Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 192 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ bhaktasya pāvanīm |
purā dhaniṣṭhakoṣākhyo vipro'bhavad dhanādimān || 1 ||
[Analyze grammar]

yajñayāgakaraścāpi pañcāyatanapūjakaḥ |
bhaktiparo'tidānī ca gosahasradhanastathā || 2 ||
[Analyze grammar]

kṣetravāṭyaraṇyapatirvyavasāyodyamānvitaḥ |
lakṣāṇi svarṇarūpyāṇāṃ yatkoṣe santi vai sadā || 3 ||
[Analyze grammar]

rājamānyo'pi bahudhā yuddhapureśamānitaḥ |
rājā mālavasiṃhaśca nityaṃ tāmbūlakaṃ śubham || 4 ||
[Analyze grammar]

dadātyasmai mahāsaudhe sabhāyāṃ gauravorjitam |
rājyātidurvahe kārye'syaivā'numatimṛcchati || 5 ||
[Analyze grammar]

yathāmukhyapradhānaṃ vai tathā vipraṃ samarhati |
utsaveṣu samasteṣu vihāreṣu prapāsane || 6 ||
[Analyze grammar]

samājeṣu śubhe sarvavidheye manute dvijam |
prajānāmanurāgaścā'bhavaddhaniṣṭhakoṣake || 7 ||
[Analyze grammar]

dhanānāṃ sa pradānaṃ vai sāhāyyārthaṃ prajāsu ha |
prakaroti vinā lekhaṃ vacomūlyaṃ hi satyatā || 8 ||
[Analyze grammar]

dīnānāṃ ca daridrāṇāmanāthānāṃ ca yoṣitām |
sādhūnāṃ bhikṣukāṇāṃ ca vastrā'nnādisahāyakṛt || 9 ||
[Analyze grammar]

gṛhadānāni bahūni mandirāṇi bahūnyapi |
dharmaśālāḥ sādhumaṭhānuddadhāra sujīrṇitān || 10 ||
[Analyze grammar]

prapāstathā'nnasatrāṇi kārayāmāsa rājavat |
rājā'pi tena sarvatra sāhāyyado'sya vartate || 11 ||
[Analyze grammar]

dhaniṣṭhakoṣo nityaṃ māṃ bhajate parameśvaram |
snātvā sampūjya māṃ bhūpaṃ militvā'tha tataḥ param || 12 ||
[Analyze grammar]

pañcadevādikānnatvā bhuṃkte nityaṃ na cānyathā |
kuṭumbaṃ tasya bhaktaṃ me sadā māṃ bhajate rame || 13 ||
[Analyze grammar]

atha rājyamado lakṣmi mado dhanasya vai tathā |
yauvanasya madaścāpi vipathaṃ nayate janam || 14 ||
[Analyze grammar]

indriyāṇāṃ pravegaśca viṣayāṇāmupasthitiḥ |
manasaścāpi cāñcalyaṃ bhaktaṃ kṣipati kalmaṣe || 15 ||
[Analyze grammar]

nityaṃ nṛtyasya yoge vā nityaṃ vādyasamājake |
nityaṃ śṛṃgārabhāvo vā rajobhāvo vivardhate || 16 ||
[Analyze grammar]

nityaṃ viṣayayogāśca nityaṃ padārthayogitā |
harate vegavaccittaṃ nimnagamanaśāli yat || 17 ||
[Analyze grammar]

tathaivā'sya subhaktasya rājasaṃsadi vartanam |
vārāṃganādinṛtyeṣu hyupasthitirniśādiṣu || 18 ||
[Analyze grammar]

dāsīnāṃ sahavāsādyairmano vikāramāptavat |
surūpā api lobhinyo dhanavāñcchāvimohikāḥ || 19 ||
[Analyze grammar]

vārayoṣā hāvabhāvaiḥ sevanaiḥ sahavāsanaiḥ |
cikṣipurmama bhaktaṃ taṃ mohe dhaniṣṭhakoṣakam || 20 ||
[Analyze grammar]

viṣayeṣu suramyeṣu magnaṃ cakruḥ śanaiḥ śanaiḥ |
dhanahāryo dhanaṃ labdhvā bhogyāstiṣṭhanti tatpuraḥ || 21 ||
[Analyze grammar]

bhakto'pi mama bhaktiṃ ca vihāya rājasaṃgataḥ |
rājodyāne sadā''vāsaṃ prāyaśaścā''carattataḥ || 22 ||
[Analyze grammar]

kuṭumbaṃ svaṃ kvacinnibhālayatyeva cireṇa saḥ |
bahudhodyānavāsaṃ sa rājñā samaṃ karoti yat || 23 ||
[Analyze grammar]

rājāpi bālamitraṃ yat sadā taṃ sevate saha |
pānabhojanakhelādyairnṛtyagāyanarañjanaiḥ || 24 ||
[Analyze grammar]

evaṃ bhaktasya saṃyoge viṣayairbāhyavṛttibhiḥ |
pūjanaṃ paṭhanaṃ dhyānaṃ mama sarvaṃ śanaiḥ śanaiḥ || 25 ||
[Analyze grammar]

kṣatimāptaṃ layaṃ prāptaṃ bhaktirme khaṇḍitā'bhavat |
smarati māṃ kadācit sa viśeṣeṇa tu yoṣitaḥ || 26 ||
[Analyze grammar]

vārāṃganābhiḥ sañjuṣṭo vartate sa vyavāyakṛt |
athā'sya putrāḥ putryaśca patnī sādhvī sadharmiṇī || 27 ||
[Analyze grammar]

nāmnā snehalatādevī śuśoca svapatisthitim |
mahābhāgavatī patnī bhajate śrīhariṃ tu mām || 28 ||
[Analyze grammar]

prārthayatyeva pūjāyāṃ patyurdharmasya rakṣaṇam |
adharmasya parityāgaṃ yaśaḥ kīrtiṃ suvaṃśajām || 29 ||
[Analyze grammar]

bālakṛṣṇaharekṛṣṇa puruṣottamamādhava |
tava bhaktasya citte yaccāñcalyaṃ tatpraśāmaya || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśrīkāntakeśava |
mama patyurvyavāyasya vyasanaṃ tvaṃ pramocaya || 31 ||
[Analyze grammar]

rājā'pi tava bhaktaḥ syāttathā kṛṣṇa vidhehi ca |
gaṇikā api bhaktāḥ syuryathā te paramātmanaḥ || 32 ||
[Analyze grammar]

prajāścāpi ca bhaktāḥ syustathā kṛṣṇa kṛpāṃ kuru |
vrataṃ cādyadināt te'haṃ varṣāntaṃ tvekabhojanam || 33 ||
[Analyze grammar]

kariṣye ca tathā sāghusatīsevā samāhitā |
pratyahaṃ pūjanaṃ te ca kariṣye ghaṭikāvadhim || 34 ||
[Analyze grammar]

ṣoḍaśairupacāraiśca kārayiṣye tu sūtake |
preṃkhāṃ svarṇamayīṃ cāpi mūrtiṃ svarṇamayīṃ ca te || 35 ||
[Analyze grammar]

kārayiṣye śriyā yuktāṃ rādhayā ramayā yutām |
padmāvatyā yutāṃ yuktāṃ māṇikyayā ca śobhanām || 36 ||
[Analyze grammar]

lakṣmyā yuktāṃ tathā ramyāṃ vibhūṣāḍhyāṃ suyauvanām |
śayyāparyaṃkamevāpi kārayiṣye śubhottamām || 37 ||
[Analyze grammar]

svarṇarājatajanyaṃ ca tavopakaraṇānyapi |
vyajane cāmare chatraṃ pāduke bhūṣaṇāni ca || 38 ||
[Analyze grammar]

kārayiṣye svarṇaratnamayāni tava tuṣṭaye |
nityaṃ sugandhasāraiśca tailasāraiśca mardanam || 39 ||
[Analyze grammar]

abhyañjanaṃ dravaiścāpi pūjanaṃ tulasīdalaiḥ |
naivedyaṃ ghṛtamiṣṭānaiḥ kārayiṣye'tituṣṭaye || 40 ||
[Analyze grammar]

tavotsavān kārayiṣye vārṣikān kānta keśava |
vaṇijaṃ me patiṃ vārāṃganāvyasanānmocaya || 41 ||
[Analyze grammar]

eṣā te śaraṇaṃ prāptā patitā tava pādayoḥ |
mama patyustu pāpāni prajvālaya priyaṃ kuru || 42 ||
[Analyze grammar]

ityuktvā snehalatikā dīpotsavīdine hareḥ |
kṛtvā me pūjanaṃ cāpyāsamvatsaraṃ vrataṃ vyadhāt || 43 ||
[Analyze grammar]

uktān sarvānniyamān sā pālayāmāsa bhāvukī |
patisaṃskārakaṃ nāma vrataṃ pūrṇaṃ vyadhāddhi sā || 44 ||
[Analyze grammar]

udyāpanaṃ vratasyā'pi cakre'nnakūṭavaddine |
pratipadyeva kṛṣṇasyotsavaṃ ca vratapūrtaye || 45 ||
[Analyze grammar]

maṇḍapaṃ kārayāmāsa kadalīstambhaśobhitam |
toraṇādiyutaṃ ramyaṃ kuṇḍavedīsamanvitam || 46 ||
[Analyze grammar]

siṃhāsanānvitaṃ vipradevatādivirājitam |
havyakavyādisāmagrīdānasāmagrikāyutam || 47 ||
[Analyze grammar]

samidvahniyajñakarmavedamantradhvaniśrutam |
sādhusādhvīviṣṇubhaktakṛtapāṭhādighoṣitam || 48 ||
[Analyze grammar]

vādyakīrtanagītyādyairghoṣitaṃ dānavardhitam |
satyasvarādilokānāṃ vāsibhiḥ samadhiṣṭhitam || 49 ||
[Analyze grammar]

torthāgamairdivyabhāvaṃ kṛṣṇapārṣadarājitam |
brahmapriyāvilasitaṃ dhvajapatākikā'nvitam || 50 ||
[Analyze grammar]

sarvatobhadranāmārthaśreṣṭhamaṇḍalaśobhitam |
sthālīkalaśapātrādyaiḥ śayyādānādibhiryutam || 51 ||
[Analyze grammar]

pūjāsāmagrikābhiśca pūjyate yatra mādhavaḥ |
hūyate yatra vahnau ca havyaṃ vividhajātikam || 52 ||
[Analyze grammar]

uccāryante vedaghoṣā mantrā yatra ca bhūsuraiḥ |
dīyante yatra dānāni svarṇarūpyamayāni ca || 93 ||
[Analyze grammar]

bhujyante bhojanānīṣṭamiṣṭānnāni ca bhūsuraiḥ |
dīyante tṛptacittaiścāśīrvādāḥ śreyasāṃpradāḥ || 54 ||
[Analyze grammar]

pūrṇāhutirghṛtānāṃ ca dhārābhirdīyate tadā |
āyayau maṇḍape tatra vṛddho nārāyaṇo naraḥ || 55 ||
[Analyze grammar]

viprarūpo'titejasvī lakṣmi yo'haṃ sa eva saḥ |
svāgataṃ cārhaṇaṃ cakrurdevā me ṛṣayo'pi ca || 56 ||
[Analyze grammar]

āsanaṃ me daduḥ śreṣṭhaṃ vahnirmāṃ cāpyapūjayat |
upāviveśa tatrā'haṃ sarvasammānito dvijaḥ || 57 ||
[Analyze grammar]

kasya yajña ityahaṃ vai cāpṛcchaṃ vedhasaṃ dvijam |
somāyano dvijaḥ sopyuvāca māṃ cāṃgulidṛśā || 58 ||
[Analyze grammar]

asyāḥ snehalatikāyā vratodyāpanajo'dhvaraḥ |
vidyate'dyeṣṭasiddhyarthamasyā iṣṭaṃ bhavatviha || 59 ||
[Analyze grammar]

bhavatviṣṭamiti drāk cā'vadaṃ tatrā'dhvare'pyaham |
śṛṇu lakṣmi mahāścaryaṃ tadodyāne vyajāyata || 60 ||
[Analyze grammar]

yatra saudhe mahān śreṣṭhī rājā bhṛtyā vasanti ca |
saudhaḥ sa kampito jāto yathā bhūkampakampitaḥ || 61 ||
[Analyze grammar]

udyānasahitaḥ saudho nānyat kiñcittadā rame |
madicchayaiva jātaḥ sa kampo bhayāvahastadā || 62 ||
[Analyze grammar]

saudhastu patitastena vārāṃganāḥ pracūrṇitāḥ |
rājā śreṣṭhī saudhapāte madhyāvakāśake stare || 63 ||
[Analyze grammar]

patitau tatra bhagnāṃgau kintu prajīvitau dare |
sahaiva patitau mūrchāvigame bhānasaṃyutau || 64 ||
[Analyze grammar]

parasparaṃ cāhvayataḥ kā daśā te dhanina nṛpa |
dhanī prāha mama pādo bhagno jānupradeśataḥ || 65 ||
[Analyze grammar]

nṛpaḥ prāha mama hasto bhagnaḥ kaphoṇikāsthalāt |
nānyad duḥkhaṃ vartate'tra prāṇāstiṣṭhanti cāvayoḥ || 66 ||
[Analyze grammar]

maraṇaṃ naiva jātaṃ vai parameśakṛtā tviyam |
āvābhyāṃ śrīharermārgastyaktvā vārāṃganāgatiḥ || 67 ||
[Analyze grammar]

gṛhītā pāpadā tasyāḥ phalaṃ tvidaṃ vināśakṛt |
tathāpi pūrvapuṇyena yadvā sambandhipuṇyataḥ || 68 ||
[Analyze grammar]

jīvāvo daramadhye'tra kṛṣṇadattāvakāśake |
adyaprabhṛti veśyānāṃ saṃgaṃ tyakṣyāva eva ha || 69 ||
[Analyze grammar]

parameśaṃ bhajiṣyāvo kariṣyāvo vratāni ca |
yadyetasmād durgamādvai durvibhāvyāvakāśakāt || 70 ||
[Analyze grammar]

nirgamiṣyāma evā''vāṃ saprāṇau bhagnamadhyataḥ |
nārāyaṇaṃ bhajāvo'tra sa nau rakṣāṃ kariṣyati || 71 ||
[Analyze grammar]

evaṃ tau nirṇayaṃ kṛtvā harekṛṣṇeti jepatuḥ |
lakṣmi tau snehalatikādhvarapuṇyena rakṣitau || 72 ||
[Analyze grammar]

atha yuddhapure tūrṇaṃ yajñapūrṇāhuteḥ param |
rājaprāsādapatanaṃ cāśrūyata prajāmukhāt || 73 ||
[Analyze grammar]

nāstikyastu prajāḥ prāhuryajñe vyutkramajaṃ phalam |
vāstavikaṃ na tattatra vyutkramo nā'bhavanmakhe || 74 ||
[Analyze grammar]

madicchayā hi tajjātaṃ pāpena śreṣṭhino'pi ca |
vārāṃganā mama bhaktapātanena sakalmaṣāḥ || 75 ||
[Analyze grammar]

mṛtā eva svapāpena bhaktastu rakṣito mayā |
rājā'pi bhaktayogena bhaktyarthaṃ rakṣito mayā || 76 ||
[Analyze grammar]

āstikāstu tadā prāhuḥ pāpā mṛtāḥ svapātakaiḥ |
athāpi yajñapuṇyena na mṛtau śreṣṭhibhūbhṛtau || 77 ||
[Analyze grammar]

manuṣyāśca drutaṃ gatvā kāṭamālaṃ samastakam |
śanaiḥ kṛtvā dūramevotsārya pāṣāṇamṛttikāḥ || 78 ||
[Analyze grammar]

kāṣṭhā'dhobhāgasaṃvāsau sajīvau śreṣṭhibhūbhatau |
śanairnissārayāmāsurbhagnāṃgauṣadhamācaran || 79 ||
[Analyze grammar]

gaṇikāstu samastāstāḥ śavātmikāḥ prakūrcitāḥ |
mṛtā evopalabdhāstā yāmyapuraṃ siṣevire || 80 ||
[Analyze grammar]

vṛddhaspṛṣṭau vaṇig rājā svasthapādakarau drutam |
sampannau cādhvaravārtāṃ śrutvā praharṣitau hyati || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo vṛddhasvarūpadhṛk |
hastābhyāṃ tau supasparśa mūḍhamāro vyalīyata || 82 ||
[Analyze grammar]

pīḍāpi vigatā sarvā maṇḍape tau samāgatau |
dṛṣṭavantau puṇyakāryaṃ śrutavantau striyā vratam || 83 ||
[Analyze grammar]

patidevasya śuddhyarthaṃ rājñaḥ śuddhyarthamityapi |
prajāyāścāpi śuddhyarthaṃ vrataṃ jñātvā striyāstadā || 84 ||
[Analyze grammar]

prajā rājā dhanī sarve praśaśaṃsuḥ pativratām |
dhanyā nārī harerbhaktā mokṣārthinī ca pāvanī || 85 ||
[Analyze grammar]

śreyaso'rthe prajādīnāṃ yayā vrataṃ ciraṃ dhṛtam |
yayā dravyāṇi naijāni daivakārye kṛtāni ca || 86 ||
[Analyze grammar]

asyāḥ puṇyena bhūpo'yaṃ śreṣṭhī ceti prarakṣitau |
vayaṃ sarve bhajiṣyāmo nārāyaṇaṃ śriyaḥ patim || 87 ||
[Analyze grammar]

rājā'pi maṇḍape tatra prakāśaṃ vyājahāra tat |
śreṣṭhī tathā prajāścāpi vyājahrurmaṇḍape yathā || 88 ||
[Analyze grammar]

vyasanāni samastāni tyakṣyāma pāpakāni ca |
bhajiṣyāmo hariṃ kṛṣṇaṃ bālakṛṣṇaṃ sanātanam || 89 ||
[Analyze grammar]

prāyaścittaṃ kariṣyāmaḥ kṛtānāṃ pāpakarmaṇām |
bhaviṣyāmo vaiṣṇavāśca yāsyāmo'nte harergṛham || 90 ||
[Analyze grammar]

ityevaṃ lakṣaśastatrāyātā ye darśakā api |
yajñārthaṃ cāpyakasmātārthaṃ ca te'pi narāḥ striyaḥ || 91 ||
[Analyze grammar]

rāṣṭrajā mānavāḥ sarve parivartitamānasāḥ |
vṛddhaviprapratāpenā'dhvase vaiṣṇavadīkṣaṇam || 92 ||
[Analyze grammar]

jagṛhurvṛddhaviprātte vyasanāni ca tatyajuḥ |
dadhruśca taulasīṃ kaṇṭhīṃ bālakṛṣṇeti nāma me || 93 ||
[Analyze grammar]

o namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
itimantraṃ jagṛhuścā'bhavaṃste vaiṣṇavottamāḥ || 94 ||
[Analyze grammar]

vrataṃ cakruḥ kārtikasya śuklasya sarva eva te |
ekabhuktastvamevāpi pratyahaṃ pūjanaṃ mama || 95 ||
[Analyze grammar]

dānaṃ nityaṃ tathā'nnānāṃ bhajanaṃ ghaṭikāvadhim |
athā'haṃ maṇḍape tatra darśanaṃ svaṃ dadau śubham || 16 ||
[Analyze grammar]

caturbhujaṃ divyarūpaṃ rādhālakṣmīramāyutam |
padmāvatīmāṇikīśrīsahitaṃ sumanoharam || 97 ||
[Analyze grammar]

śaṃkhacakragadāpadmakaustubhahāraśobhitam |
divyatejoparidhyāḍhyamukhaṃ keyūramaṇḍitam || 98 ||
[Analyze grammar]

divyamuktaiḥ pārṣadaiśca maharṣibhiḥ prasevitam |
yajñānalairdevatābhirdevaiścābhiprapūjitam || 99 ||
[Analyze grammar]

snehalateṣṭapūrtyarthaṃ cāgataṃ parameśvaram |
vīkṣya māṃ pūjayāṃcakruḥ pādajalaṃ papuśca me || 100 ||
[Analyze grammar]

yajñaprasādaṃ jagṛhurbubhujurmahīmānakāḥ |
sarve samāptiṃ yajñasya cakruścāvabhṛthaṃ tataḥ || 101 ||
[Analyze grammar]

luṇīnadyāṃ prasasnuśca nṛpasya śreṣṭhinastathā |
prajānāṃ yāni pāpāni prajajvalustadā rame || 102 ||
[Analyze grammar]

avabhṛthaṃ mahāsnānaṃ sarvapāpavināśakṛt |
tatra snātā hi śuddhyanti mahāpāpā'parādhinaḥ || 103 ||
[Analyze grammar]

rājā śreṣṭhī sasmaraturmokṣārthaṃ vārayoṣitām |
drāgeva madbalāt tatrāvabhṛthasnānapuṇyataḥ || 104 ||
[Analyze grammar]

rājñā ca śreṣṭhinā dattāt sarvā yāmyālayād drutam |
āyayurmocitā dūtaistatra luṇyāstaṭe striyaḥ || 105 ||
[Analyze grammar]

papurvāri prasasnuśca mayā ca prokṣitā jalaiḥ |
divyadehāstūrṇameva jātāstā pāpavarjitāḥ || 106 ||
[Analyze grammar]

vimānaiḥ prayayuḥ sarvāḥ svargaṃ ciraṃ tataśca tāḥ |
prayāsyanti sthiraṃ dhāma vaikuṇṭhaṃ paramātmanaḥ || 107 ||
[Analyze grammar]

evaṃ tā mokṣitāścāpi prajāśca vaiṣṇavīkṛtāḥ |
rājā śreṣṭhī nirvyasanau kṛtau bhaktiyutau striyā || 108 ||
[Analyze grammar]

tato'haṃ pūjanaṃ prāpya tirobhāvaṃ drutaṃ tataḥ |
āyuṣyānte snehalatāṃ dvijaṃ somāyanaṃ tathā || 109 ||
[Analyze grammar]

dhaniṣṭhakoṣaṃ vaṇijaṃ mālavasiṃhabhūpatim |
prajāśca vaiṣṇavīḥ sarvā yathākālaṃ mamā'kṣaram || 110 ||
[Analyze grammar]

anayaṃ bhaktiyuktāṃścetyevaṃ vai pāradārikam |
bhaktaṃ śuddhaṃ vidhāyā'haṃ lakṣmi muktiṃ nayāmi tam || 111 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇānmananādapi |
api pāpasamācāraḥ śuddho yāsyati matpadam || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne yuddhapurādhipena saha dhaniṣṭhakoṣasya śreṣṭhino vārāṃganāvyasaninaḥ svastrīkṛtabhaktivratārādhanādinā śrīhariṇā mokṣaḥ kṛta ityādinirūpaṇanāmā dvānavatyadhikaśatatamo'dhyāyaḥ || 192 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 192

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: