Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 193 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ brahmaghnasya pramokṣaṇam |
āsīd vāṭāsīnarākhye grāme rājīvabhūpatiḥ || 1 ||
[Analyze grammar]

rājñī tasyā'bhavat sādhvī nāmnā kundanadevikā |
putrī putravatī dharmaparāyaṇā tapasvinī || 2 ||
[Analyze grammar]

bhaktā me śrīhareścāpi vratadhyānaparāyaṇā |
asūryampaśyā cā'spṛśyā narāntaraiḥ kvacid rame || 3 ||
[Analyze grammar]

pativratyaparā devapūjāsnānāditatparā |
cāturmāsyavratakartrī haryutsavavidhāyinī || 4 ||
[Analyze grammar]

dānadharmaparā cāpi paropakāraśālinī |
sādhusatkārasevārthaṃ kṛtasarvasvamaṃgalā || 5 ||
[Analyze grammar]

dīnānāthagavāṃ sevāvidhātrī sūryapūjikā |
kanyakāmānakartrī ca mamārādhanatatparā || 6 ||
[Analyze grammar]

atithyabhyāgatādibhyo bhojanāmbaradāyinī |
tīrthakartrī svāminaśca pādapūjāparā sadā || 7 ||
[Analyze grammar]

evaṃ saṃskārasampannā nityamālāprajāpinī |
devadarśanaraktā ca nityaṃ kathāśravānvitā || 8 ||
[Analyze grammar]

kṣemaṃ ca kuśalaṃ cāpi vetti yā svaprajāsu vai |
ahiṃsādharmaniratā satyavrataparāyaṇā || 9 ||
[Analyze grammar]

yasyāḥ puṇyena rāṣṭraṃ vai śobhate modate bahu |
prajāścāsyā nirātaṃkā nirāmayāḥ susampadaḥ || 10 ||
[Analyze grammar]

atha lakṣmi suvarṇe vai sugandho na kṛto yathā |
tathā suvarṇabhāryāyāmapi svāmī tvadhogatiḥ || 11 ||
[Analyze grammar]

rājā'syāḥ svapatiḥ krūro na devān manute svacit |
dharmakarmādikaṃ vyarthaṃ jānātyevā'bhimānavān || 12 ||
[Analyze grammar]

na viprānna ca sādhūṃśca gaṇayatyeva dhārmikān |
avamānaṃ karotyeva pūjyānāṃ tvavivekavān || 13 ||
[Analyze grammar]

na snānaṃ naiva dānaṃ ca na pūjāṃ nāpi sadvratam |
na tīrthaṃ nāpi satkāraṃ satkarmāpi karoti saḥ || 14 ||
[Analyze grammar]

devadravyaṃ vipradhanaṃ sādhudhanaṃ ca dhārmikam |
nāṇakaṃ parakīyaṃ yallabhyate balato'pi vā || 15 ||
[Analyze grammar]

āharatyeva lubdhātmā naiva muñcati kasyacit |
stainyād balāt karālluñcāyāśca yuddhāt prapīḍanāt || 16 ||
[Analyze grammar]

kapaṭācchadmato labdhaṃ sarvaṃ nyāyyaṃ sa vetti vai |
anyāyaṃ nyāyamevā'yaṃ jānāti nṛpakarma tat || 17 ||
[Analyze grammar]

prajānāṃ yaddhanaṃ sarvaṃ kṣetraṃ bhūmirgṛhādikam |
vyāpārā āyabhāgāśca prajāśca me dhanaṃ hi tat || 18 ||
[Analyze grammar]

putrāḥ putryo dhenavaśca vṛṣabhā vājino gajāḥ |
yānavāhanapaśavaḥ sarvaṃ rājñaśca vetti saḥ || 19 ||
[Analyze grammar]

rājyaṃ rājño na cānyasya jaḍaṃ vā cetanātmakam |
pṛthvīpatiryato rājā pārthivāśca nṛpasya vai || 20 ||
[Analyze grammar]

pṛthvīṃ bhuṃkte yato rājā tato bhuṃkte hi pārthivān |
sarvāṃścāpi vikārāṃścetyevaṃ manute bhūpatiḥ || 21 ||
[Analyze grammar]

viśeṣatā'sya vipreṣu dveṣaścāsīttu janmataḥ |
viprā vṛthā nayantyeva laḍḍukān dakṣiṇāstathā || 22 ||
[Analyze grammar]

vṛthā bhikṣāṭanāśceti viprāḥ pratyakṣaluṇṭakāḥ |
matvaivaṃ brāhmaṇān dṛṣṭvā niṣkāsayati dūrataḥ || 23 ||
[Analyze grammar]

daṇḍayatyeva bahudhā bhikṣitaṃ cāharatyapi |
śṛṇu lakṣmyekadā viprāstīrthaṃkarāstu viṃśatiḥ || 24 ||
[Analyze grammar]

bahucarāprabhaktāste vāṭāsīnaramāyayuḥ |
mārge viśrāntilābhārthaṃ rājñyā te satkṛtāstadā || 25 ||
[Analyze grammar]

bhojanāmbarapānādyairdakṣiṇādānavāhanaiḥ |
rājñā jñātaṃ dhanaṃ teṣāmagre'pi cāsti vai tadā || 26 ||
[Analyze grammar]

rājñā dattaṃ ca vipulaṃ tīrthamiṣeṇa tatparam |
lobhena nṛpatiḥ śrutvā''hvayad viprān svasannidhau || 27 ||
[Analyze grammar]

luluṇṭa taddhanaṃ sarvaṃ viprāṇāṃ sa tato'pi ca |
kārāgāre ruṣā sarvān nyavāsayacca taddine || 28 ||
[Analyze grammar]

atha viprāstu saṃkruddhāḥ śāpaṃ dadustadolbaṇam |
rājyaṃ tava vinaṣṭaṃ syāt kuṭumbādivivarjitaḥ || 29 ||
[Analyze grammar]

āraṇyakaḥ kāpaṭī ca bhava kṣudro hi bhikṣukaḥ |
phalaṃ viṃśativarṣāṇi bhuktvā ca pāśavīṃ tanum || 30 ||
[Analyze grammar]

prāpya duḥkhāni sarvāṇi bhuṃkṣva nāstika nirdaya |
śāpo datto dine viprai rātrau vaṭodarādhipaḥ || 31 ||
[Analyze grammar]

sasainyastvāyayau yuddhenopāharat samastakam |
rājye nijaṃ deśapālaṃ niyojya nigaḍe sthitān || 32 ||
[Analyze grammar]

viprān vimocayitvā ca rājñyai prādāya jīvikām |
nṛpateśca kuṭumbaṃ ca saṃrakṣya tatra vai tataḥ || 33 ||
[Analyze grammar]

rājīvaṃ dhartumevā'pyanveṣayāmāsa yadyapi |
kintu svanagaraṃ tyaktvā guptamārgeṇa satvaram || 34 ||
[Analyze grammar]

niryayau rājīvabhūpo narmadāvanabhūsthalīm |
viprāṇāṃ śāpadoṣeṇa viṃśativatsarāṇi saḥ || 35 ||
[Analyze grammar]

araṇye pāśavaṃ duḥkhaṃ labdhavān kṣudratānvitam |
atha rājñī bhajate sma saputraputrikā tu mām || 36 ||
[Analyze grammar]

kundanadevītināmnā khyātā kṛṣṇaparāyaṇā |
araṇyastho'pi rājīvo duḥkhito hi svapāpataḥ || 37 ||
[Analyze grammar]

pāpaṃ bahutaraṃ cakre luṇṭanaṃ paśumāraṇam |
evaṃ vane pravasataścaiko viprastu narmadām || 38 ||
[Analyze grammar]

snātuṃ gacchan vane tatra milito'sya samīpagaḥ |
rājīvaścāpi vipraṃ taṃ papraccha vada me'dhunā || 39 ||
[Analyze grammar]

kva yāsi kiṃ tavā'gre'sti dehi sarvaṃ ca me'tra vai |
vipraḥ prāha mamā'gre'sti pātheyaṃ ca dhanaṃ manāk || 40 ||
[Analyze grammar]

yātrāmātropabhogārthaṃ na dāsye te vanecara |
evaṃ vivadatostatra tayoryuddhamajāyata || 41 ||
[Analyze grammar]

rājīvena hato vipro pāṣāṇairmardito hṛdi |
vipro'yaṃ narmadātīre pretastatra vyajāyata || 42 ||
[Analyze grammar]

rājānaṃ prāṇahantāraṃ vavalge brahmaghātinam |
rājā śāpena durbhāgyo'dhiko'tha rakṣasā'rditaḥ || 43 ||
[Analyze grammar]

vicittonmattajaḍavad babhrāmāraṇyabhūmiṣu |
athāpi kundanadevī brahmaśīlaparāyaṇā || 44 ||
[Analyze grammar]

nidrāyāmekadā'raṇye dadarśa taṃ tu duḥkhinam |
kṣudhātṛṣātisantaptaṃ rākṣasāviṣṭayunmadam || 45 ||
[Analyze grammar]

pāśavīṃ vṛttimāpannaṃ rākṣasīṃ rītimāsthitam |
mṛtaṃ paśuṃ ca vā patatriṇaṃ khādantamityapi || 46 ||
[Analyze grammar]

smarantaṃ coccarantaṃ ca kundanā kundaneti ca |
kṛṣṇavarṇaṃ romaśaṃ ca rūkṣajaṭādharaṃ tathā || 47 ||
[Analyze grammar]

anyamiva jñāyamānaṃ vivṛttākhilatattvakam |
śabaraṃ vā pāradhiṃ vā ghātakaṃ śvapacaṃ ca vā || 48 ||
[Analyze grammar]

tadvad vilokyamānaṃ vai bhayadaṃ darśanādapi |
atidurgandhiśarīraṃ malinaṃ jaraṭhaṃ yathā || 49 ||
[Analyze grammar]

kundanā kundanā ceti vyāharantaṃ muhurmuhuḥ |
etādṛśaṃ pāpamūrti vanecaraṃ pravīkṣya sā || 50 ||
[Analyze grammar]

kṣaṇaṃ vicāramakarot svapne ko'yaṃ bhavediti |
atha sā bhayamāpannā prāha kastvaṃ vanāntare || 51 ||
[Analyze grammar]

sa cāha rājīvanāmā kundanāpatirasmyaham |
pīḍitaḥ śāpapāpena rakṣasā'pi viśeṣataḥ || 52 ||
[Analyze grammar]

samuddharet kundanā māṃ tadā me sadgatirbhavet |
yāvacchṛṇoti nidrāyāṃ kundanā nṛpanoditam || 53 ||
[Analyze grammar]

tāvannidrā gatā rājñyāḥ prātaḥ sā prabubodha ha |
utthitā śokamāpannā patiduḥkhena duḥkhitā || 54 ||
[Analyze grammar]

hastāmalakavada dṛśyaṃ vīkṣamāṇā tvarānvitā |
snātvā pupūja sādhvī māṃ śrīpatiṃ kaṣṭahāriṇīm || 55 ||
[Analyze grammar]

śokātiśokavadanottaptātitaptamānasā |
uccāryāśrukṛtāvilanetrā tuṣṭāva māṃ satī || 56 ||
[Analyze grammar]

nātha tvaṃ pūrṇakāmo'si nā''ptavyaṃ ve hi śiṣyate |
tathāpyatra hi saṃsāre kathamāyāsi me vada || 57 ||
[Analyze grammar]

bhaktecchāpūraṇārthaṃ cenmama vāñchāṃ prapūraya |
yadi bhaktā'smi te śiṣyā dāsī veti ca manyase || 58 ||
[Analyze grammar]

mokṣaṇīyo'raṇyaduḥkhād rājīvo rakṣasā dhṛtaḥ |
yadi pāpaprabhogeṇa karmanāśo'sti sarvathā || 59 ||
[Analyze grammar]

dayālo te dayālutvaṃ vyarthaṃ vyarthastavā''gamaḥ |
vyarthā bhaktiśca te sarvā'rthārthino'rthā'prapūraṇāt || 60 ||
[Analyze grammar]

nārī tvarthārthinī hyasmi tathāpi tava dāsikā |
anādiśrīkṛṣṇanārāyaṇoddhāraṃ vidhāpaya || 61 ||
[Analyze grammar]

yadi pāpikṛte kṛṣṇa kṛpā te naiva jāyate |
mama puṇyaṃ dadāmyasmai tena tvaṃ taṃ samuddhara || 62 ||
[Analyze grammar]

yadi brahmapradaṇḍena dagdhe dayā na te'sti cet |
mayi kṛtvā dayāṃ kṛṣṇa matpatiṃ pātumarhasi || 63 ||
[Analyze grammar]

yadi bhūsurahantustu daṇḍaḥ pūrṇo vidhīyate |
tadā taddaṇḍamadhunā mayi yoktuṃ samarthaye || 64 ||
[Analyze grammar]

tasya tvardhāṃganā cāsmi cārdhaśubhāśubhārthinī |
mama bhakterjanyapuṇyaṃ tvardhaṃ tasya pratiṣṭhatu || 65 ||
[Analyze grammar]

tasya pāpaṃ cārdhakarma mamā'trāpi pratiṣṭhatu |
evaṃ nārāyaṇaviṣṇo nyāyena niyamena ca || 66 ||
[Analyze grammar]

api yogyavinimayenāpi taṃ pātumarhati |
āsurāṇāṃ svayaṃ hantā muktido'pi bhavasyataḥ || 67 ||
[Analyze grammar]

rājīvasyāpi bhagavan sukhakṛd bhava keśava |
bhaktāyā mama śāntyarthaṃ madarthitaṃ vibhāvaya || 68 ||
[Analyze grammar]

bhāmākṛte yathā pārijātodyamastvayohyate |
bhāmā'haṃ tava dāsyasmi matpārijātamarthaye || 69 ||
[Analyze grammar]

kalpe kalpe tvayā kṛṣṇa bhāmā tuṣṭā vidhīyate |
pārijātapradānena bhāmā tuṣṭā vidhehi mām || 70 ||
[Analyze grammar]

bhaktyā tvāṃ toṣayāmyatra tvaṃ dānena pratoṣaya |
sevayā strī naraścārthapradānena parasparam || 71 ||
[Analyze grammar]

prasādayataḥ sarvatra tathā tvaṃ kartumarhasi |
sanāthāyā api nātha hyanāthāṃ sthitimīkṣase |
kundanā kundanā ceti rājīvo'raṇyake vadan || 72 ||
[Analyze grammar]

uddhāraṃ tvarthayatyeva samuddhara kṛpāṃ kuru |
yāvannoddhārayase tvaṃ cā'naśane vasāmyaham || 73 ||
[Analyze grammar]

ityuktvā kundanādevī lakṣmi cānaśanaṃ vyadhāt |
ekāsanā nirjalā ca nirāhārā nirāśayā || 74 ||
[Analyze grammar]

jitanidrā jitāhārā maraṇe kṛtaniścayā |
netre pramīlya hṛdaye dhyānasthā sā babhūva ha || 75 ||
[Analyze grammar]

āvartayati mālāyāṃ māṃ jape tvanivartinī |
dhāraṇādhyānavṛttibhyāṃ māṃ babandha hṛdantare || 76 ||
[Analyze grammar]

na cacāla kṣaṇaṃ kvāpi mahāvegadṛḍhīkṛtā |
rājīvamokṣaṇaṃ kāṃkṣamāṇā matparamā'bhavat || 77 ||
[Analyze grammar]

ahaṃ tasyā mano jñātvā patimokṣārthameva tu |
āntarastho bahistūrṇamupāyayau surūpavān || 78 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharo lakṣmīramānvitaḥ |
sarvā''bharaṇabhūṣāḍhyastathā pārṣadasevitaḥ || 79 ||
[Analyze grammar]

prasannavadanaḥ śānto varadānapratatparaḥ |
tejaḥparidhisaṃvyāptavigraho divyabhūṣaṇaḥ || 80 ||
[Analyze grammar]

evaṃvidhaṃ tu māmagre sthitaṃ sā kundanā''ntarāt |
mayā sambodhitā tūrṇaṃ samādherbahirāgatā || 81 ||
[Analyze grammar]

vīkṣya māṃ paramātmānaṃ samutthāya satī drutam |
papāta pādayorme drāk samāśliṣacca vakṣasi || 882 ||
[Analyze grammar]

mama sparśanamātreṇa divyadṛṣṭirvyajāyata |
vyalokayadvane naijaṃ patiṃ svapne vilokitam || 83 ||
[Analyze grammar]

śīghraṃ māṃ lambahastena vyadarśayatpatiṃ nijam |
duḥkhinaṃ rakṣasā vyāptaṃ mokṣayituṃ tadā''rthayat || 84 ||
[Analyze grammar]

ahaṃ tatraiva sahasā patyurmokṣārthameva ha |
garuḍe saṃsthito bhūtvā nītvā sākaṃ ca kundanām || 85 ||
[Analyze grammar]

yatrā''raṇye vartate sa rājīvastatra pakṣiṇā |
āgacchaṃ cāvatīryā'thā'mbarāt sākaṃ tayā rame || 86 ||
[Analyze grammar]

rājīvaṃ tu bhramantaṃ svakamaṇḍalujalena vai |
aprokṣayaṃ tatastatra rakṣo yo valgito'bhavat || 87 ||
[Analyze grammar]

jalaṃ pītvā'tha tūrṇaṃ vai divyadeho babhūva ha |
māṃ stutvā matpratāpena vimānena divaṃ yayau || 88 ||
[Analyze grammar]

rājīvo'pi tadā svasthamanā suṣṭhuprabhānavān |
bhūtvā jñātvā nijāṃ patnīṃ māṃ tathā parameśvaram || 89 ||
[Analyze grammar]

nanāma pādayorme vai praṇanāma ca daṇḍavat |
kundanādevikā tasmai sarvaṃ vṛttaṃ nyavedayat || 90 ||
[Analyze grammar]

tato mayā punarvārbhiḥ prokṣitaḥ pāvano'bhavat |
pāpānāṃ nāśanaṃ cakre'pāyayaṃ vāri matkaraiḥ || 91 ||
[Analyze grammar]

garuḍe taṃ samāropyā''nayaṃ vāṭāsanaṃ puram |
rājñyā mantro dāpitaśca rājā tyaktvā'bhimānakam || 92 ||
[Analyze grammar]

jagrāha mama mantraṃ ca kaṇṭhīṃ ca taulasīṃ tathā |
vaiṣṇavo bhagavadbhakto'bhavaccāstikabhāvanaḥ || 93 ||
[Analyze grammar]

putrāḥ putryastathā sarvāḥ prajāḥ prasannatāṃ gatāḥ |
atha kṣemaṃ tathā teṣāṃ kuśalaṃ samvidhāya ca || 94 ||
[Analyze grammar]

ante mamā'kṣare loke gamanārthaṃ vaco mama |
datvā tirobhavaṃ śīghraṃ vaṭodaranṛpaṃ prati || 95 ||
[Analyze grammar]

agacchaṃ brāhmaṇo bhūtvā bhikṣāmiṣeṇa tatra ha |
yācito'tha sa rājā vai bhāskaravikramābhidhaḥ || 96 ||
[Analyze grammar]

vada vipra pradāsye te yadicchāviṣayaṃ tava |
jagāda mahyaṃ ca tato'rthayaṃ rājīvarakṣaṇam || 97 ||
[Analyze grammar]

vāṭāsīnasya rājyaṃ pratyarpayituṃ punaḥ punaḥ |
rājeśvarastathodāro nṛpastathāstviti drutam || 98 ||
[Analyze grammar]

uktvā patraṃ prāhiṇocca pradhānaṃ prati tadvidham |
rājyaṃ pradāpayāmāsa rājīvāya dvijo'pyaham || 99 ||
[Analyze grammar]

punā rājñyai nṛpataye datvā me darśanaṃ tathā |
tirobhāvaṃ gataścāhaṃ tataḥ kālāntare rame || 100 ||
[Analyze grammar]

rājīvaṃ kundanādevīṃ tathā putrān suputrikāḥ |
vaiṣṇavaṃ tatkuṭumbaṃ ca dhāmā'kṣaraṃ samānayam || 101 ||
[Analyze grammar]

evaṃ mayā purā bhaktyā patnyāścārādhanena vai |
pāpo'pi brahmahāścāpi rājīvo rakṣito vanāt || 102 ||
[Analyze grammar]

rākṣasānmocitaścāpi rākṣaso'pi pramocitaḥ |
rājīvanṛpateḥ sarve kuṭumbaṃ mocitaṃ hyaghāt || 103 ||
[Analyze grammar]

kundanāyāḥ pratāpena vratenā'naśanena vai |
mamā''rādhanabhaktyā ca rājyaṃ svaṃ prāpitaṃ puna || 104 ||
[Analyze grammar]

evaṃ lakṣmi mama bhaktyā bhuktirmuktirbhavediha |
paṭhanācchravaṇāccā'sya bhuktiṃ muktiṃ labhettathā || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vāṭāsīnāranṛpaterbrahmaghnasya rākṣasābhibhūtasya hṛtarājyasya kundanadevīrājñyāḥ paramabhaktyā bhagavaddarśanaṃ duḥkhamokṣaṇaṃ cetyādinirūpaṇanāmā trinavatyadhikaśatatamo'dhyāyaḥ || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 193

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: