Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 195 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śṛṇu nārāyaṇīśri tvaṃ kathāṃ pāpavināśinīm |
saurāṣṭe māyūrapuryāṃ matsyāyāḥ saritastaṭe || 1 ||
[Analyze grammar]

mahodyāne tadudyānapālo mālī kuṭumbavān |
harṣulākhyo harerbhakto dharmakarmaparāyaṇaḥ || 2 ||
[Analyze grammar]

snānapūjanadānāditatparo'bhūt svaśaktitaḥ |
hrarṣulasyā'bhavat patnī nāmnā vidrumavallakī || 3 ||
[Analyze grammar]

sā'pi bhaktā'bhavat kintvanapatyā śokaśālinī |
oṣadhīnāṃ prayogaiśca tathā mantrādibhiḥ śubhaiḥ || 4 ||
[Analyze grammar]

bahudhā mānatābhiśca nā'bhūt sā garbhaśobhanā |
nirāśā sā sannihitavārdhakyā tu yadā'bhavat || 5 ||
[Analyze grammar]

tadā patistadāśāṃ ca vihāyā'nyāṃ striyaṃ śubhām |
ardhāvasthagatāṃ patnīṃ cākarod vidhirītitaḥ || 6 ||
[Analyze grammar]

sā tu garbhavatī jātā nāmnā tu citrapallavā |
harṣulo harṣamāpanno bhāviputrasya cintanaiḥ || 7 ||
[Analyze grammar]

dānaṃ dharmaṃ vrataṃ puṇyaṃ karoti putravāñcchayā |
satāṃ prapūjanaṃ cāpi satkāraṃ phalabhojanaiḥ || 8 ||
[Analyze grammar]

karoti sarvathā cābhyāgatānāmapi pūjanam |
āśīrvādān pragṛhṇāti putrārthī śraddhayā'nvitaḥ || 9 ||
[Analyze grammar]

phalādikaṃ nijodyānād devālayāya nityadā |
prāpayatyeva bhaktātmā sevate mandirādikam || 10 ||
[Analyze grammar]

vidrumavallakī yāvat tathaiva citrapallavā |
patibhaktimatī cāpi pāpabhītiyutā'pi ca || 11 ||
[Analyze grammar]

vidrumavallakī nityaṃ svāpamānaṃ hi nityadā |
manute hyanapatyatvād vārdhakyāśca viśeṣataḥ || 12 ||
[Analyze grammar]

sagarbhā citrapallī tu mānamarhati sarvataḥ |
sāpatnyaṃ hi mahadduḥkhaṃ vidrumāyā upasthitam || 13 ||
[Analyze grammar]

tatrāpi putravatyāśca sapatnyā duḥkhamulbaṇam |
matvā nityaṃ cintayati garbhapāto bhavediti || 14 ||
[Analyze grammar]

kaṭutīkṣṇoṣṇabhāvāni bhojanāni navāni sā |
kṛtvā svādayutānyeva garbhavatyai dadāti hi || 15 ||
[Analyze grammar]

tathāpi garbhapāto nā'bhavattataśca sā punaḥ |
garbhapātauṣadhaṃ tasyai bhojane pradadātyapi || 16 ||
[Analyze grammar]

garbhapāto na vai jāto māsāḥ pūrṇāḥ prasūtaye |
putrajanmā'bhavanmālī harṣulo harṣamāptavān || 17 ||
[Analyze grammar]

citrapallī prasannā'bhūcchuṣkā vidrumavallakī |
harṣulo'pi yathāśakti dānaṃ dadau dvijātaye || 18 ||
[Analyze grammar]

phalapuṣpāmbarāyāṃ ca svarṇarūpyakamūlinām |
godānaṃ bhojanaṃ cāpi dadau yogyāya sādhave || 19 ||
[Analyze grammar]

jātakarmādikaṃ cakre putravān premavihvalaḥ |
udyāne tata āramya cā'bhyāgatasya vai kuṭīm || 20 ||
[Analyze grammar]

akaroddharṣulastatrāgataṃ cābhyāgataṃ tu saḥ |
atithiṃ vā satīṃ sādhuṃ sevate'nnaphalādibhiḥ || 21 ||
[Analyze grammar]

satsaṃgaṃ prakarotyeva vārdhakye putralābhavān |
modate kīrtanaṃ nityaṃ gāyatyapi harestathā || 22 ||
[Analyze grammar]

mūrtiṃ me phalapuṣpādyaiḥ pūjayatyeva bhāvataḥ |
evaṃ putrasya varṣaṃ vai vyatītaṃ sarvathā śubham || 23 ||
[Analyze grammar]

vidrumavallakī ruṣṭā śokāturā'tidāhataḥ |
vyacintayad viṣadānaṃ sutasyerṣyābhisaṃbhṛtā || 24 ||
[Analyze grammar]

viṣamūlaṃ khanitveyaṃ kṛtvā rasaṃ manāgapi |
dugdhapāne dadau sā tu bālanāśāya pāpinī || 25 ||
[Analyze grammar]

atha śrībhagavāṃścā'haṃ bhaktarakṣākaro yataḥ |
sādhurūpadharastasyā mahīmāno'bhavaṃ tadā || 26 ||
[Analyze grammar]

harṣulasya gṛhe tatrodyāne'gacchaṃ yathā'tithiḥ |
harṣulo māṃ madhuparkaistathā phalajalādibhiḥ || 27 ||
[Analyze grammar]

miṣṭaiḥ satkārayāmāsa śubhānnaiścāsanādibhiḥ |
citrapallī prasannā ca siṣeve māṃ mudānvitā || 28 ||
[Analyze grammar]

vidrumavallikā tvekā jānāti dugdhapānake |
viṣamūlarasaṃ dattaṃ tena bālo mariṣyati || 29 ||
[Analyze grammar]

sā'pi prasannamanasā sādhusevāparā'bhavat |
pratīkṣate kadā mṛtyurbhaved bālasya pāpinī || 30 ||
[Analyze grammar]

bālaḥ supto dugdhapānottaraṃ śāntyā tu tatprasūḥ |
jānāti tena sādhoḥ sā sevāyāṃ ciramāvasat || 31 ||
[Analyze grammar]

bālo viṣapravegeṇa viprāṇaḥ samajāyata |
paryaṃke hyava naivā'nye jānanti harimantarā || 32 ||
[Analyze grammar]

sarve vai sādhusevāyāṃ tatparāśca yadā'bhavan |
nandā vidrumavallī sā yayau śaucārthamityapi || 33 ||
[Analyze grammar]

tatraikāṃ mṛtagodhāṃ sā gṛhītvā kalaśe tadā |
putraparyaṃkapārśve tvānāyyā'kṣipaddhi bhūtale || 34 ||
[Analyze grammar]

athā'nye naiva jānīyustathā'kṣipaddhi sā śanaiḥ |
atha daṇḍaṃ samagṛhyā''krośaṃ vyadhād balādati || 35 ||
[Analyze grammar]

dhāvantu cātra dhāvantu godhādaṣṭaḥ sutastvayam |
godheyaṃ daṇḍaghātaiśca tāḍyate'tra mayā pate || 36 ||
[Analyze grammar]

bhagini drutamāgaccha putro daṣṭo'nayā tviha |
evaṃ godhāṃ mṛtāṃ cāpi yaṣṭyā sā tāḍayatyapi || 35 ||
[Analyze grammar]

vidadhāti mahā''krośaṃ yathā śṛṇvanti cā'pare |
kolāhalaṃ paraṃ śrutvā mṛṣā taddrohanaṃ hyapi || 38 ||
[Analyze grammar]

sādhunā sahitāḥ sarve dhāvamānāḥ sutālayam |
yayuḥ prāṇavaśā yadvacchrutvā dṛṣṭvā mṛtaṃ sutam || 39 ||
[Analyze grammar]

ruruduścāpi sarve te mātā tu kurarī yathā |
vinā putraṃ yathā śokavatī tato'pi cā'dhikā || 40 ||
[Analyze grammar]

prāptaputravināśena śokamagnā'bhavat satī |
pitā'pi śokamāpanno ruroda muktakaṇṭhataḥ || 41 ||
[Analyze grammar]

udyāne pārśvatastatra bahavaḥ karṣukādayaḥ |
samāyayurhi śokārttāḥ śrutvā putrasya daṃśanam || 42 ||
[Analyze grammar]

mṛtyuṃ vilokya sahasā śokasāgaramajjitāḥ |
kapaṭe vartamānāṃ ca vedmi vidrumavallakīm || 43 ||
[Analyze grammar]

sāpi bhayaṃ gatā tatra sādhuścāyaṃ pratāpavān |
yadi vetsyati garalaṃ dattaṃ vidrumavallayā || 44 ||
[Analyze grammar]

tadā me prāṇanāśaṃ vai patirme saṃkariṣyati |
ityevaṃ bhayamāpannā sādhoḥ pādau pragṛhya sā || 45 ||
[Analyze grammar]

śanairmardanasaṃjñāṃ ca karotyathāpi saṃjñayā |
aṃgulīspārśanabhāvairmama doṣo'yamityapi || 46 ||
[Analyze grammar]

vijñāpayati rakṣārthaṃ mā prakāśaṃ vidhehi ca |
mayā'pi sā tadoktā vai sādhurhitakaro'smyaham || 47 ||
[Analyze grammar]

sarveṣāṃ hitamevā'tra kariṣye pāpavarjitam |
mā śokaṃ putramṛtyośca kurvantu sādhusevakāḥ || 48 ||
[Analyze grammar]

ahaṃ śokāpanodaṃ vai kartuṃ śakto'smi sarvathā |
bālaṃ mṛtaṃ vidyayā ca sañjīvanyā sajīvitam || 49 ||
[Analyze grammar]

kartuṃ śakto'smi tasmādvai mā rudantu satāṃpriyāḥ |
godhāṃ cāpi jīvayiṣye labhantāmatra vai sukham || 50 ||
[Analyze grammar]

ityuktvā sahasā cā'haṃ kṛtvā mama kare jalam |
mantrayitvā mama nāmnā mṛtabālamukhe'dadām || 51 ||
[Analyze grammar]

jalasya sparśamātreṇa prāṇayukto'bhavaddhi saḥ |
jīvitaḥ sahasā bālo nirviṣaḥ samajāyata || 52 ||
[Analyze grammar]

godhā'pi jalasaṃsparśāt kṣiptāt sajīvanā'bhavat |
atha sā māṃ namaskṛtya svargād vimānamāgatam || 53 ||
[Analyze grammar]

samāruhya yayau godhā devī bhūtvā divaṃ śubham |
vilokyaitanmahāścaryaṃ harbulādyāḥ prabhuṃ ca mām || 94 ||
[Analyze grammar]

matvā''śrayaṃ paraṃ cakrurbhaktiṃ mantra ca jagṛhuḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 95 ||
[Analyze grammar]

bhejurmāṃ sarvabhāvena hyayācanta kṣamāṃ tadā |
utsavaṃ paramaṃ cakruḥ sarve te sādhusannidhau || 96 ||
[Analyze grammar]

ahorātramahaṃ sādhurnāmnā sañjīvanāyanaḥ |
uvāsa tadgṛhe ramye mahodyāne prasevitaḥ || 57 ||
[Analyze grammar]

harṣulaḥ sa siṣeve māṃ putrāyuṣyavivṛddhaye |
mayā lakṣapravarṣāṇi jīvatviti vaco'rpitam || 58 ||
[Analyze grammar]

lakṣavarṣāṇi putro'pi nāmnā sañjīvanaḥ kṛtaḥ |
āyuṣyaṃ prāptavānmattaḥ kṛpā bhakte hyanantikā || 59 ||
[Analyze grammar]

citravallī ca santuṣṭā siṣeve māṃ punaḥ punaḥ |
dehamardanasevābhiḥ putrā''yuṣyā'tiharṣiṇī || 60 ||
[Analyze grammar]

duṣṭā vidrumavallī cā'pyardharātre gate tu mām |
āgatyovāca rahasi māmuddhara kṛpāṃ kuru || 61 ||
[Analyze grammar]

bālahatyā mahatpāpaṃ kṛtaṃ mayā hi yoṣitā |
īrṣyayā sāpatnyabhāvaiḥ kṣamasva mā bahiḥ kuru || 62 ||
[Analyze grammar]

aprakāśaṃ ca me pāpaṃ vināśaya jagatpate |
ityuktvā pādasaṃvāhaṃ cakre sā dehamardanam || 63 ||
[Analyze grammar]

bhaktāyāścāpi pāpasya nāśārthaṃ vai dayā kṛtā |
mayā divyasvarūpeṇa divyadṛṣṭyā vilokitā || 64 ||
[Analyze grammar]

spṛṣṭā dorbhyāṃ śarīre sā tāvattasyāḥ śarīrataḥ |
bālahatyā mūrtimatī niṣkrāntā vepathubhṛtā || 65 ||
[Analyze grammar]

mayā sā jaladānena śīghraṃ dagdhā layaṃgatā |
vidrumavallikā tūrṇaṃ nirbhayā samajāyata || 66 ||
[Analyze grammar]

lakṣmītyevaṃ mama bhaktā citrikā vidrumā tathā |
harṣulastatsutaścāpi godhā samuddhṛtā hyaghāt || 67 ||
[Analyze grammar]

avitā rakṣitāścāpi poṣitāśca pratoṣitāḥ |
atha prātaḥ samutthāya labdhvā satkārabhojanam || 68 ||
[Analyze grammar]

gantumicchāmi yāvadvai tāvadbhaktastu harṣulaḥ |
papraccha kiṃ vidheyaṃ tvatkṛte kṛṣṇanarāyaṇa || 69 ||
[Analyze grammar]

upādideśa tasmai ca nārībhyāṃ cāpi tatra ha |
satāṃ samāgamaḥ kāryaḥ sevanīyo haristathā || 70 ||
[Analyze grammar]

deśe kāle viparīte rakṣatyeva janārdanaḥ |
anādiśrībālakṛṣṇaḥ kṛṣṇanārāyaṇo'smyaham || 71 ||
[Analyze grammar]

rakṣāṃ karomi bhaktānāṃ kṣatau dharmasya vai kvacit |
sadoṣasyāpi bhaktasya doṣaṃ te gaṇayāmyaham || 72 ||
[Analyze grammar]

satāṃ prasaṃgamāptasya mama māhātmyavedinaḥ |
sarvathā sevakasyāpi doṣaṃ na gaṇayāmyaham || 73 ||
[Analyze grammar]

satāṃ prasaṃgāt puṇyaṃ vai jāyate pāpanāśanam |
ataśca sarvadā kāryaḥ prasaṃgaḥ śrīhareḥ satām || 74 ||
[Analyze grammar]

avatārā mamā'pyevaṃ smartavyā sarvadā janaiḥ |
tallīlā janmabhūbhāgāḥ smartavyaḥ pāpanuttaye || 75 ||
[Analyze grammar]

dehāntasamaye yadvā vaiṣamye deśakālayoḥ |
smaraṇaṃ tu sadādīnāṃ pāpahaṃ mokṣadaṃ bhavet || 76 ||
[Analyze grammar]

īrṣyā naiva hi kartavyā parotkarṣā'sahiṣṇunā |
hiṃsā pāpaṃ bhavet sarvamirṣyayā nindanaṃ mṛtiḥ || 77 ||
[Analyze grammar]

tato yāmyapradeśānāṃ yātrā'pi duḥkhadāyinī |
tasmādbhaktaiśca bhaktābhirirṣyā tyājyā prayatnataḥ || 78 ||
[Analyze grammar]

kāryā prasannatā nityaṃ paro karṣe sukhapradā |
prasanno'haṃ bhavāmyeva paropakārakartari || 79 ||
[Analyze grammar]

sāpatnyaṃ sukhadaṃ neyaṃ netavyaṃ sukhadaṃ tathā |
patyuḥ priyaṃ prakartavyaṃ tenāhaṃ tuṣṭa eva ha || 80 ||
[Analyze grammar]

tasmādbhaktimatā bhaktimatyā tyājyaḥ sa durguṇaḥ |
dhyātavyā mama mūrtiśca rādhālakṣmyādisevitā || 81 ||
[Analyze grammar]

dhyāyamānā na dṛśyeta tathāpi śraddhayā muhuḥ |
dhyātavyā hṛdye nityaṃ kṛpāṃ karomi taṃ prati || 82 ||
[Analyze grammar]

vaśyo bhavāmi tasyaiva yatheṣṭaṃ pradadāmi ca |
vivekaḥ sa tu mantavyo bhaktānāṃ guṇadarśanam || 83 ||
[Analyze grammar]

svasminnaguṇavīkṣā ca guṇagrāhitvamipyapi |
sādhunā hariṇā proktaṃ grahītavyaṃ hitaṃ tu tat || 84 ||
[Analyze grammar]

evamājñāṃkito bhaktaḥ pratiṣṭhāṃ mahatīṃ labhet |
śrīhareśca satāṃ sevāparā indriyavṛttayaḥ || 85 ||
[Analyze grammar]

varteran yasya tasyā'śu prasannatā harerbhavet |
tasya tattvāni sarvāṇi śrīhareḥ samprasaṃgataḥ || 86 ||
[Analyze grammar]

pavitrāṇi prajāyante naśyantyaghādikoṭayaḥ |
mama bhaktiḥ puṣṭimeti tataḥ prāpnoti vāñcchitam || 87 ||
[Analyze grammar]

tasmād yojyānīndriyāṇi śrīkṛṣṇe mayi satsu ca |
sādhusaṃgaḥ sadā kāryaḥ pāvitryamuktisiddhaye || 88 ||
[Analyze grammar]

kusaṃgo naiva kartavyo hiṃsādrohātmakaḥ kvacit |
nindā naiva prakartavyā vīkṣya dehakriyāṃ satām || 89 ||
[Analyze grammar]

tena dṛṣṭirbhaved divyā kṛṣṇe prītiśca vardhate |
satsu sneho vardhate ca puṇyaṃ mokṣaṃ ca vindati || 90 ||
[Analyze grammar]

sākṣājjāte hareryoge hyapūrṇatāṃ na cintayet |
narākṛtau dṛḍhaniṣṭhā mayi kāryā hi gocare || 91 ||
[Analyze grammar]

maddarśanādinā''tmā vai mantavyaḥ pūrṇakāmanaḥ |
mama prasaṃgaḥ kartavyaḥ sarvathā bhaktivṛddhaye || 92 ||
[Analyze grammar]

evaṃvidhasya bhaktasya pūrayāmi manorathān |
alaukikaṃ nijaiśvaryaṃ balāddadāmyanicchate || 93 ||
[Analyze grammar]

ataḥ pratyakṣamāsādya kṛṣṇaṃ kāntaṃ patiṃ prabhum |
sevayitvā puruṣārthāḥ sādhanīyāstato hareḥ || 94 ||
[Analyze grammar]

rāgadveṣakṣayo yāvanna syānno vāsanākṣayaḥ |
tāvadekāntabhaktatvaṃ na syānme paramātmanaḥ || 95 ||
[Analyze grammar]

indriyāṇāṃ pravegeṇa sukhecchā vartate tu yā |
sā sadā nāśayitavyā śrīkṛṣṇe vai samarpaṇāt || 96 ||
[Analyze grammar]

kṛtvā prasaṃgaṃ mahatāṃ hantavyā vāsanā khalu |
kṛṣṇetarapadārthecchā naṣṭā yayā prajāyate || 017 ||
[Analyze grammar]

brahmarūpaḥ sa vai bhaktastamahaṃ saṃvṛṇomi vai |
aikāntikaḥ sa me bhakto'saṃkhyadehipramokṣakṛt || 98 ||
[Analyze grammar]

antaryāmitayā cā'haṃ sarvecchāpūrako'smi ca |
sarvakarmaphalādīnāṃ dātā'haṃ sampadāmapi || 99 ||
[Analyze grammar]

yasmāddehādyadutpattiryatkarmotthā tu nirmitā |
taṃ tu tasmāccharīrāddhi samutpādya ca sañcitam || 100 ||
[Analyze grammar]

tasyaiva pūrvataścāptaṃ yathākālaṃ dadāmyaham |
matsevāyāḥ phalaṃ śreṣṭhaṃ dadāmi cātirekyapi || 101 ||
[Analyze grammar]

tataḥ śraddhāyuktajanaiḥ sevā kāryā sadā mama |
pūrayāmi tadabhīṣṭaṃ prārabdhavarjitaṃ hyapi || 10 ||
[Analyze grammar]

āpadyapi satāṃ sevā kartavyā tu yathā mama |
kalpalatāsamā sā'sti śubhā sarveṣṭapūrikā || 103 ||
[Analyze grammar]

kalatraputravittāderadhikaṃ sevanaṃ mama |
patyuḥ patnyāstathā pitroḥ sevanaṃ hyadhikaṃ mama || 104 ||
[Analyze grammar]

sevayā me sukhaṃ sarvaṃ dehe'tra yāti dehavān |
prāpnoti mama dhāmā'pi dehānte cā'kṣaraṃ param || 105 ||
[Analyze grammar]

ājīvanaṃ matiryasya yādṛśī mayi jāyate |
gatimāpnoti cānte tāṃ tathārūpāṃ dadāmyaham || 106 ||
[Analyze grammar]

sākṣātprāptirmama yasya sevā sākṣāt kṛtā yayā |
tasmai tasyai dadāmyeva gatiṃ parāṃ madāśrayām || 107 ||
[Analyze grammar]

sarvathā rakṣaṇaṃ teṣāṃ yamādibhyaḥ karomyaham |
nā'pamṛtyubhayaṃ tasya kālakarmabhayaṃ na vai || 108 ||
[Analyze grammar]

jaganniyantuḥ kṛṣṇasya mama bhakto hi nirbhayaḥ |
taṃ nayāmi prasannaḥ san mama dhāmā'kṣarā'bhidham || 109 ||
[Analyze grammar]

dehānte mama bhakto vai yāti me dhāma sarvathā |
smṛtyā vā mūrchayā vā'pi pīḍayā vā prayātyapi || 110 ||
[Analyze grammar]

hareḥ satāṃ tu samprāptyā jñātavyaṃ śreya eva ha |
śreyastasya paraṃ syāddhi loke'trāpi paratra ca || 111 ||
[Analyze grammar]

ato bhaktiḥ prakartavyā mamaiva ca satāmapi |
hitvā snehaṃ madanyasmin bhaktatvaṃ durlabhaṃ yataḥ || 112 ||
[Analyze grammar]

bhaktasya lakṣaṇaṃ dāsyaṃ hitvā cāpyātmanaḥ priyam |
kartavyaṃ svāmino nityaṃ priyaṃ rucyanusāri ca || 113 ||
[Analyze grammar]

anuvṛttiḥ pālanīyā bhuktimuktipradāyinī |
evaṃ bhajantu māṃ bhaktā dāsye sarvaṃ nijepsitam || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne harṣulākhyabhaktasya pūrvayā bhāryayā dvitīyapatnījanyaputrasya nāśe bhagavatā sādhurūpeṇa putrojjīvanaṃ bālahatyāpāpanāśanaṃ kṛtamityādinirūpaṇanāmā pañcanavatyadhikaśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 195

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: