Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 199 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kāruṇyāt pravadāmi yat |
sarvairjanaiḥ sadā kāryaṃ sacchāstrāṇāṃ prasevanam || 1 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāścāsyāḥ prasevanam |
nārībhiśca naraiścāpi kartavyaṃ sarvadehibhiḥ || 2 ||
[Analyze grammar]

mama bhaktiprakārāśca mokṣasya sādhanānyapi |
svargasya hetavaścāpi sṛṣṭīnāṃ vartanāni ca || 3 ||
[Analyze grammar]

uktānyatra samastāni bahūni kṛpayā mayā |
aikāntikā mama bhaktā uditā hi mayā śubhāḥ || 4 ||
[Analyze grammar]

dehātmabuddhayaścāpi brahmātmabuddhayastathā |
svārthaparāstathā coktāḥ parārthā divyadharmiṇaḥ || 5 ||
[Analyze grammar]

divyāstu dehatritayād bhinne cātmani niṣṭhitāḥ |
ātmanyatiprakāśe te sākṣānmāṃ samupāsate || 6 ||
[Analyze grammar]

īkṣante te cātiprakāśā''tmarūpaṃ sanātanam |
ātmarūpe bālakṛṣṇamīkṣante māṃ pareśvaram || 7 ||
[Analyze grammar]

atitejasvinaṃ sākṣād ramantaṃ cātmanā saha |
ta ete divyadṛgvantaścātra loke sthitā api || 8 ||
[Analyze grammar]

brahmapurasthitāḥ santi yūyaṃ brahmapriyā yathā |
brahmabhāvastu bhaktābhiḥ sādhanīyo'tisaukhyadaḥ || 9 ||
[Analyze grammar]

śrīpatau mayi yāsāṃ vā yeṣāṃ manuṣyabhāvanā |
teṣāṃ tāsāṃ vighnabhayaṃ viraho me bhavediti || 10 ||
[Analyze grammar]

aprāptirmama dhāmnaśca kvacit syānmadabhāvataḥ |
ato loke mama bhaktā naiva kurvanti vai mayi || 11 ||
[Analyze grammar]

manuṣyabhāvanāṃ kvāpi kurvanti divyabhāvanām |
yathā tu bhāvanā divyā mayi tathā nije'pi ca || 12 ||
[Analyze grammar]

kartavyā bhāvanā divyā na tu dehātmabhāvanā |
dehātmabhāvanā vighnapradā bhavati dehinām || 13 ||
[Analyze grammar]

brahmā mohaṃ gato vīkṣya pārvatīrūpameva ha |
skhalitaśca tato jātā bālakhilyā maharṣayaḥ || 14 ||
[Analyze grammar]

śaṃkaro mohinīṃ māṃ tu dṛṣṭvā mugdho'bhavattathā |
nārado dehabhāvena vivāhaṃ samiyeṣa ca || 15 ||
[Analyze grammar]

evamanye'pi bahavo mohaṃ muktā gatā api |
mohātmakaṃ mahadvighnaṃ jāyate dehabhāvinām || 16 ||
[Analyze grammar]

divyabhāvayutānāṃ tu cātmaniṣṭhānivāsinām |
śukavad brahmabhāvo vai jāyate sanakādivat || 17 ||
[Analyze grammar]

sarvā līlā mama divyā boddhavyā ratirāsajā |
muktidā sā bhavatyeva mayi snehena yoginī || 18 ||
[Analyze grammar]

sneho gāḍhānurāgaḥ śrīkṛṣṇanārāyaṇe mayi |
premātirekaḥ satataṃ nijātmani sthirastu yaḥ || 19 ||
[Analyze grammar]

snehenā''nena bhaktānāṃ māyāsneho vilīyate |
māyāsneha sthitiṃ kartuṃ dadātyeva na cāntare || 20 ||
[Analyze grammar]

dhyānaṃ snehena satataṃ kartavyaṃ mama nityadā |
dhyānavṛttiḥ sthirā syācca mahāsamādhikāraṇam || 21 ||
[Analyze grammar]

vṛttisthairye bhavedekāntikatā mayi keśave |
śāśvatānandasandohe mahāsukhaprade prabhau || 22 ||
[Analyze grammar]

sarvakriyāsu satataṃ mayi sthairyaṃ vidhāpayet |
evamabhyasane jāte cātmā niruddhyate mayi || 23 ||
[Analyze grammar]

sendriyā'ntaḥkaraṇaḥ saṃpralagno jāyate mayi |
evaṃ cittanirodhena sarvarodhe bhavenmayi || 24 ||
[Analyze grammar]

premā'tirekastatrā'sti kāraṇaṃ netarad rame |
bhaktānāṃ mānasaṃ snehāt sthiraṃ syānmayi tattathā || 25 ||
[Analyze grammar]

teṣāmātmasu sahasā vāso me ca bhaved rame |
premṇā vāsastu mūrterme sākṣādvat smārako bhavet || 26 ||
[Analyze grammar]

mahātmyajñānamevāpi premṇā nityaṃ pravardhate |
māhātmyajñānayukpremā brahmātmasthitimṛcchati || 27 ||
[Analyze grammar]

na sa māyāṃ prapaśyet saṃpaśyenmāṃ brahma śāśvatam |
akṣaraṃ divyarūpaṃ ca saccidānandasaṃbhṛtam || 28 ||
[Analyze grammar]

tatra nijātmarūpe vai cākṣare brahmaśāśvate |
sadaikarasacaitanyaprakāśe vyāpake'bhitaḥ || 29 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ parameśvaram |
divyaṃ kāntaṃ samīkṣeta nānyamākāramīkṣate || 30 ||
[Analyze grammar]

eṣā brāhmī sthitirdivyā parāvidyāsthitistathā |
divyajñānasthitiścāpi jñānapralayasaṃjñikā || 31 ||
[Analyze grammar]

sākṣātkṛṣṇe pare deve śāśvatasthiratātmikā |
asyā nityaṃ samārambhaṃ yaḥ karoti tu dehabhāk || 32 ||
[Analyze grammar]

sa yāti paramāṃ śreṣṭhāṃ sthitiṃ lakṣmi yathā tava |
pratyakṣasya mahimā me yāvaj jñāto'sti yena vai || 33 ||
[Analyze grammar]

tasya tāvān prakāśo'pi hṛdaye kṛpayā bhavet |
cinmayaṃ taṃ prakāśaṃ ca vardhamānavekṣate || 34 ||
[Analyze grammar]

mahimānaṃ vardhamānaṃ yāvantaṃ vindate tathā |
tāvantaṃ praṇavaṃ cāpi tāvadrūpaṃ ca me tathā || 35 ||
[Analyze grammar]

vardhamānaṃ brahmarūpe vindate kṛpayā mama |
kramāt sarvatra sampūrṇaṃ prakāśaṃ paripaśyati || 36 ||
[Analyze grammar]

śṛṇoti mama nāmnāṃ vai nādānāṃ madhurān dhvanīn |
brahmanādeṣu magnasya magnasya svātmani dhruve || 37 ||
[Analyze grammar]

amāyikasya muktasya brahmībhūtatvameva tat |
mama māhātmyānubhavo yasyā''dhikyena yāvatā || 38 ||
[Analyze grammar]

tāvatā brahmabhāvasya parātmano mamekṣaṇam |
parāṃ kāṣṭhāṃ prapannasya mama māhātmyavedinaḥ || 39 ||
[Analyze grammar]

kālamāyāniyantṛtvādyaiśvaryaṃ samajāyate |
anādiśrīkṛṣṇanārāyaṇo'haṃ matsamo'pi saḥ || 40 ||
[Analyze grammar]

sarvāvatāradhartā'haṃ kālamāyāniyāmakaḥ |
guṇātīto nirvikāraḥ sarveśvareśvareśvaraḥ || 41 ||
[Analyze grammar]

śreyo'rthaṃ dehināmatra svecchayā bhāmi martyavat |
martyavacca kriyāḥ sarvāḥ karomi bhaktahetave || 42 ||
[Analyze grammar]

tatra vimūḍhamatayaścālpajñāścarmacakṣuṣaḥ |
nijadṛṣṭāntamāsādya doṣān prakalpayanti te || 43 ||
[Analyze grammar]

nirdoṣo'haṃ sadā lakṣmi cintāmaṇisamaḥ sadā |
kalpakeṣu kalpyadoṣāḥ praviśanti hi te'khilāḥ || 44 ||
[Analyze grammar]

manyante kāminaṃ māṃ ye kāminaste bhavanti vai |
krodhinaṃ māṃ kalpayanti krodhinaste bhavanti ca || 45 ||
[Analyze grammar]

manyante māṃ lampaṭaṃ ye bhavanti lampaṭāstu te |
māyāvinaṃ tu jānanti māyāvino bhavanti te || 46 ||
[Analyze grammar]

adivyaṃ māṃ vijānanti hyāsurāḥ kṣudrabuddhayaḥ |
divyaṃ cāpi manuṣyaṃ māṃ divyaṃ jānanti ye tu vai || 47 ||
[Analyze grammar]

te tu bhavanti divyāśca hyadivyā api devatāḥ |
api nrākṛtimīśaṃ māṃ nirdoṣaṃ māṃ vidanti ye || 48 ||
[Analyze grammar]

sadoṣā api jāyante nirdoṣāste balānmama |
vaśe yasya samastānīndriyāṇi cāntarāṇi ca || 49 ||
[Analyze grammar]

saṃkalpo'pi vaśe yasya pratyakṣakṛṣṇaniścayaḥ |
sa eva pūrṇo dhanyaśca kṛtārthaśca mataḥ sadā || 50 ||
[Analyze grammar]

yathā muktastathā so'pi yathā'kṣare tathā'tra saḥ |
yathā divyastathā cātra sarvaiśvaryānvito bhavet || 51 ||
[Analyze grammar]

manyeta sa nijaṃ bhāgyaṃ bhāgyena śrīhareḥ saha |
miśritaṃ na pṛthak lakṣmi dhanyaṃ manyeta vai nijam || 52 ||
[Analyze grammar]

kāmādidāvadagdhe'tra loke dhanyo'smi yanmama |
anādiśrīkṛṣṇanārāyaṇaḥ sākṣānmimela ha || 53 ||
[Analyze grammar]

santastasya tu militā mokṣadā doṣanāśakāḥ |
yatprasādena jeṣyāmi kāmādīnāntarānarīn || 54 ||
[Analyze grammar]

brahmarūpeṇa ca kṛṣṇopāsanāṃ mokṣadāyinīm |
kariṣyāmi bhāgyayogaiḥ kṛpayā śrīharestathā || 55 ||
[Analyze grammar]

etādṛśā mama bhaktā bhāgyavanto rame matāḥ |
prāptapūrṇaguṇāste vai cintāmaṇiprayogiṇaḥ || 56 ||
[Analyze grammar]

nahi teṣvastyapūrṇatvaṃ paripūrṇā mamāśrayāt |
pratyakṣo'haṃ yadeteṣāṃ milito rādhikāpatiḥ || 97 ||
[Analyze grammar]

pūrvajanmotthasukṛtaṃ tveteṣāṃ bahulaṃ yataḥ |
satsaṃgasya mahāyogo jāto'sya mokṣado yataḥ || 58 ||
[Analyze grammar]

prapannasya tu bhaktasyā'pūrṇatā ced bhaved yadi |
apaneyā''tmaniṣṭhā''ḍhyamāhātmyajñānatastu sā || 59 ||
[Analyze grammar]

ātmaniṣṭhā nirbalā cet samādhāvapi duḥkhadā |
śrūyante tu yadā nādā brahmāṇḍabhedakā iva || 60 ||
[Analyze grammar]

samādhau tu tadā cātmaniṣṭhāhīno bibheti ha |
ātmasatto nirbhayo vai brahmatādātmyameti ca || 61 ||
[Analyze grammar]

brahmāṇḍadāhakaṃ tejastatrekṣate samādhimān |
tadā bibhetyasāvātmaniṣṭhāhīno vinā''śrayam || 62 ||
[Analyze grammar]

harirvā tasya tanmārge sahāyaḥ premabhāvitaḥ |
ātmavidvā bhayaṃ naiti hareḥ sahāyavāṃśca vā || 63 ||
[Analyze grammar]

ātmavidaḥ pratruṭyanti sarvā viṣayavāsanāḥ |
nirodhaṃ tvekavṛttitvāccittaṃ kṛṣṇe'sya vindati || 64 ||
[Analyze grammar]

sarvendriyapravāhāṇāṃ kṛṣṇe mayi visarjanam |
kṛtvā stheyaṃ mama bhaktairvighnaṃ nā'sya prajāyate || 65 ||
[Analyze grammar]

ekabalaṃ caikavṛtti cittaṃ bhaktasya susthiram |
mayyeva tu yadā jātaṃ tadākraṣṭuṃ na śakyate || 66 ||
[Analyze grammar]

ramyaiścāpi padārthairvai yato nirvāsanaṃ hi tat |
niruddhaṃ mama mūrtau tanmadanyacintanojjhitam || 67 ||
[Analyze grammar]

evaṃ satāṃ mānasaṃ vai mayi ruddhaṃ prajāyate |
hitvā'nyat kṛṣṇapūrṇārthāḥ kurvate madupāsanam || 68 ||
[Analyze grammar]

evaṃ lakṣmi kṛpāsādhyo bhavāmi pūrṇakāmadaḥ |
mahābhāgavatāḥ santo bhajante navadhā hi mām || 69 ||
[Analyze grammar]

brahmaniṣṭhā ātmavido mama māhātmyavedinaḥ |
bhaktiniṣṭhaḥ sadā sevāniṣṭhasteṣāṃ pravardhate || 70 ||
[Analyze grammar]

tathā tādātmyaniṣṭhaśca sampadyate mayā saha |
sadbhistathāpi nodricyaṃ hyudreke dagdhabījatā || 71 ||
[Analyze grammar]

hareḥ kṛpā tādṛśācca nivartate hi niṣphalā |
tasmānmayyeva saṃsthāpyaṃ sarvaṃ cābhyudayādikam || 72 ||
[Analyze grammar]

buddhirmano'pyahaṃkāraścittaṃ cendriyavṛttayaḥ |
deho dehaguṇāścāpi sthāpanīyā mayīśvare || 73 ||
[Analyze grammar]

rasikatvaṃ harāveva bālakṛṣṇe mayi prabhau |
samarpaṇīyaṃ satataṃ śrīlakṣmīrādhikāpatau || 74 ||
[Analyze grammar]

gāyanasya rasaścāpi samarpaṇīya īśvare |
kīrtanaṃ hāvabhāvāścārpaṇīyā parame mayi || 75 ||
[Analyze grammar]

mayyarpaṇaṃ vinā bhāvo raso'nyatra bhaved yadi |
tatra syālagnatā tena bhraṃśaḥ syācchreyasāṃ pathaḥ || 76 ||
[Analyze grammar]

ekāntikasya bhaktasya rasikasya na saṃbhavet |
rasaḥ kvāpi madanyeṣu padārtheṣu jagatsu vai || 77 ||
[Analyze grammar]

mama līlāguṇabhāji śabde yasya raso mataḥ |
nā'nyatra sa eva me'sti śābdiko rasikaḥ priyaḥ || 78 ||
[Analyze grammar]

mamāṃgayogisaṃsparśe yad bhaktasya rato mataḥ |
nā'nyatra spārśane kvāpi sparśīyarasikaḥ sa me || 79 ||
[Analyze grammar]

mamaivekṣā māmakānāmīkṣā yasya rasānvitā |
nānyā yasyā'sti didṛkṣā rūpīyarasikaḥ sa me || 80 ||
[Analyze grammar]

madarpitānnatāmbūlaprabhṛtisvādasadrasaḥ |
yasyā'sti na tvitaratra rasīyarasikaḥ sa me || 81 ||
[Analyze grammar]

madarpitasugandhāderghrāṇane yasya sadrasaḥ |
nānyatra saurabhādau sa gandhīyarasiko mama || 82 ||
[Analyze grammar]

grahaṇaṃ mama divyānāṃ padārthānāṃ tu hastayoḥ |
gamanaṃ mandirāṇāṃ me pradakṣiṇaṃ ca pādayoḥ || 83 ||
[Analyze grammar]

kathanaṃ matkathādīnāṃ vāco yasya rasātmakam |
ānandādyaṃ mama yogānmadratau yasya sadrasaḥ || 84 ||
[Analyze grammar]

evamādyāni sarvāṇi madarthe rasabhāñji vai |
mano buddhistathā cittamahaṃkāro'pi mārutaḥ || 85 ||
[Analyze grammar]

sarve madrasabhāvā vai yasya bhaktasya santi hi |
pramodo yasya manmūrtau mūrteśca viṣayeṣvapi || 86 ||
[Analyze grammar]

bhāgavateṣu divyeṣu rasotkarṣo hi sarvathā |
ātyantikī ruciścāpi mayyeva yasya vartate || 87 ||
[Analyze grammar]

jāgrataḥ svapato vāpi mūrchitasyāpi sarvathā |
turyāsthitasya mayyeva yasya sarvo raso mataḥ || 88 ||
[Analyze grammar]

tasya bhaktasya divyasya satyā rasikatā matā |
evaṃvidhasya bhaktasya rasikasya sadā hṛdi || 89 ||
[Analyze grammar]

bhāse'nādikṛṣṇanārāyaṇo'haṃ divyamūrtimān |
paśyato mama mūrtiṃ ca hṛdaye drāgalaukikīm || 90 ||
[Analyze grammar]

prakāśate brahmatejo bhāse tasminnahaṃ prabhuḥ |
tasmād bhaktaiḥ pradhāryaṃ me rūpaṃ gāyanakīrtanaiḥ || 91 ||
[Analyze grammar]

mānasaṃ ca mama rūpe sātma śraddhāsamanvitam |
yatra kvāpi praveṣṭuṃ na śakyetā'nyena vastunā || 92 ||
[Analyze grammar]

yataḥ samartho bhagavān māyikāni samastataḥ |
dūrīkaroti vighnāni sarveśvareśvaro hi saḥ || 93 ||
[Analyze grammar]

vidhṛtā yena bhūgolāstārā vyomni tathā dhṛtāḥ |
sūryācandramasoryenodayāstamane vai kṛte || 94 ||
[Analyze grammar]

meghāśca nirmitā yena vārivāhā jalapradāḥ |
ṛtavo nirmitā yena vṛkṣavallīphalapradāḥ || 95 ||
[Analyze grammar]

abdhayo nijavelā na jahatyapi yadājñayā |
dhātubindoḥ prajāyante sākārā'patyamūrtayaḥ || 96 ||
[Analyze grammar]

jīvo yenecchayā cātmā hyagocaraḥ samarthitaḥ |
so'haṃ śrīmān kṛṣṇanārāyaṇo manuṣyavigrahaḥ || 97 ||
[Analyze grammar]

bahiśca hṛdaye svāmī dhāmni cāpi bhavāmi ha |
militaśceha bhaktānāṃ paraniḥśreyase prabhuḥ || 98 ||
[Analyze grammar]

etādṛśaṃ māṃ vijñāya māhātmyajñānagocaram |
mama bhaktena bhaktirme kāryā bhītivivarjitā || 99 ||
[Analyze grammar]

evaṃvidhasya vijñasya brahmasthitirbhavediha |
hṛdi tasya praveśaṃ na kurvanti māyikāni vai || 100 ||
[Analyze grammar]

divyā sthitirbhavatyeva sukhaduḥkhasamā'sya vai |
pūjane tāḍane hastyārohaṇe kharavāhane || 101 ||
[Analyze grammar]

śatrau mitre tathā svarṇe lauhe rūpe kurūpake |
avamāne ca māne ca samatā'sya hi vartate || 102 ||
[Analyze grammar]

etādṛśasya hṛdaye vāso me sarvadā'sti vai |
asya prapūjanaṃ devā īśvarā vidadhatyapi || 103 ||
[Analyze grammar]

saṃsāriṇāṃ samuddhartā bhavatyayaṃ bhavārṇavāt |
ādhāro jagatāṃ cāyaṃ sāmarthyavān bhavatyapi || 104 ||
[Analyze grammar]

asaṃkhyaguṇakalyāṇairyukto mokṣaṃ dadātyapi |
asya mūrtau mama mūrtirvasatyeva sadā rame || 105 ||
[Analyze grammar]

asyendriyeṣu sarvāṇīndriyāṇi me vasantyapi |
asyā'ntaḥkaraṇe sarvaṃ madantaḥkaraṇaṃ rame || 106 ||
[Analyze grammar]

ataḥ sa sarvalokānāṃ netrādīnāṃ prakāśane |
samartho vartate madvanmama tādātmyayogataḥ || 107 ||
[Analyze grammar]

tathāpi sādhutāsthityā sahate cāvamānakam |
kṣudrajīvakṛtaṃ cāpi kṣamādharmo hi sādhutā || 108 ||
[Analyze grammar]

sa eva tu mahānātmā kṣamā sāmarthyamuttamam |
etādṛśasya me sādhoḥ saṃgamād yāvadarpaṇāt || 109 ||
[Analyze grammar]

sarvāḥ siddhyanti vāñcchāśca svargaṃ mokṣaṃ labheta ca |
paṭhanācchravaṇādasya bhuktiṃ muktiṃ labhed rame || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śrīhariṇā svaikāntikabhaktānāṃ brahmaniṣṭhataiśvaryādīni kathitānītyādinirūpaṇanāmā navanavatyadhika |
śatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 199

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: