Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 197 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ pitṛhaṇaḥ kathāṃ tathā |
saurāṣṭre karṣuko bhakto vṛddho'bhavat kuṭumbavān || 1 ||
[Analyze grammar]

koṭināranagarasyā'bhyāśe grāme paṭolake |
nāmnā śāṇadharaśceti pañcaputraprapautravān || 2 ||
[Analyze grammar]

saptaputrīpitā cāpi vāṭikākṣetragodhanaḥ |
bhajate śrīhariṃ māṃ ca nityaṃ kṛṣeśca karmasu || 3 ||
[Analyze grammar]

yadutpannaṃ bhaved sarvaṃ mahyaṃ nivedya vai tataḥ |
bhuṅkte kuṭumbasahito navānnādīni yānyapi || 4 ||
[Analyze grammar]

śākapatrāṇi sarvāṇi pakvā'pakvakaṇāṃstathā |
kandamūlādi yadyogyaṃ bhājīpallavasatphalam || 9 ||
[Analyze grammar]

bhūṣāmbarādikaṃ dugdhadadhigūḍarasādikam |
yadyat prāpnoti yatnena mahyaṃ samarpya sarvathā || 6 ||
[Analyze grammar]

bhuṃkte yānaṃ vāhanaṃ ca tathopakaraṇānyapi |
nityaṃ nivedya mahyaṃ ca jalānnamapi sarvathā || 7 ||
[Analyze grammar]

gṛhṇātyeveti bhakto me śraddhābhaktiparāyaṇaḥ |
mūlakṛṣṇapurītīrthaṃ prācīsārasvataṃ tathā || 8 ||
[Analyze grammar]

somanāthamahātīrthaṃ gopanāthāditīrthakam |
svarṇarekhānadītīrthaṃ tathā kuṃkumavāpikām || 9 ||
[Analyze grammar]

prayātyeva pragacchan vai bhaktiśraddhāsamanvitaḥ |
evaṃvidhasya bhaktasya pūrvakarmakṛtaṃ tu yat || 10 ||
[Analyze grammar]

janmāntare ca tatprāptametajjanmani colbaṇam |
pūrvamāsīt sa gopālo gorakṣātatparaḥ sadā || 11 ||
[Analyze grammar]

tadā tu vṛṣadaṃśān sa pragṛhya govṛṣāt tataḥ |
pakṣau vicchidya sarvān govṛṣadaṃśān vipakṣakān || 11 ||
[Analyze grammar]

kṛtvā kṣipati bhūmau vai daṃśāste pakṣavarjitāḥ |
bhūtale patitāḥ sarve kṣudhātṛṣārditāstathā || 13 ||
[Analyze grammar]

mriyante cātiduḥkhena śāpaṃ datvā punaḥ punaḥ |
hastahīnān naḥ kuruṣe tathā tvaṃ bhava duḥkhitaḥ || 14 ||
[Analyze grammar]

daṃśānāṃ mriyamāṇānāṃ pratyahaṃ śāpakāraṇāt |
atra janmani tasyāpi śāṇadharasya hastayoḥ || 15 ||
[Analyze grammar]

pādayoścāpi sarvāṃguṣṭhāṃgulīṣu gado mahān |
galatkuṣṭhātmako jāto durgandhasrāvavāhakṛt || 16 ||
[Analyze grammar]

oṣadhāni kṛtānyeva vaidyānāṃ subahūnyapi |
galatsrāvo na vai naṣṭo roganāśo manāṅ na ca || 17 ||
[Analyze grammar]

mānatā api devānāṃ bahudhā ca kṛtāstathā |
dānapuṇyādikaṃ cāpi kṛtaṃ tu bahudhā muhuḥ || 18 ||
[Analyze grammar]

gadastathāpi vavṛdhe nakhā naṣṭāḥ śanaiḥ śanaiḥ |
aṃgulyagrāṇi naṣṭāni madhyabhāgā galanti ca || 19 ||
[Analyze grammar]

āmūlaṃ galitāḥ sarvāṅgulikāṃguṣṭhakāstataḥ |
pūrvakarmānurodhena paraṃ duḥkhamavāpa saḥ || 20 ||
[Analyze grammar]

putrādyairvāṭikākṣetre ghāsagṛhaṃ vidhāya ca |
tatra pitā sukhaṭvāyāṃ rakṣitaḥ sarvadā rame || 21 ||
[Analyze grammar]

ghṛṣṭvā ghṛṣṭvā nitambau sa prayāti pārśvabhūmiṣu |
malaṃ ca kurute tatra mūtraṃ ca kurute'bhitaḥ || 22 ||
[Analyze grammar]

thūtkāraṃ cāpi kurute pārśve kaścinna gacchati |
parito'tīva durgandhā bhūmirjātā ca tadgṛham || 23 ||
[Analyze grammar]

durgandhamalayuktaṃ ca makṣikākākavāsitam |
evaṃvidhāya vṛddhāya putrāstu bhojanaṃ sadā || 24 ||
[Analyze grammar]

dūrāt kṣipanti salilaṃ dūrād dadatyabhāvitāḥ |
makṣikāṇāṃ pakṣahīṇīkṛtānāṃ kramaśaḥ phalam || 29 ||
[Analyze grammar]

bhuṃkte śāpadharo vṛddho jīvo dehāt prayāti na |
nirayaṃ ceha dehe'syā''gataṃ bhogāya dāruṇam || 26 ||
[Analyze grammar]

mārjyate naiva kenāpi cikitsitaṃ tu vardhate |
hastapādaphaṇāścāpi galatkuṣṭhena khāditāḥ || 27 ||
[Analyze grammar]

prakoṣṭhaprāntamāptaśca gado'pi vegavānati |
lakṣmi cā'rājanā loke pakṣijantusarīsṛpān || 28 ||
[Analyze grammar]

paśūn kīṭān mārayanti kumṛtyunā hyaghaṃ mahat |
unduruṃ nakulaṃ godhāṃ caṭakāṃ maṇḍūkaṃ ca vā || 29 ||
[Analyze grammar]

tatphalaṃ krūramevā'tra labhante sarvanāśakṛt |
apatyāni ca jantūnāṃ mārayanti tathā'budhāḥ || 30 ||
[Analyze grammar]

vṛthā niraparādhān vai śāpasteṣāṃ prajāyate |
vāhanānāmaśvavṛṣagajoṣṭrāṇāṃ vṛthā hyapi || 31 ||
[Analyze grammar]

pravṛttānāṃ svakārye'pi kurvanti tāḍanaṃ muhuḥ |
teṣāṃ śāpena sarvasvaṃ naśyati svāminaḥ sukham || 32 ||
[Analyze grammar]

nāryastvajñaiḥ pratāḍyante bālaiśca śvāna ityapi |
teṣāṃ tāsāṃ praśāpena dagdhā bhavanti tāḍakāḥ || 33 ||
[Analyze grammar]

rogiṇaścāpi dīnāśca jalānnavarjitā api |
daridrā dravyahīnāśca gṛhasampadvihīnakāḥ || 34 ||
[Analyze grammar]

kṛtaṃ karma ciraṃ vā'dyopatiṣṭhatyeva sarvathā |
evamasya kṛtaṃ karma samupapannamulbaṇam || 35 ||
[Analyze grammar]

mriyate nātiduḥkhe'pi putrādyā bhagnamānasāḥ |
kuṭumbaṃ bhagnavāñcchaṃ ca hatāśaṃ samajāyata || 36 ||
[Analyze grammar]

bhagnaśraddhāstataḥ putrā mantraṇāṃ sapracakrire |
mriyate na pitā rugṇo vāṭikā rogavāyunā || 37 ||
[Analyze grammar]

rugṇasasyānnarūpā ca jātā rugṇasya vāsataḥ |
galatpittasrāvakuṣṭhī mriyeta cecchubhaṃ bhavet || 38 ||
[Analyze grammar]

pūrveṣāṃ cā'sya pāpānāṃ bāhulyānmaraṇaṃ na vai |
samāyāti na rogo'pi śānto bhavati vardhate || 39 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gantavyaṃ hyupāyo bhāsate na vai |
athāpi hiṃsanaṃ kāryaṃ pituḥ putrairaśobhanam || 40 ||
[Analyze grammar]

mārayitavya evā'tra kṣeptavyo'nyatra gartake |
jale pravāhaṇīyo vā jīvan piteti vaiśasam || 41 ||
[Analyze grammar]

rakṣaṇaṃ yujyate nā'tra kiṃ kāryaṃ duḥsahe vrate |
ityevaṃ pañcaputrāṇāṃ vicāraḥ sampravartate || 42 ||
[Analyze grammar]

kanīyāṃstatra sahasā dharmasnehayuto yataḥ |
pitṛsevāphalaṃ jānan bhrātṛmadhye hyuvāca ha || 43 ||
[Analyze grammar]

pitā nārāyaṇaḥ sākṣāt pitā brahmā tathā'paraḥ |
pitṛtīrthaṃ paraṃ proktaṃ pitā sevyo hi vaṃśajaiḥ || 44 ||
[Analyze grammar]

putrāṇāṃ pitṛsevāyāḥ phalaṃ svargaṃ ca mokṣaṇam |
tasmāt prasevanīyaśca rugṇo durvṛtta ityapi || 45 ||
[Analyze grammar]

dvitīyo'pi tataḥ prāha śrutvā kanīyaso vacaḥ |
yogyaṃ tvayoktaṃ śubhadaṃ kintu svāsthye suvartite || 46 ||
[Analyze grammar]

maraṇādadhikaṃ cāsya duḥkhamatra vilokyate |
tasmāt sevā duḥkhadā'sya sarvasvarogavardhinī || 47 ||
[Analyze grammar]

yo'sya sevāparaḥ syādvai tasya rogo bhavedapi |
saṃkramaṇādijātīyo gado'yaṃ parasaṃkramaḥ || 48 ||
[Analyze grammar]

tasmāt sevā'sya yogyā'pi sarvārogyavināśinī |
duṣṭaphalā bhavet tasmāttāṃ sevāṃ nā'numodaye || 49 ||
[Analyze grammar]

tṛtīyastu tataḥ prāha sevāyāṃ tvaparaṃ janam |
bhṛtyaṃ vā bhṛtyikāṃ nityaṃ yojayāmaḥ suvetanām || 50 ||
[Analyze grammar]

caturthaḥ prāha yogyaṃ tattathāpi pramadā naraḥ |
kaścidapi na cāpyeta sevākṛd vetanairapi || 51 ||
[Analyze grammar]

tadā kartavyamevā'tra kiṃ bhavettad vicāryatām |
pañcamaḥ prāha vai śreṣṭhastadā tu jīvanaḥ pituḥ || 52 ||
[Analyze grammar]

pravāhaṇaṃ tīrthajale nadyāṃ vā sāgare'pi vā |
bhṛgupātā vividhā vai śāstreṣu darśitā yathā || 53 ||
[Analyze grammar]

parvatāt patanaṃ vahnau jvalanaṃ vārigāhanam |
bhūmigarte śayanaṃ vā'naśanaṃ tīrthabhūmiṣu || 54 ||
[Analyze grammar]

asādhyarogiṇāṃ virāgiṇāṃ ca nyāsināṃ tathā |
svargecchūnāṃ bhagupātāstādṛśā iṣṭasiddhidāḥ || 55 ||
[Analyze grammar]

antataḥ khalu kartavyaṃ pitṛrbhṛguprapātanam |
yadi bhṛtyo milennaiva na ca seveta vetanaiḥ || 56 ||
[Analyze grammar]

evaṃ vicārya pañcaite kanīyāṃsaṃ nyayojayat |
sevāyāṃ kintu ghṛṇayā vimanāḥ sa vyajāyata || 57 ||
[Analyze grammar]

vītaśraddho'bhavaccāpi bhṛtyaṃ nyayojayattataḥ |
bhṛtyāśca bahavo jātā dinaṃ vā dvidinaṃ ca vā || 58 ||
[Analyze grammar]

kecit pañcadinaṃ bhṛtyāścānye'rdhadinamātrakam |
ghṛṇānvitā na kurvanti sevanaṃ te prayānti hi || 59 ||
[Analyze grammar]

evaṃ bhṛtyā'nabhilābhe putrāste pañca sammatāḥ |
parvatāt pātanaṃ tvasya rocate'smai vidhīyatām || 60 ||
[Analyze grammar]

pṛṣṭaḥ pitā'pi śrutvaiva netyuvācā'tirāgavān |
vahnau prajvalanaṃ pṛṣṭastathāpi netyuvāca tān || 61 ||
[Analyze grammar]

galapāśaṃ pratipṛṣṭastathāpi netyuvāca tān |
dehā'haṃbhāvayukto'yaṃ maraṇaṃ svīkaroti na || 62 ||
[Analyze grammar]

bhūgarte kṣepaṇaṃ pṛṣṭastathāpi netyuvāca tān |
maraṇaṃ rocate nā'sya saritpravāhaṇaṃ na ca || 63 ||
[Analyze grammar]

jīvanaṃ rocate tvasya rugṇadehasya vai pituḥ |
atinikṛṣṭadehe'pi tasya jīvātmanastviha || 64 ||
[Analyze grammar]

nityāśrayatvaṃ snehaśca tādātmyaṃ vai paśoriva |
manuṣyasyā'pi devasya jñānino'pi pravartate || 65 ||
[Analyze grammar]

ajñānināṃ viśeṣeṇa kimāścaryaṃ hi saṃsṛtau |
evaṃ pitā'pi rugṇe svadehe vṛddhe galaddrave || 66 ||
[Analyze grammar]

tādātmyaṃ samabhiprāptastyaktuṃ notsahate sma vai |
prāha putrān dīnavacca nā'haṃ martuṃ samutsahe || 67 ||
[Analyze grammar]

yathā me dīyate tvannaṃ jalaṃ ca dūratastathā |
dīyatāṃ vāṭikāyāṃ vā pārśve vane'thavā tu me || 68 ||
[Analyze grammar]

ātmaghāto mayā naiveṣyate putrā bhayaṃ mahat |
dṛśyate jāyate prāṇatyāge prasahya cāpyadhi || 69 ||
[Analyze grammar]

smariṣyāmi parātmānaṃ dūraṃ kṣipantu māmitaḥ |
karmaphalaṃ prabhuktvaiva martumicchāmi sarvathā || 70 ||
[Analyze grammar]

ityuktāste sutāḥ prāhuścāntare kapaṭānvitāḥ |
evamastu pitastvāṃ vai vane kṣipāma eva ha || 71 ||
[Analyze grammar]

dāsyāmastatra bhakṣyādi vāṭikāyāṃ tu naiva hi |
kintu vai prathamaṃ tīrthaṃ kāraṇīyaṃ yataḥ śubham || 72 ||
[Analyze grammar]

puṇyaṃ bhavet samastaṃ ca pāpaprakṣālanaṃ bhavet |
mūladvārāvatītīrthaṃ samudratīragaṃ tu yat || 73 ||
[Analyze grammar]

snāpayitvā pitastatra neṣyāmo vāṭikāntikam |
vane saṃrakṣayiṣyāmo rogasaṃkramabhītitaḥ || 74 ||
[Analyze grammar]

ityuktvā te sutāḥ sarve tīrthachadmadharā hi te |
śakaṭyāṃ pitaraṃ dhṛtvā yayuḥ samudrasannidhim || 75 ||
[Analyze grammar]

taṭaṃ gatvā tu velāyāṃ snāpayāmāsureva tam |
prāhuḥ pitaḥ smagṇīyaṃ smara nārāyaṇaṃ prabhum || 76 ||
[Analyze grammar]

dravyādi bhūtale nyastaṃ garte vā'nyatra ced yadi |
darśanīyaṃ kathanīyaṃ pradarśaya nivedaya || 77 ||
[Analyze grammar]

bhṛgupātaṃ samudrasya jale nikṣepaṇātmakam |
kurmaste svargatidaṃ tanmanaḥ kṛṣṇe niveśaya || 78 ||
[Analyze grammar]

ityuktaḥ sa pitā prāha prārabdhaṃ mama tādṛśam |
putrāścātra na vo doṣo maraṇaṃ tādṛśaṃ mama || 79 ||
[Analyze grammar]

bahūni pūrvapāpāni yatphalaṃ cedṛśaṃ tviha |
satsu pañcasu putreṣu satyāṃ patnyāṃ sutāsu ca || 80 ||
[Analyze grammar]

samudre maraṇaṃ me yad rugṇasya vivaśasya ca |
astvevaṃ kintu sauvarṇaṃ rūpyakaṃ nāṇakaṃ bahu || 81 ||
[Analyze grammar]

cullyā adho mayā pūrvaṃ nihitaṃ tad vidantvapi |
lakṣādhikaṃ bhavatyeva bahuvarṣā'rjitaṃ tu tat || 82 ||
[Analyze grammar]

anye naiva prajānanti pañca jānantu me dhanam |
ityuktvā śrīhariṃ dhyātvā hyekabandhuṃ prarakṣakam || 83 ||
[Analyze grammar]

sasmāra hṛdaye śīghraṃ sarvavṛttibhirekadhā |
ekatānena māṃ kṛṣṇa bālakṛṣṇaṃ paraṃ prabhum || 84 ||
[Analyze grammar]

dehabhānaṃ tirobhāvyendriyavṛttīrvikuṃcya ca |
āntaraṃ sarvathā bhānaṃ jīvātmani samādadhat || 85 ||
[Analyze grammar]

sve rūpe saccidānandaṃ bālakṛṣṇaṃ śriyaḥ patim |
lakṣmīnārāyaṇaṃ kṛṣṇaṃ rameśaṃ māṇikīpatim || 86 ||
[Analyze grammar]

padmāvatīśvaraṃ brahmapriyānāthaṃ satāṃ patim |
tuṣṭāva svāminaṃ bhaktyā prāṇānte samupasthite || 86 ||
[Analyze grammar]

putrāstu taṃ samuttolya cikṣipurvārdhivāriṣu |
vīkṣamāṇā hyatiṣṭhanta tīre sasnuśca tanmiṣāt || 87 ||
[Analyze grammar]

pitṛdeho jale magno jīvatastasya vai tadā |
mṛto vā jantunā grasta ityamanyanta cātmajāḥ || 88 ||
[Analyze grammar]

rurudustatra putrāste snehādhīnotthamāyayā |
parameśaṃ hariṃ māṃ ca sasmaruḥ pāpanuttaye || 89 ||
[Analyze grammar]

kṣamāṃ kuru harekṛṣṇa pitṛhatyā bhayaṃkarī |
puṇyahantrī svargahantrī mokṣahantrī kṣayaṃkarī || 90 ||
[Analyze grammar]

sā kṛtā'smābhirabdhau vai tāṃ kṣamasva pareśvara |
viṣṇuyajña kariṣyāmaḥ pitṛdravyeṇa bhūriṇā || 91 ||
[Analyze grammar]

pituruddharaṇaṃ svarge mokṣe vā saṃvidhehi vai |
ityevaṃ śaraṇaṃ prāptā mama cānte piturmṛtau || 92 ||
[Analyze grammar]

sapta putryastathā patnī cā'naśanaṃ gṛhe vyadhuḥ |
avalāstā nirbalāścā'śaktā vaktuṃ durantakam || 93 ||
[Analyze grammar]

balaṃ tvanaśanaṃ cakrurviditvā pitṛghātanam |
pupūjurmāṃ gṛhe tāśca ṣoḍaśopasuvastubhiḥ || 94 ||
[Analyze grammar]

tuṣṭuvuḥ pitṛrakṣārthaṃ vratānāṃ mānatā vyadhuḥ |
lakṣatulasīpatraiśca pūjāṃ me cakrire hi tāḥ || 95 ||
[Analyze grammar]

athā'ha sahasā lakṣmi bhaktānāṃ śubhakṛt prabhuḥ |
prāvirāsaṃ samudre drāk pitṛdehasya sannidhau || 96 ||
[Analyze grammar]

mūrchāṃ prāpto jalamadhye spṛṣṭo mayā hi rogavān |
rogo naṣṭastadā śīghraṃ sāṃgulihastapādavān || 97 ||
[Analyze grammar]

śāṇadharo'bhavad vṛddhaḥ puṣṭo divyavapurdharaḥ |
uttolito mayā vārdhau jalopari tatastaṭam || 98 ||
[Analyze grammar]

putrāṇāṃ sannidhau kṣiptaḥ pūrṇāṃgo rogavarjitaḥ |
śaṃkhacakragadāpadmadharaṃ māṃ tatsutāśca saḥ || 99 ||
[Analyze grammar]

pupūjurādarāt sarve tirobhāvaṃ drutaṃ tataḥ |
gṛhe cāvirbhūya tatrā'naśanārthe sthitāstu yāḥ || 100 ||
[Analyze grammar]

striyastābhyo'vadaṃ śāṇadharaścojjīvito mayā |
arugṇaścālayaṃ putraiḥ sākamāyāti satvaram || 101 ||
[Analyze grammar]

somanāthaṃ tatastīrthaṃ kṛtvā cāyānti te'tra vai |
ityuktāstāḥ pupūjurmāṃ śrīkṛṣṇaṃ vallabhaṃ prabhum || 102 ||
[Analyze grammar]

pratīkṣante sma vāṭaṃ svapituścāgamadaiśikam |
tiro'bhavaṃ tataścā'haṃ dinānte tu pitā gṛham || 103 ||
[Analyze grammar]

āyayau putrasahitaścānandotsavayogakṛt |
kuṭumbaṃ suprasannaṃ vai jātaṃ cānye janā api || 104 ||
[Analyze grammar]

mama māhātmyavettāro'bhavaṃścāścaryasaṃbhṛtāḥ |
bhaktiṃ te kāraṇaṃ prāhuścārogye prāṇarakṣaṇe || 105 ||
[Analyze grammar]

atha putraiḥ kṛto yajño mahān vaiṣṇavasaṃjñakaḥ |
devarṣipitaraścā'haṃ tṛptāstatrā'rpitā'nnakaiḥ || 106 ||
[Analyze grammar]

dakṣiṇābhirdīnajanā bhojanairdehadhāriṇaḥ |
bhaktyā cāhaṃ śrīhariśca prasannā hyabhavan makhe || 107 ||
[Analyze grammar]

evaṃ pitṛghātakānāṃ pituśca rakṣaṇaṃ mayā |
kṛtaṃ lasmi prabhaktānāṃ dayālunā mahātmanā || 108 ||
[Analyze grammar]

athā'nte prāpitā mokṣaṃ dhāmā'kṣaraṃ paraṃ mama |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 109 ||
[Analyze grammar]

ārogyaṃ jāyate cāpi saubhāgyaṃ cāpi vardhate |
vighnānāṃ ca vināśaḥ syācchatrunāśo bhavedapi || 110 ||
[Analyze grammar]

kṣemaṃ ca kuśalaṃ cāpi vindeta mama bhaktimān |
svargaṃ smṛddhiṃ tathā sveṣṭaṃ jīvanaṃ ca labheta vai || 111 ||
[Analyze grammar]

bhaktyā'haṃ sarvathā tuṣṭo dadāmi samabhīpsitam |
aiśvaryaṃ ca tathā''yuṣyaṃ dhanaṃ dhānyaṃ sutaṃ sutām || 112 ||
[Analyze grammar]

sarva dadāmi bhaktāyai bhaktāyā'pi samudraje |
ityevaṃ bhaktivaśago varte saṃrakṣayāmi ca || 113 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne śāṇadharākhyakarṣukasya prāgjanmakarmabhirjātagalatkuṣṭharogasya bhayena putraiḥ samudre kṣiptasya bhagavatā |
roganāśo rakṣaṇaṃ pāpanāśanaṃ ca kṛtamityādinirūpaṇanāmā saptanavatyadhikaśatatamo'dhyāyaḥ || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 197

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: