Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 191 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi bālikāśca bālakāścāpi vihvalāḥ |
astuvanmāṃ svarakṣārthaṃ yadahaṃ śrutavāṃstadā || 1 ||
[Analyze grammar]

divodāsasutāṃ divyādevīṃ bhāgyavihīnakām |
kaṣṭādvimucya naijāṃ yaścakre'kṣare'nayacca tām || 2 ||
[Analyze grammar]

bālakṛṣṇaḥ sa bhagavān naḥ prarakṣatu sevikāḥ |
bhillībhillau tava sādhoryogānmokṣaṃ gatau purā || 3 ||
[Analyze grammar]

subāhunṛpatirbhāryāsahitaḥ sādhusaṃśrayāt |
tava pratāpataḥ kṛṣṇa mokṣamārgaṃ yayau purā || 4 ||
[Analyze grammar]

aśokasundarīṃ kanyāṃ satīśaṃkaraputrikām |
tvaṃ rarakṣa purā kṛṣṇa naḥ prarakṣaya sevikāḥ || 5 ||
[Analyze grammar]

vihuṇḍasya vināśārthaṃ nārīrūpo'bhavaḥ purā |
kāmodāyāḥ patistvaṃ sa naḥ prarakṣatu sevikāḥ || 6 ||
[Analyze grammar]

śukamokṣapradastvaṃ naḥ prarakṣa nijabālikāḥ |
khaśo nāmnā viṣṇudāso rāmaṇī cāsya bhāminī || 7 ||
[Analyze grammar]

līlāvatī ca tatkanyā puroddhṛtāstvayā prabho |
gaṇikānāṃ purā kṛṣṇa pāpāni tu tvayā vibho || 8 ||
[Analyze grammar]

kṛtvā puṇyasvarūpāṇi puṇyajanān vyadhāstadā |
gaṇikā yoginīścāpi kṛtavāṃstvaṃ purā prabho || 9 ||
[Analyze grammar]

rakṣānāmnyāḥ śvapacyāstvaṃ sumarasya tu yoṣitaḥ |
muktidātā'bhavaḥ kṛṣṇa naḥ sa rakṣatu sevikāḥ || 10 ||
[Analyze grammar]

kauśikaṃ garuḍaṃ cakre gāyakaṃ yaḥ purā prabhuḥ |
mālavaṃ nāma vaiśyaṃ ca tathā'nyān gānakovidān || 11 ||
[Analyze grammar]

brahmalokaṃ hyanayad yo naḥ sa rakṣatu sevikāḥ |
harimiśraṃ brāhmaṇaṃ yo dadau mokṣaṃ sa pātu naḥ || 12 ||
[Analyze grammar]

cidambarāmahārājñyai jiṣṇupatnyai purā bhavān |
gadāṃ samarpya rakṣāṃ cā'karod bhadrakarākṣasāt || 13 ||
[Analyze grammar]

prajāśca jīvināstasyāḥ sa no rakṣatu sevikāḥ |
raṇeśvaryaḥ kṛtā naijā brahmapriyā gadāsutāḥ || 14 ||
[Analyze grammar]

yena nārāyaṇenāpi kṛṣṇaḥ sa naḥ prarakṣatu |
raṇeśvarāstathā muktāḥ kṛtā yena sa rakṣatu || 15 ||
[Analyze grammar]

bindumatyāḥ kṛto yena mokṣo yayātiyoṣitaḥ |
sa hariluṇṭakebhyaścā'vanaṃ karotu mādhavaḥ || 16 ||
[Analyze grammar]

paraśucandrako yena nārāyaṇena tāritaḥ |
so'yaṃ kāntaguṇaḥ kṛṣṇo rakṣatu nijasevikāḥ || 17 ||
[Analyze grammar]

sucandrikāṃ gopapatnīṃ gopālaṃ tatpatiṃ tathā |
anayad yokṣaraṃ dhāma sa kṛṣṇo naḥ prarakṣatu || 18 ||
[Analyze grammar]

hariprathamanoḥ patnī brahmapathā'kṣaraṃ pratiṃ |
prāpitā yena hariṇā sa kṛṣṇo naḥ prarakṣatu || 19 ||
[Analyze grammar]

gṛdhrāṇāṃ mokṣaṇaṃ yena kṛtaṃ purā parātmanā |
bālakṛṣṇo harikṛṣṇaḥ sa kṛṣṇo naḥ prarakṣatu || 20 ||
[Analyze grammar]

jīvacandrāya muktiṃ yo dadau kṛṣṇaḥ sa rakṣatu |
śatānandavinodinyoḥ putrāṇāṃ mokṣaṇaṃ kṛtam || 21 ||
[Analyze grammar]

yena śrīhariṇā kṛṣṇaḥ sa eva naḥ prarakṣatu |
kāśīvārāṃganābhyo yo muktidaḥ sa prarakṣatu || 22 ||
[Analyze grammar]

vṛṣāyanena caṭakā yadbalena prarakṣitā |
bālakṛṣṇo'nādikṛṣṇaḥ sa kṛṣṇo naḥ prarakṣatu || 23 ||
[Analyze grammar]

citraketośca mālatyā rājñyā muktiḥ kṛtā purā |
yena śrībālakṛṣṇena kṛṣṇo naḥ sa prarakṣatu || 24 ||
[Analyze grammar]

śreṣṭhā yena kṛtāḥ santaḥ sa naḥ kṛṣṇaḥ prarakṣatu |
kṛśāṃgakaḥ kṛto yena kṛśānuḥ sa prarakṣatu || 25 ||
[Analyze grammar]

bhaṃgāsvanaḥ kṛto yena naro nārī muhurmuhuḥ |
sa eva bhagavān kṛṣṇo rakṣatvatra svasevikāḥ || 16 ||
[Analyze grammar]

vipulaṃ ca ruciṃ devaśarmāṇaṃ yo rarakṣa ha |
mokṣado bhagavān kṛṣṇo duḥkhādasmāt prarakṣatu || 27 ||
[Analyze grammar]

gokarṇākhye purā tīrthe ṛṣayo yena vāsitā |
sa eva bhagavānasmān luṇṭakebhyaḥ prarakṣatu || 28 ||
[Analyze grammar]

kuvalāśvaṃ tathottaṃkaṃ satyavrataṃ ca gālavam |
śreyase kalpayāmāsa yaḥ sa kṛṣṇaḥ prarakṣatu || 29 ||
[Analyze grammar]

yatpratāpena ca praṇadbrahmasādhuḥ pratāpavān |
samabhavat sa kṛṣṇo no luṇṭakebhyaḥ prarakṣatu || 30 ||
[Analyze grammar]

keśariṇīsutaścā''lambāyano muktimāpa vai |
yatpratāpena kṛṣṇaḥ sa luṇṭakebhyaḥ prarakṣatu || 31 ||
[Analyze grammar]

gokarṇasthān lakṣasādhūn ninye dhāmākṣaraṃ tu yaḥ |
bālakṛṣṇaṃ priyaḥ kānto naḥ prarakṣatu vallabhāḥ || 32 ||
[Analyze grammar]

śabaro rākṣaso yena mocito bhavabandhanāt |
gṛdhraśca śvapacaścāpi sa kṛṣṇo'vatu sevikāḥ || 33 ||
[Analyze grammar]

khyātiṃ śāpaparāṃ vīkṣya cakarta yastu tacchiraḥ |
sa naḥ kṛṣṇo luṇṭakebhyaḥ prarakṣatu svasevikāḥ || 34 ||
[Analyze grammar]

bhāruṇḍaḥ puṣkaso yena tāritaḥ sa prarakṣatu |
vṛṣādarbhiḥ kṛto yena muktaḥ kṛṣṇaḥ sa rakṣatu || 35 ||
[Analyze grammar]

naraśāyastaskarastu mocito yena cakriṇā |
dhanino mocitā yena sa kṛṣṇo'vatu sevikāḥ || 36 ||
[Analyze grammar]

kundadharmā'vitā yenā'vitaśca jāṃghalāmakhaḥ |
bālakṛṣṇo divyakāntaḥ kanyakā naḥ prarakṣatu || 37 ||
[Analyze grammar]

yena śaṃbhalavāro'pi prajayā saha mocitaḥ |
bālaḥkṛṣṇo vallabho'tra prarakṣatu svasevikāḥ || 38 ||
[Analyze grammar]

devānīkadivyavaṃśe bālakṛṣṇo vyajāyata |
sa eva bhagavānatra prarakṣatu svasevikāḥ || 39 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya svāmine namaḥ |
namaḥ śrīkambharālakṣmīgopālajanuṣe namaḥ || 40 ||
[Analyze grammar]

dīrghaśīlo vipravaryo mocito yamapāśataḥ |
yena śrīhariṇā so'yaṃ prarakṣatu svadāsikāḥ || 41 ||
[Analyze grammar]

brahmasatī brāhmaṇī yā mocitā paramātmanā |
so'yaṃ no bhagavānnāthaḥ prarakṣatu svasevikāḥ || 42 ||
[Analyze grammar]

kālaṃdharā mahārājñī vaivartto nāma bhūpatiḥ |
mocitau yena kṛṣṇena sa kṛṣṇo'vatu sevikāḥ || 43 ||
[Analyze grammar]

romapādasya vai putro vṛṣagamo'pi viṣṇunā |
mocito yena kṛṣṇena sa kṛṣṇo'vatu sevikāḥ || 44 ||
[Analyze grammar]

nagrabhaṃgaḥ purā cauro mocito yena viṣṇunā |
bālakṛṣṇaḥ kṛṣṇanārāyaṇo naḥ sa prarakṣatu || 45 ||
[Analyze grammar]

bhaṇḍāsuro hato lalitādvārā yena cakriṇā |
sa cāsmānnatra kṛṣṇaśrīkṛṣṇo rakṣatu sevikāḥ || 46 ||
[Analyze grammar]

lalitāmānasīkanyāḥ koṭiśaḥ svīkṛtāḥ purā |
yena śrīparameśena sa kṛṣṇo'vatu sevikāḥ || 47 ||
[Analyze grammar]

lohāṃgārasya vaiśyasya mokṣakṛnnaḥ prarakṣatu |
pīvaryādyā vrate yena pūrṇakāmā nirūpitāḥ || 48 ||
[Analyze grammar]

so'yaṃ kṛṣṇo luṇṭakebhyo naḥ prarakṣatu dāsikāḥ |
vasiṣṭhā'gastyakau śāpānmocitau yena śārṅgiṇā || 49 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo naḥ sa prarakṣatu |
paruṣo lubdhako yena mocito bhāryayā saha || 50 ||
[Analyze grammar]

puṣkaravāhanasyāpi mokṣakṛnnaḥ prarakṣatu |
sarojinī kuṃbhakartrī satīśvarīkṛpānvitā || 51 ||
[Analyze grammar]

padminī sā'bhavad yasya kṛpayā kamalāsamā |
sa śrīkṛṣṇaḥ prabhuścāsmān luṇṭakebhyaḥ prarakṣatu || 52 ||
[Analyze grammar]

dharmatapaso viprasya rakṣaṇaṃ kṛtavāṃstu yaḥ |
surathasya manutvaṃ ca kṛtavān śrīpatistu yaḥ || 53 ||
[Analyze grammar]

dhanavarmā divaṃ yena preṣitaḥ paramātmanā |
balīśvarastathā rājye sthāpito mānave dvijaḥ || 14 ||
[Analyze grammar]

ānandavarṇī yenā'pi sthāpito mānave tathā |
rājye ghṛṇeṣikaḥ śūdraḥ sthāpito yena mānave || 55 ||
[Analyze grammar]

bhūtiśca tarito yena kṛṣṇa rakṣatu sevikāḥ |
asuro bālako yenoddhṛto'sya maṇayaḥ kṛtāḥ || 56 ||
[Analyze grammar]

bāṣkalirnāśito yena viṣṇurnaḥ saṃprakṣatu |
gajanārāyaṇenāpi purukṛsaro ghātitaḥ || 57 ||
[Analyze grammar]

pralambo nāśito yena matsyātmakena śārṅgiṇā |
bhīmaratho ghātitaśca kūrmarūpeṇa yena vai || 58 ||
[Analyze grammar]

śāntaśatrurghātitaśca haṃsarūpeṇa yena hi |
mahākālo nāśitaśca hayagrīveṇa yena tu || 59 ||
[Analyze grammar]

hiraṇyākṣavihantā sa kṛṣṇo'vatu svasevikāḥ |
vāmano'vatu kṛṣṇaśca kālakākṣavināśakṛt || 60 ||
[Analyze grammar]

baliśatrvasurahantā harirduḥkhaṃ vyapohatu |
daśagrīvavihantā ca nārīrūpo'vatu prabhuḥ || 61 ||
[Analyze grammar]

tārakaghno harirnapuṃsakarūpo'pi rakṣatu |
ṭiṭṭibho vihato yena māyūrarūpiṇā purā || 62 ||
[Analyze grammar]

śuciśca ghātito yena cakriṇā naḥ sa rakṣatu |
sādhubhāvāyanarṣeśca tathā śrīmānasasya ca || 63 ||
[Analyze grammar]

cidānandasyāpi mokṣakṛt kṛṣṇo naḥ prarakṣatu |
sadvidyāyanapatnīṃ yaḥ śrutiphalāṃ hyamokṣayat || 64 ||
[Analyze grammar]

alarkajananīmokṣaṃ kṛtavān sa prarakṣatu |
muktisrotāyanaścāpi siddhiveṣāyanastathā || 65 ||
[Analyze grammar]

ayācitāñjalibhāryā bhikṣāyanaṛṣiḥ patiḥ |
muktā yasyā''śrayeṇaiṣaḥ śrīkṛṣṇo naḥ prarakṣatu || 66 ||
[Analyze grammar]

mātā nityāśrayā putraḥ keśī yena pramocitau |
bālakṛṣṇo mahārājaḥ sa nastvatra prarakṣatu || 67 ||
[Analyze grammar]

mātā tu cāraṇī putro vyāghraśca yena tāritau |
kūṭadevaḥ pitā sādhuḥ śyāmaśca yena tāritau || 68 ||
[Analyze grammar]

uttamaścāpi bhūdevo devāyanaṛṣistathā |
kaṣṭāt pramocitau yena kṛṣṇo rakṣatu sevikā || 69 ||
[Analyze grammar]

yena virālako vaiśyaḥ sakuṭumbaḥ samuddhṛtaḥ |
bālakṛṣṇaḥ priyaprāṇo luṇṭakebhyaḥ prarakṣatu || 70 ||
[Analyze grammar]

pṛthvīdharo nṛpo madhuvindā rājñī samuddhṛtau |
tathā durvoḍhako dīnaścoddhṛto yena so'vatu || 71 ||
[Analyze grammar]

sāgaraḥ śūdrakaścāpi venapālābhidho nṛpaḥ |
hīrukā śūdrapatnī ca rakṣitā yena so'vatu || 72 ||
[Analyze grammar]

vṛkṇadevo bhāvaśūraḥ śīladharmāsatī tathā |
mocitā yena kṛṣṇena so'yaṃ rakṣatu sevikāḥ || 73 ||
[Analyze grammar]

mañjulakeśo bhūdevaḥ pāśupateśaviprarāṭ |
bāṇāṃgaṇastathā śūdro rakṣitā yena so'vatu || 74 ||
[Analyze grammar]

mṛtādanaḥ santadāso dharmaśālāyanastathā |
śaṃkudharaścoddhṛtāśca yena so'vatu sevikāḥ || 75 ||
[Analyze grammar]

luṇṭakādhipatiścāyaṃ nāmnā sāmantavikramaḥ |
luṇṭayatyatisarvasvaṃ kṛṣṇa hā kṛṣṇa rakṣa naḥ || 76 ||
[Analyze grammar]

tava smo'tra tava smo'tra tvatsevikāḥ prarakṣaya |
antarātman vyāpakātman bhūmannatra prarakṣaya || 77 ||
[Analyze grammar]

bālakāścāpi vai kṛṣṇastavanaṃ cakrire tathā |
śrutvā'haṃ sahasā tatra śatarūpo'bhavaṃ rame || 78 ||
[Analyze grammar]

aśvavārā uṣṭravārāḥ saśastrā bhūbhṛto bhaṭāḥ |
pañcāśadvegato dūrādāgatā rakṣaṇāya vai || 79 ||
[Analyze grammar]

uccairākrośamādadhyuḥ sajjāścaurā bhavantviti |
mārayiṣyāma evā'tra jāyantāṃ mātṛputrakāḥ || 80 ||
[Analyze grammar]

evaṃ nādān śrāvayanto sphoṭayanto hi dhūṣkṛtīḥ |
uṣṭrā'śvādyaiḥ kṣaṇād dikṣu daśasvāvṛttayaṃśca tān || 81 ||
[Analyze grammar]

vartule cauralokāṃstānāvṛtya rājapārṣadāḥ |
dharṣayituṃ daṇḍayituṃ tāḍayituṃ puro'gaman || 82 ||
[Analyze grammar]

tāvatte roṣamāpannā jīvanāśāṃ vihāya vai |
dudruvurmadhyadeśācca dhūṣkṛtīsphoṭakāriṇaḥ || 83 ||
[Analyze grammar]

tadā me pārṣadairlakṣmi dhūṣkṛtayaḥ sphoṭitā drutam |
yuddhaṃ parasparaṃ jātaṃ dhūṣkṛtīgolikāmayam || 84 ||
[Analyze grammar]

mayā te golikāyantrairviddhāḥ sarve'tigarvitāḥ |
mṛtāste tatra pañcāśatsarve golyabhibheditāḥ || 85 ||
[Analyze grammar]

tān sarvānanayaṃ svargaṃ mama hastairmṛtānataḥ |
mocitān bhaktavaṇijastato'haṃ samasāntvayam || 86 ||
[Analyze grammar]

te sarve śaraṇaṃ prāptā narā nāryaśca bālikāḥ |
bālāśca petuścaraṇe mama sainyaparūpiṇaḥ || 87 ||
[Analyze grammar]

athā'hamadadāṃ teṣāṃ sañcayātma dhanaṃ tathā |
bhūṣāmbarādisarvasvaṃ yathā yeṣāṃ tathā'dadām || 88 ||
[Analyze grammar]

sarve te sukhino jātāstāḍitāṃgeṣu cā'spṛśam |
nīrujaste'bhavaṃścāpi nīrbhayāścābhavaṃśca te || 89 ||
[Analyze grammar]

athā'haṃ sahasā lakṣmi vājyuṣṭrabhaṭavigrahān |
tirobhāvyā'bhavaṃścaikaścaturbhujo narāyaṇaḥ || 90 ||
[Analyze grammar]

vanacandraṃ sukhādevīṃ darśanaṃ svamakārayam |
anyebhyaścāpi sarvebhyo darśanaṃ svaṃ dadau tadā || 91 ||
[Analyze grammar]

paramāścaryamāpannā nipetuḥ pādayośca me |
sarve te śaraṇaṃ prāptā bhaktā bhaktasamāstathā || 92 ||
[Analyze grammar]

athā'hamadadāṃ tebhyo mantraṃ me'raṇyamaṇḍale |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 93 ||
[Analyze grammar]

harekṛṣṇabālakṛṣṇā'nādikṛṣṇanarāyaṇa |
brahmapriyāpate rādhālakṣmīpate'vanaṃ kuru || 94 ||
[Analyze grammar]

vaiṣṇavīṃ vai mahādīkṣāṃ dattavān kamale tadā |
sarvānaraṇyadeśāṃścollaṅghayitvā tataḥ param || 95 ||
[Analyze grammar]

sarvānāpṛcchatha kuśalaṃ tīrthamārgaṃ pradarśya ca |
tiro'bhavaṃ tatra lakṣmi te'pi śanaiḥ prabhāsakam || 96 ||
[Analyze grammar]

yayustato raivataṃ ca tato'śvapaṭṭamāyayuḥ |
mānatā yāḥ kṛtāścāsaṃstīrthadānapratātmikāḥ || 97 ||
[Analyze grammar]

sarvasvārpaṇarūpāśca tāḥ sarvāste vyadhustadā |
mama pūjāṃ pracakruśca satāṃ sevāṃ vyadhustathā || 98 ||
[Analyze grammar]

svasthāḥ sarve mama bhaktiṃ cakrustīrthaṃ samastakam |
atha te svarṇanagarīṃ camatkārapurīṃ yayuḥ || 99 ||
[Analyze grammar]

prāpurdeśaṃ tato naijaṃ bhaktiṃ cakrurhi me sadā |
tāritā rakṣitāścāpi dehānte mama dhāma ca || 100 ||
[Analyze grammar]

prāpitāste mayā lakṣmi mama bhaktaprasaṃginaḥ |
caurāste luṇṭakāścāpi mama svarūpavedinaḥ || 101 ||
[Analyze grammar]

prāpitā vai mayā svargādante vaikuṇṭhadhāma hi |
evaṃ dayāparaścāhaṃ rakṣāmi ca nayāmi ca || 102 ||
[Analyze grammar]

mocayāmi bhavapāśāduddharāmi mamāśritān |
paṭhanācchravaṇādasya bhuktirmuktirbhavettathā || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne luṇṭakebhyo rakṣārthaṃ strībālikāstutyuttaraṃ rājabhaṭādirūpadhāriṇāśrīhariṇā |
luṇṭakā hatā bhaktāstu rakṣitā ityādinirūpaṇanāmā ekanavatyadhikaśatatamo'dhyāyaḥ || 191 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 191

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: