Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 194 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhaktāsarojinīpateḥ |
caritraṃ pramadāghnasya devaviśrāmanāminaḥ || 1 ||
[Analyze grammar]

āsīccakradharo rājā virāmanagarādhipaḥ |
tasyā'mātyo'bhavad devaviśrāmākhyaḥ sudhārmikaḥ || 2 ||
[Analyze grammar]

rājyābhyunnatikartā sa prajodayābhilāṣukaḥ |
rāṣṭrarakṣaṇayatnasthaḥ sadā devādipūjakaḥ || 3 ||
[Analyze grammar]

dharmamārgaparaścāpi satyadharmaparāyaṇaḥ |
sādhusādhvīsatīsevāparāyaṇo'tisevakaḥ || 4 ||
[Analyze grammar]

ye kecid dravyahīnāste yācante devaviśramam |
so'pi dadātyabhīṣṭaṃ ca toṣayatyeva bhikṣukān || 5 ||
[Analyze grammar]

arthino'pi pratuṣṭāśca mahāśīrvādavādinaḥ |
svargaṃ rājyaṃ mahārājyaṃ tavā'stviti vadanti ca || 6 ||
[Analyze grammar]

rājā'pi dhārmiko nityaṃ sevate parameśvaram |
na caurā nāpi dhūrtāśca na śaṭhā na pratārakāḥ || 7 ||
[Analyze grammar]

rocante nṛpateḥ svasya rājye nāpi chalapriyāḥ |
yathā rājā tathā'mātyaścaurādidaṇḍakṛt sadā || 8 ||
[Analyze grammar]

abhicāraparā ye ca mantratantrādijīvinaḥ |
ghātakā mārakā ye te rocante nā'sya vai kvacit || 9 ||
[Analyze grammar]

athaikadā bahucarāmātustu sevikā striyaḥ |
yoginyo mantravettryaśca bhikṣārthaṃ niryayū rame || 10 ||
[Analyze grammar]

yatra dāneśvarā bhūpā yatra dānijanāstathā |
śrūyante tatra tatraitā bhikṣante vai dhanaṃ rame || 11 ||
[Analyze grammar]

svarṇaṃ rūpyaṃ cāmbarāṇi yānāni vāhanānyapi |
hīrakān māṇikyavarṇān ratnāni vividhāni ca || 12 ||
[Analyze grammar]

vibhūṣāścāpi bhikṣante prāpayanti ca bhikṣitam |
bahucarāṃ mahādevīṃ samarpayanti tāstathā || 13 ||
[Analyze grammar]

mātā bahucarā lakṣaguṇaṃ dāsyati dānine |
evaṃ vacaḥ paraṃ smṛtvā dānaṃ gṛhṇanti tāḥ striyaḥ || 14 ||
[Analyze grammar]

atha yena dadatyābhyaḥ śreṣṭhino vā nṛpā janāḥ |
tadā teṣāṃ gopureṣu gṛhadvāreṣu tāḥ striyaḥ || 15 ||
[Analyze grammar]

āsanāni sthirīkṛtya kīrtayanti tu saṃghaśaḥ |
vrataṃ dhṛtvā hyanaśanaṃ kaliṃ kurvanti tāstapaḥ || 16 ||
[Analyze grammar]

jaya jaya mātarbahucare jaya jaya mātarbahucare |
dāninastvaṃ dhanaṃkare jaya jaya mātarbahucare || 17 ||
[Analyze grammar]

evaṃ tālīṃ vādayantyaḥ pragāyanti gṛhāṃgaṇe |
pañca vā sapta vā'hāni tiṣṭhanti na prayānti tāḥ || 18 ||
[Analyze grammar]

gṛhādhīśāstataḥ prāpya parājayaṃ dadatyapi |
tāśca gṛhṇanti bahudhā svarṇaṃ rūpyaṃ dhanādikam || 19 ||
[Analyze grammar]

atha cennaivā'rpayanti dhanaṃ dravyaṃ yathepsitam |
prasahyā'naśanaṃ kṛtvā yatante kalahairapi || 20 ||
[Analyze grammar]

gṛhītvaiva prayāntyeva nā'nyathā haṭhataḥ striyaḥ |
evaṃvidhāstāḥ sarvāśca yoginyo daśasaṃkhyakāḥ || 21 ||
[Analyze grammar]

haṭhaṃ cakrurdhanārthaṃ vai tadā'mātyo dadau dhanam |
śataṃ suvarṇamudrāṇāṃ labdhvāpi toṣavarjitāḥ || 22 ||
[Analyze grammar]

yathācire sahasraṃ vai suvarṇānāṃ tathetarat |
ratnahīrakabhūṣādi nṛpādapi pṛthag dhanam || 23 ||
[Analyze grammar]

daśasahasramudrāśca maṇimauktikamālikāḥ |
evaṃ haṭhena yuktāstā yayācire na niryayuḥ || 24 ||
[Analyze grammar]

atha yāte tu saptāhe dīyamāne sahasrake |
sauvarṇātmakamudrāṇāṃ yadā toṣaṃ gatā na tāḥ || 26 ||
[Analyze grammar]

tadā'mātyasya nāśārthaṃ mantraṃ cāpyabhicārakam |
rājñaścāpi vināśārthaṃ mantraṃ malinaṃ cakrire || 26 ||
[Analyze grammar]

athā'mātyastu patito vyagro'bhavat sumūrcchitaḥ |
ghaṭyantare punaḥ saṃjñāṃ prāpya samutthito'bhavat || 27 ||
[Analyze grammar]

rājā'pi ca tathā'vasthāṃ prāpto mūrcchāṃ tataḥ punaḥ |
utthitaśceti tatsarvaṃ kartavyaṃ cābhicārakam || 28 ||
[Analyze grammar]

amātyaścā'sahamāno'sahamāno nṛpo'pi ca |
svabhaṭairagrapūjyāyāḥ śiraśchedamakārayat || 29 ||
[Analyze grammar]

athā'nyā abalāḥ krūrā mṛtyubhayena dudruvuḥ |
dattaṃ dhanaṃ gṛhītvaiva tyaktvā śavaṃ mṛtastriyāḥ || 30 ||
[Analyze grammar]

pradhāvanaṃ pracakrustāḥ prayayurnagarāntaram |
loke prajāyāṃ sarvatra strīhatyāṃ kṛtavānnṛpaḥ || 31 ||
[Analyze grammar]

strīhatyāṃ kṛtavāṃścā'syā'mātyo'pītyayaśo'bhavat |
agnidā garadā śastrodyatā mantrābhicārikā || 22 ||
[Analyze grammar]

tā etā ātatāyinyaḥ śāpadā śatrudā tathā |
tāsāṃ nāśe na vai doṣaḥ prāṇahā hi vadhārhaṇā || 33 ||
[Analyze grammar]

ato lakṣmi tathārūpāvighāte naiva dūṣaṇam |
tathāpi lokavādāśca jāyante strīhanātmakāḥ || 34 ||
[Analyze grammar]

ayaśobodhakāḥ sarve lokasya citritā gatiḥ |
dhikkurvanti prajāścā'syā'mātyasya nṛpaterapi || 35 ||
[Analyze grammar]

kāraṇaṃ cābhicārādi hyaviditvaiva vai mṛṣā |
ayaśaḥ saṃpragāyanti strīghno'mātyo nṛpastviti || 36 ||
[Analyze grammar]

atha rājā cakradharo'mātyaṃ prāha śubhaṃ vacaḥ |
devaviśrāmanāmānaṃ kalaṃkasyā'panuttaye || 37 ||
[Analyze grammar]

kathaṃkāryaṃ kuvadantyāḥ prakṣālanaṃ mahāmate |
yathā prajāyāṃ santoṣaḥ pravādakṣālanaṃ bhavet || 38 ||
[Analyze grammar]

pāpaṃ yadyapi hanane nāstyabhicārayoṣitaḥ |
tathāpi kuvadantyā vai śāntaye vratamācaret || 39 ||
[Analyze grammar]

yathā vicārya sukhadaṃ brūhi cāmātya śobhanam |
kartavyaṃ tadyathāyogyaṃ dharmakāryaṃ yathā bhavet || 40 ||
[Analyze grammar]

amātyaḥ prāha bhūpa tvaṃ sabhāmāhvaya śobhanām |
vṛddhaprajājanānāṃ ca tatrā''vedaya mānasam || 41 ||
[Analyze grammar]

rājā śrutvā tathā cakre sabhāṃ tatra ca mānavāḥ |
prajāvṛddhā āyayuśca narā nāryaḥ sahasraśaḥ || 42 ||
[Analyze grammar]

athā'mātyena nirdiṣṭaḥ purohito'tidhārmikaḥ |
bahuśrutastathā śāstrasampanno vedapāragaḥ || 43 ||
[Analyze grammar]

dharmaviddeśakālajñaḥ prerito'mātyavākyataḥ |
rājñā cājñākṛto dharmān sabhāyāṃ vyājahāra saḥ || 44 ||
[Analyze grammar]

śṛṇvantu pūjyavargāśca vṛddhā nāryo narāstathā |
dharmasya lakṣaṇaṃ vacmi yathāśāstrānusārataḥ || 45 ||
[Analyze grammar]

nodanālakṣaṇo dharmo'rthakṛnmokṣaprado'pi ca |
anarthakṛd viruddhārthaścādhogatiprado'vṛṣaḥ || 46 ||
[Analyze grammar]

yamāryāḥ pālyamānaṃ vai praśaṃsanti vṛṣo hi saḥ |
yaṃ tu nindanti lokāḥ sa tvadharmaḥ parikīrtitaḥ || 47 ||
[Analyze grammar]

lokānāṃ dhāraṇaṃ yena poṣaṇaṃ rakṣaṇaṃ tathā |
sukhaṃ kṣemaṃ ca kuśalaṃ bhaveddharmaḥ sa ucyate || 48 ||
[Analyze grammar]

deśe kāle ca satpātre sthitaścācāra eva yaḥ |
sukhadaḥ syāt sa dharmaḥ syād duḥkhadaḥ syādadharmakaḥ || 49 ||
[Analyze grammar]

dharmeṇa jāyate kīrtiḥ sukhaṃ śāntiḥ sadā tathā |
unnatiścodayaścāpi svargaṃ mokṣaśca śāśvataḥ || 50 ||
[Analyze grammar]

sa eva dharma udito yena rājā prajāḥ sukhāḥ |
devapūjā tathā dānaṃ vrataṃ dayā ca dakṣiṇā || 51 ||
[Analyze grammar]

paropakāraḥ satataṃ dharmo'yaṃ sarvadehinām |
snānaṃ japo devanamaskāro devārpaṇaṃ tathā || 92 ||
[Analyze grammar]

vṛddhābhipūjanaṃ dharmo nṛpābhipūjanaṃ tathā |
ācāraḥ prathamo dharmo hyadharmastadviparyaye || 53 ||
[Analyze grammar]

satāmācāra evā'sti dharmo na tvasatāṃ tathā |
ahiṃsā satyamasteyaṃ brahmavrataṃ tapo damaḥ || 54 ||
[Analyze grammar]

dharma eva paraḥ prokto vṛddhasevā'pi durlabhā |
sādhusevā ca satsaṃgaḥ paro dharmaḥ prakīrtitaḥ || 65 ||
[Analyze grammar]

bhūtānāmupakāraśca yathāśakti vṛṣo mataḥ |
prasannīkaraṇaṃ dharmaḥ prasannatvaṃ hi durlabham || 56 ||
[Analyze grammar]

aprasādastathodvego'nupakāro hyasevanam |
hiṃsā'nṛtaṃ prasahyā'paharaṇaṃ duṣṭasaṃgitā || 97 ||
[Analyze grammar]

adharma eva bhavati tyājyāścāyaṃ sadā janaiḥ |
śraddhayā dīyate dānaṃ dharma eva mato hi saḥ || 98 ||
[Analyze grammar]

prasahya hriyate yattu sa tvadharmo hi luṇṭakṛt |
abhicāro bhavenmantraiḥ prāṇānāṃ ghātako yadi || 99 ||
[Analyze grammar]

adharma eva rājñāṃ vā prāṇanāśo'pyadharmakaḥ |
pradhānasyābhicāreṇa māraṇaṃ cāpyadharmakaḥ || 60 ||
[Analyze grammar]

deśe kāle ca pātre ca hiṃsā duṣṭāśayastathā |
ātatāyikriyā cāpi hyadharma eva kīrtitaḥ || 61 ||
[Analyze grammar]

etādṛśo yadā'dharmo nare nāryāṃ ca bālake |
vālāyāṃ vā pravarteta cātatāyisvarūpadhṛk || 62 ||
[Analyze grammar]

intavya eva śastrādyairadharmo'dharmavāṃstathā |
ātatāyī prahantavyaḥ sarvathā prāṇarakṣaṇe || 63 ||
[Analyze grammar]

ātatāyī yadā naiva hanyate yena so'pi vai || 3 ||
[Analyze grammar]

drutaṃ hato bhavettasmāddhantavya ātatāyakṛt || 64 ||
[Analyze grammar]

etaddharmasvarūpaṃ vai mayoktaṃ bhavatāṃ puraḥ |
bahucarāyā bhaktānāṃ strīṇāmatra prapūjanam || 65 ||
[Analyze grammar]

kṛtaṃ sahasramudrābhiḥ suvarṇānāṃ yathāyatham |
tathāpi ca balānnāryo haṭhānnetuṃ dṛḍhāśayāḥ || 66 ||
[Analyze grammar]

abhicāraṃ pracakrustā nṛpe'mātye'timārakam |
atastā ātatāyinyo mārikāḥ pūtanā yathā || 67 ||
[Analyze grammar]

rākṣasya eva tāḥ proktā hiṃsikāstāmasātmikāḥ |
mantravettryaścātatāyyabhicārakāryayojikāḥ || 68 ||
[Analyze grammar]

hantavyā eva nāstyatra doṣo dharma itisthitiḥ |
vadhārhāstāḥ samastā vai kintvekā vihatā''su tu || 69 ||
[Analyze grammar]

dayā kṛtā na krauryaṃ taddharma eva na cetaraḥ |
dharma eva hi tatrā'sti duṣṭānāṃ māraṇaṃ tu yat || 70 ||
[Analyze grammar]

prāṇahānāṃ prāṇanāśo dharma eva yataḥ prajāḥ |
strīvadho dūṣaṇaṃ nāsti pūtanāvadha eva saḥ || 71 ||
[Analyze grammar]

kṛtyāvadhe na vai doṣo dharma taṃ vai nibodhata |
siṃhyā nāmyāṃ tathā vyādhyā vṛścikyāṃ na dayālutā || 72 ||
[Analyze grammar]

prāṇaghnāyāṃ tu rākṣasyāṃ tathā dayā na sammatā |
ata eva na ghātinyāṃ dayā kāryā kvacijjanaiḥ || 73 ||
[Analyze grammar]

pravṛttāyāṃ prāṇanāśe dayā kāryā na sarvathā |
aprāṇanāśe pravṛttāvupekṣā tatra yujyate || 74 ||
[Analyze grammar]

evaṃdharmo bhavatyeva tasmāt prajāgragāminaḥ |
bhavanto yadbravantvatrā'bhicāriṇīvināśane || 75 ||
[Analyze grammar]

pāpaṃ vā yadi vā puṇyaṃ nobhayaṃ cobhayaṃ ca vā |
śrutvaivaṃ te sabhāpūjyā ūcuścātīva dhārmikam || 76 ||
[Analyze grammar]

ātatāyivadhe doṣo na ghātinyā vadhena ca |
abhicāraparāyāśca vadhe doṣo na vidyate || 77 ||
[Analyze grammar]

kintu nārīti prahatetyevaṃvādaviśuddhaye |
viṣṇuyajñaḥ prakartavyaḥ sarvāpavādaśāntidaḥ || 78 ||
[Analyze grammar]

ityasmākaṃ mataṃ puṇye kārye rājā karotvidam |
prajājanānāṃ vacanaṃ lakṣmi bhūpena mānitam || 79 ||
[Analyze grammar]

amātyena svīkṛtaṃ ca sabhāyāṃ sarvaśuddhaye |
athā''dāya muhūrtaṃ sa śubhaṃ makhamakārayat || 80 ||
[Analyze grammar]

maṇḍapaṃ kuṇḍamutkṛṣṭaṃ devānāṃ sthāpanāni ca |
pūjanāni ca dānāni bhojanāni ghṛtāni ca || 81 ||
[Analyze grammar]

dakṣiṇā vividhāścāpi havyāni samidhastathā |
viṣṇave pūjanādīni kavyāni hyambarāṇi ca || 82 ||
[Analyze grammar]

annadhanāni yogyāni rājā'mātyaprajā daduḥ |
pūrṇāhutiṃ pracakruśca tadā nārāyaṇo hyaham || 83 ||
[Analyze grammar]

agacchaṃ śvapaco bhūtvā bhojanaṃ cā'rthayaṃ tataḥ |
amātyaḥ pradadau bhojyaṃ dūrānme tu tadā rame || 84 ||
[Analyze grammar]

tadā bhuktaṃ mayā cānnaṃ paṃktipāvanakāriṇā |
culukaṃ ca kṛtaṃ hastaprakṣālanaṃ tathā kṛtam || 85 ||
[Analyze grammar]

jalaṃ prapītaṃ yāvadvai tāvad rājñastu dehataḥ |
kṛṣṇavarṇo dhūmra eva nirgatyā'mātyago'bhavat || 86 ||
[Analyze grammar]

amātyadehataḥ kṛṣṇā nārī pāpā hi nirgatā |
mṛtā sā yoginī hatyārūpā strī hyabhavaddhi sā || 87 ||
[Analyze grammar]

ākṛṣṭā śvapacenaiva śvapace sā tirohitā |
agnidagdhā drutaṃ tasya śvapacasya tu mastakāt || 88 ||
[Analyze grammar]

vidyudrūpā prabhutvaiva śīghraṃ sā vyoma'gābhavat |
astaud divyasvarūpā ca śrīpatiṃ māṃ ramāpatim || 89 ||
[Analyze grammar]

abhicārikanāryā me mokṣārthaṃ bhagavān bhavān |
upasthito'sti yajñe'tra pūrtyarthaṃ nṛpayajñayoḥ || 90 ||
[Analyze grammar]

bhaktahastena yā hatyā sā'pi mokṣāya jāyate |
pāpāyā mama hatyā'pi tvadyogena divaṃpradā || 91 ||
[Analyze grammar]

mokṣapradā bhavatyeva puṇyaṃ me jāyate'dhunā |
harekṛṣṇa bālakṛṣṇa śrīpate parameśvara || 92 ||
[Analyze grammar]

bahucarāyāste śakteḥ sevikāṃ māṃ samuddhara |
ityuktvā bhagavaddṛṣṭyā tūrṇaṃ sā svargatiṃ gatā || 93 ||
[Analyze grammar]

kālāntare harerbhaktyā vaikuṇṭhaṃ sā yayau satī |
atha rājā kuṭumbaṃ cā'mātyo'pi parameśvaram || 94 ||
[Analyze grammar]

māṃ vijñāya hariṃ cā'pi pupūjuśca prajājanāḥ |
tada'haṃ drāk caturbāhurbhūtvā'dhvare śubhāsane || 95 ||
[Analyze grammar]

niveśito niṣasāda prasādaṃ me dadau tadā |
sarvebhyaḥ kaṇakārūpaṃ carūsthaṃ te'pi jagṛhuḥ || 96 ||
[Analyze grammar]

pāvanāste samastā vai jātāḥ sarve mamā''gamāt |
evaṃ hatyākalaṃkaṃ vai mayā vināśitaṃ tayoḥ || 97 ||
[Analyze grammar]

kāṇḍikānāmikāyā vai yoginyā mokṣaṇaṃ kṛtam |
rājā'mātyau varadānaiḥ svargārthaṃ mokṣaṇāya ca || 98 ||
[Analyze grammar]

āśīrvādairyojitau ca kuṭumbe cāpi vai tayoḥ |
atha kālāntare svargavāsinau tau mayā kṛtau || 99 ||
[Analyze grammar]

mokṣabhājau tathā tasmāt kṛtau lakṣmi nṛpā'nugau |
evaṃ yajñottaraṃ sarvaṃ kṛpayā kṛtavānaham || 100 ||
[Analyze grammar]

tiro'bhavaṃ tvadhvare cākaṣaryan tanmanāṃsyapi |
sasmarurthe narā nāryo'pi taṃ dhāmā'kṣaraṃ yayuḥ || 101 ||
[Analyze grammar]

evaṃ mayā strīhatyāyāḥ pāpaṃ vināśitaṃ priye |
bhuktiṃ muktiṃ labhetāpi pāṭhakaḥ śrāvako'sya ca || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne cakradharanṛpājñayā devaviśrāmākhyāmātyasya kāṇḍikāyoginīstrīhatyāyāḥ pāpasya yajñe śrīhariṇā |
nivṛttiḥ kṛtetyādinirūpaṇanāmā caturnavatyadhikaśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 194

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: