ |
svārthena vā prakartavyaḥ snehena vā parātmanaḥ || 102 ||
[Analyze grammar]

jñānena vā prakartavyaścāśrayaḥ paramātmanaḥ |
trayaḥ pūrvā nirbalā vai sabalo jñānajā''śrayaḥ || 103 ||
[Analyze grammar]

satāṃ vākyeṣu viśvastā āśrayanti hariṃ janāḥ |
rājyaiśvaryā''rogyadhanādyāptyai tu svārthikā janāḥ || 104 ||
[Analyze grammar]

rūpasauhārdasambandhasnehena snehino janāḥ |
snigdhā bhūtvā''śrayantyeva sahante virahaṃ na te || 105 ||
[Analyze grammar]

satsaṃgabalato jñātvā māhātmyaṃ paramātmanaḥ |
āśrayanti hariṃ jñānivaryāste śāśvatāśrayāḥ || 106 ||
[Analyze grammar]

jñāninastu prajānanti hariṃ sarveśvareśvaram |
sarvaguṇā'guṇādhāraṃ divyamāyādhipaṃ tathā || 107 ||
[Analyze grammar]

doṣā'doṣāśrayaṃ nyāyā'nyāyāśrayaṃ prabhuṃ vibhum |
aṇuṃ mahāntaṃ dīrghaṃ ca kāmā'kāmāśrayaṃ tathā || 108 ||
[Analyze grammar]

aiśvaryā'naiśvaryayuktaṃ bhayā'bhayasamanvitam |
sadasatsarvakośaṃ ca yāvadāścaryasaṃbhṛtam || 109 ||
[Analyze grammar]

karmā'karmāśrayaṃ cāpi sarvāśrayaṃ yathāyatham |
asaṃbhavo harau nāsti yasya kasyāpi sarvathā || 110 ||
[Analyze grammar]

asuṣṭhoścāpi suṣṭhośca mahāśrayo harirhi saḥ |
sarvaṃ ghaṭate kṛṣṇe vai sarvaśarīraśāyini || 111 ||
[Analyze grammar]

anvite tatra sarvatra ghaṭate dehavat kriyā |
vyatireke'pi sarvaṃ vai ghaṭate māyayojjhitam || 112 ||
[Analyze grammar]

samāye māyayā tulyamamāye nijatulyakam |
ghaṭate ca tato nāsyāśraye vighnaṃ prajāyate || 113 ||
[Analyze grammar]

evaṃ samāśritaḥ kṛṣṇo jñānena cet pareśvaraḥ |
sarvakalānidhiḥ syāt sa sarvādhiśreyasāṃ pradaḥ || 114 ||
[Analyze grammar]

āśrayeṇa samastāni kṛtāni sādhanāni vai |
bhavantyeva na saṃdehastaṃ prasādhya pramokṣayet || 115 ||
[Analyze grammar]

kālīndara sadā jñātvā kurvāśrayaṃ muhurmuhuḥ |
śasyasyeva paraṃdhāma bhaja nārāyaṇaṃ harim || 116 ||
[Analyze grammar]

ityuktvā prayayau sādhuranyāṃ diśaṃ yathocitām |
kālīndarādyā bhejuśca lakṣmi māṃ tadvacaḥsthitāḥ || 117 ||
[Analyze grammar]

athā'haṃ nītavāṃstāṃścā'kṣaraṃ me paramaṃ padam |
dehānte me dṛḍhamāśrayaṃ gatān bhaktibhāginaḥ || 118 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇād vartanāttathā |
bhuktirmuktirbhavatyeva kṛpayā me rame sadā || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bhāṇḍīragrāmasthasya kālīndarabhāṇḍasya nartakyādisahitasya paramabhaktyā mokṣaṇaṃ kamalāyanamaharṣerupadeśaścetyādinirūpaṇanāmā dviśatatamo'dhyāyaḥ || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 200

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: