Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 190 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ camatkāramayīṃ kathām |
mahāsaurāṣṭradeśīyā bhaktāḥ saṅghagatāḥ śatam || 1 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ somanāthaṃ ca raivatam |
svarṇavatīṃ kṛṣṇabhūmiṃ gopanārthaṃ ca sundaram || 2 ||
[Analyze grammar]

evamādīni tīrthāni kartuṃ saurāṣṭramāyayuḥ |
mārge mahīṃ tathā vāpīṃ tīrtvā nāvā tataḥ param || 3 ||
[Analyze grammar]

sābhramatīṃ samuttīrya gopanāthaṃ samāyayuḥ |
tato guptaprayāgaṃ ca kṛtvā siṃhavanaṃ mahat || 4 ||
[Analyze grammar]

praviśya yāvadāyānti somanāthaṃ prati drutam |
siṃhāraṇye tadā prāptā luṇṭakāḥ śastradhāriṇaḥ || 5 ||
[Analyze grammar]

luṇṭakādhipatisteṣu nāmnā sāmāntavikramaḥ |
aśvavāraiśca sahitaḥ śastrādiyugbhaṭānvitaḥ || 6 ||
[Analyze grammar]

yantranādānakarodvai sannidhau nā'tidūragaḥ |
ākrośān bhayadāṃścāpi cakrustasyānugāminaḥ || 7 ||
[Analyze grammar]

luṇṭanārthaṃ drutaṃ saṃghasyā'bhito bandhanaṃ vyadhuḥ |
madhye cakrurbhayadānaiḥ saṃghasya śatamānavān || 8 ||
[Analyze grammar]

strīṇāṃ bhūṣā narāṇāṃ ca bhūṣādravyāṇi yāni ca |
uttārayitvā tvekatra kārayāmāsurulbaṇāḥ || 9 ||
[Analyze grammar]

śubhāmbarāṇi sarvāṇi jagṛhuḥ saṃghavartinām |
saṃghāgragaṇyavaṇijo babandhū rajjubhistadā || 10 ||
[Analyze grammar]

padmacandraṃ śaṃkhacandraṃ śṛṃkhalācandramityapi |
vanacandraṃ vālicandraṃ babandhuste hi luṇṭakāḥ || 11 ||
[Analyze grammar]

anyān daṇḍaistāḍanādi pracakrurbhayahetave |
bhītāste vaṇijaḥ sarve maunā babhūvurarditāḥ || 12 ||
[Analyze grammar]

daduḥ sarvasvametebhyo luṇṭakebhyo'titāḍitāḥ |
athaiteṣu mama bhakto vaiṣṇavo vanacandrakaḥ || 13 ||
[Analyze grammar]

tasya patnī sukhādevī mama bhaktā'bhavad rame |
ābālyāttau mama bhaktau bhajato māṃ nirantaram || 14 ||
[Analyze grammar]

sādhorme sāyanāyananāmno yogena vaiṣṇavau |
vartete tau bhaktiyuktau kṛṣṇanārāyaṇāśritau || 15 ||
[Analyze grammar]

āpatkāle tu tau bhaktau sasmaratustadā hi mām |
anye'pi bālagopālā ruruduḥ sasmaruḥ prabhum || 16 ||
[Analyze grammar]

luṇṭakebhyo harekṛṣṇa prarakṣaya hi tīrthinaḥ |
anāthānāṃ vane kṛṣṇanāthanārāyaṇo bhavān || 17 ||
[Analyze grammar]

trātā mocayitā duḥkhād rakṣayitā pitā bhavān |
mātā gururharikṛṣṇo bālakṛṣṇaḥ prarakṣatu || 18 ||
[Analyze grammar]

yato vayaṃ kṛtapāpā luṇṭyante'to vanāntare |
tathāpi nijabhaktānāṃ rakṣāṃ vidhehi mādhava || 19 ||
[Analyze grammar]

tava bhaktiṃ kariṣyāmo dānaṃ dāsyāma eva te |
sarvasvaṃ bhagavan viṣṇo rakṣa kṛṣṇanarāyaṇa || 20 ||
[Analyze grammar]

kuṃkumavāpikātīrthe'rpayiṣyāmo dhanādikam |
yadi luṇṭakaduṣṭebhyo rakṣāṃ nastvaṃ vidhāsyasi || 21 ||
[Analyze grammar]

vibhūṣaṇāni sarvāṇi śreṣṭhāmbarāṇi yāni ca |
rūpyakāḥ svarṇamudrāśca dāsyāmo'śvasarovare || 22 ||
[Analyze grammar]

vrataṃ kārtikamāsādya kariṣyāmo phalādibhiḥ |
nityaṃ śataṃ mālikāścā''vartayiṣyāma eva ca || 23 ||
[Analyze grammar]

satāṃ maṭheṣu vai māsaṃ māsaṃ sthitvā tu māghake |
māse sevāṃ kariṣyāmaḥ satāmājñānusāriṇīm || 24 ||
[Analyze grammar]

ityevaṃ vanacandrādyā ārttā luṇṭakadharṣitāḥ |
mānatā vividhāścakrurluṇṭhakebhyo vimuktaye || 25 ||
[Analyze grammar]

vanacandrasya bhāryā'pi sukhādevī tathā striyaḥ |
yā yāḥ saṃghagatāścāsan prārthayāmāsureva mām || 26 ||
[Analyze grammar]

he hare he vanavāsin vṛndāvanavihārakṛt |
gopīsaṃghāntaragupta kṛṣṇa rakṣa svadāsikāḥ || 27 ||
[Analyze grammar]

abalānāṃ sabalo'si bhaktānāṃ bhagavānasi |
dāsīnāṃ modakartā'si kṛṣṇa rakṣaya dāsikāḥ || 28 ||
[Analyze grammar]

vane gopīvihāro'si rādhāsakho'si nirjane |
śayane kamalānanda kṛṣṇa rakṣaya dāsikāḥ || 29 ||
[Analyze grammar]

pralaye muktasevyo'si sṛṣṭau bhaktimatīpatiḥ |
rāse sarvānurakto'si kṛṣṇa rakṣaya dāsikāḥ || 30 ||
[Analyze grammar]

vipattau cārttadīneśa śaraṇāgatarakṣaka |
arātikaṣṭahartastvaṃ kṛṣṇa rakṣaya dāsikāḥ || 31 ||
[Analyze grammar]

garbhe bhrūṇasya poṣṭā tvaṃ bālye nirmalahṛtsthitaḥ |
yauvane premapātraṃ tvaṃ kṛṣṇa rakṣaya dāsikāḥ || 32 ||
[Analyze grammar]

vārdhakye śiṣṭavarya tvaṃ yuddhe jayapradaḥ pumān |
nirāśraye tvaṃ cādhāraḥ kṛṣṇa rakṣaya dāsikāḥ || 33 ||
[Analyze grammar]

rohiṇāṇḍāsuraḥ pūrvamanādidyunarāyaṇaḥ |
bhūtvā niṣūditaḥ kṛṣṇa tvayā naḥ sa prarakṣatu || 34 ||
[Analyze grammar]

anādiśrīmerunārāyaṇastvaṃ cā'bhavaṃ purā |
nimnaṃ tu patamānasya meroḥ rakṣā tvayā kṛtā || 35 ||
[Analyze grammar]

sūryāgninā dahyamānabrahmāṇḍasya tvayā purā |
rakṣā śāntiḥ kṛtā'nādiviṣṇunārāyaṇātmanā || 36 ||
[Analyze grammar]

dhūmrāsuravināśaśca candrarakṣā tvayā purā |
vihitā śrīhare'nādidevanārāyaṇātmanā || 37 ||
[Analyze grammar]

tvayā'nādiyajñanārāyaṇa yajñāḥ pravartitāḥ |
rudraśāstā'nādibrahmanārāyaṇo hyabhūḥ purā || 38 ||
[Analyze grammar]

devadhiṣṇyaniyamāyā'nādyā''dityanarāyaṇaḥ |
bhavān purā''bhavat kṛṣṇa kṛṣṇa rakṣaya dāsikāḥ || 39 ||
[Analyze grammar]

nāgaśāstā'nādigarutmannārāyaṇarūpavān |
dhruvasthityai bhavānanādyārṣanārāyaṇo'bhavat || 40 ||
[Analyze grammar]

ṣurānandādidaityānāṃ parābhūtyarthameva ha |
tvamanādiprājñanārāyaṇo'bhavaḥ pareśvara || 41 ||
[Analyze grammar]

tvamanādivīranārāyaṇo'bhavo vṛṣāvanaḥ |
tvamanādibhadranārāyaṇo dagdhapramuktaye || 42 ||
[Analyze grammar]

tuṃgabhadrāsanāputrīpatirharinarāyaṇaḥ |
abhavastvaṃ purā kṛṣṇa kṛṣṇa rakṣaya dāsikāḥ || 43 ||
[Analyze grammar]

nāśārthaṃ kośastenākhyarakṣasastvaṃ purā'bhavaḥ |
anādiśrībījanārāyaṇo bījasya rakṣakaḥ || 44 ||
[Analyze grammar]

dharmavratasya putrāṇāṃ mokṣārthaṃ tvaṃ purā'bhavaḥ |
anādiśrīvaranārāyaṇo nā kṛṣṇa rakṣatu || 45 ||
[Analyze grammar]

sudarśanīmahāsādhvīśāpena strīmayaṃ jagat |
rakṣārthaṃ tvamanādistrīpuṃnārāyaṇatāmagāḥ || 46 ||
[Analyze grammar]

anādiśrījalanārāyaṇastvaṃ mākarāsuram |
hatvā lokānarakṣaḥ śrīkṛṣṇa rakṣaya dāsikāḥ || 47 ||
[Analyze grammar]

anādiśrīśīlanārāyaṇastvamabhavaḥ purā |
sādhudharmaprarakṣārthaṃ kṛṣṇa rakṣaya dāsikāḥ || 48 ||
[Analyze grammar]

anādiśrīvārdhinārāyaṇastvamabhavaḥ purā |
vyāghrānalādināśārthaṃ kṛṣṇa rakṣaya dāsikāḥ || 49 ||
[Analyze grammar]

tvamanādicaturmukhanārāyaṇo'bhavaḥ purā |
rādhanikāpuṇyarātaviprayoriṣṭado bhavān || 50 ||
[Analyze grammar]

abhavacchrīchrīpuruṣottamanārāyaṇaḥ purā |
tīrthapūtyarthamanāditīrthanārāyaṇo'bhavaḥ || 51 ||
[Analyze grammar]

bhaktyarthaṃ tvamanādiśrījīvanārāyaṇo'bhavaḥ |
yajñe tvaṃ śrīmadardhaśrīśvaranārāyaṇo'bhava || 52 ||
[Analyze grammar]

pitruddhartā'nādyardhaśrīpitṛnārāyaṇo'bhavaḥ |
bhaktyā mokṣopadeśārthaṃ plakṣanārāyaṇo'bhavaḥ || 53 ||
[Analyze grammar]

naramedhebhaktarakṣāmanādipuṃnarāyaṇaḥ |
bhūtvā'karostvaṃ deveśa kṛṣṇa rakṣaya dāsikāḥ || 54 ||
[Analyze grammar]

sūryavarccanṛpadvārā'nādiśyāmanarāyaṇaḥ |
abhavastvaṃ purā kṛṣṇa kṛṣṇa rakṣaya dāsikāḥ || 55 ||
[Analyze grammar]

anādiśrīrājanārāyaṇastvaṃ cā'bhavaḥ purā |
māyūrakā'surahantā kṛṣṇa rakṣaya dāsikāḥ || 56 ||
[Analyze grammar]

anādiśrībrahmacārinārāyaṇo'bhavaḥ purā |
naiṣṭhikatārakṣaṇārthaṃ kṛṣṇa rakṣaya dāsikāḥ || 57 ||
[Analyze grammar]

hallakāsuranāśārthaṃ śivojjīvārthamityapi |
anādiśrīśivanārāyaṇastvaṃ cā'bhavaḥ purā || 58 ||
[Analyze grammar]

anādiśrīsvarṇanārāyaṇastvaṃ cā'bhavaḥ purā |
kuberasyojjīvanārthaṃ kṛṣṇa rakṣaya dāsikāḥ || 59 ||
[Analyze grammar]

jvālāruṇā'calavahnirasadagdhaprajā'vanam |
anādiśrīsvāminārāyaṇastvaṃ cā'karoḥ purā || 60 ||
[Analyze grammar]

nirvāṇikā''rādhitayā lakṣmyā sākaṃ bhavān purā |
anādisā'vananārāyaṇo'bhavat sa rakṣatu || 61 ||
[Analyze grammar]

aṃśukramathanṛpaterbhaktyā tvamabhavaḥ purā |
anādiśrīsādhunārāyaṇaḥ kṛṣṇaḥ sa rakṣatu || 62 ||
[Analyze grammar]

śaptasya varṇiśālasya manorujjīvanāya vai |
anādiśrībhaktanārāyaṇo'bhavaḥ sa pātu naḥ || 63 ||
[Analyze grammar]

varmadharakṣmeśamokṣārthaṃ tvaṃ purā svayaṃ prabhuḥ |
anādiśrīmedhanārāyaṇo'bhavaḥ sa pātu naḥ || 64 ||
[Analyze grammar]

analādamahāsuravināśārthaṃ bhavān purā |
anādiśrīvahninārāyaṇo'bhavat sa pātu naḥ || 65 ||
[Analyze grammar]

ilodaravināśārthaṃ rasanārāyaṇo'bhavaḥ |
sa tvaṃ nārāyaṇakṛṣṇakṛṣṇa rakṣaya dāsikāḥ || 66 ||
[Analyze grammar]

anādiśrīcakranārāyaṇastvaṃ cā'bhavaḥ purā |
daityanāśakaraḥ kṛṣṇakṛṣṇa rakṣaya dāsikāḥ || 67 ||
[Analyze grammar]

kṛtadharmasthāpanāyā'nādisatyanarāyaṇaḥ |
adristhityarthamanādiśrīhiraṇyanarāyaṇaḥ || 68 ||
[Analyze grammar]

bhaktārthaṃ tvamanādiśrīnairañjaninarāyaṇaḥ |
anādiśrīpuṇyanārāyaṇaścā'pyabhavaḥ purā || 69 ||
[Analyze grammar]

puṇyavatīśāpanivartakaḥ kṛṣṇaḥ sa pātu naḥ |
anādiśrībṛhadbrahmanārāyaṇo'bhavad bhavān || 70 ||
[Analyze grammar]

apsarasāṃ manaḥpūrtyai kṛṣṇa rakṣaya dāsikāḥ |
anādiśrīgurunārāyaṇastvaṃ cā'bhavaḥ purā || 71 ||
[Analyze grammar]

brahmavidyāpradānārthaṃ kṛṣṇa rakṣaya dāsikāḥ |
bṛhaddharmabhūpayajñe sādhudīkṣāpradāyakaḥ || 72 ||
[Analyze grammar]

anādiśrīmadācāryanārāyaṇaḥ sa pātu naḥ |
anādiśrīmahāvidyunnārāyaṇo'bhavaḥ purā || 73 ||
[Analyze grammar]

vidyutstāvadaityahantā kṛṣṇa rakṣaya dāsikāḥ |
anādiśrīmadhunārāyaṇastvaṃ cā'bhavaḥ purā || 74 ||
[Analyze grammar]

madhubhakṣā'surahantā kṛṣṇa rakṣaya dāsikāḥ |
anādiśrīnāthanārāyaṇastvaṃ cā'bhavaḥ purā || 75 ||
[Analyze grammar]

tiṣye daityavināśārthaṃ kṛṣṇa rakṣaya dāsikāḥ |
anādiśrīvibhunārāyaṇastvaṃ cā'bhavaḥ purā || 76 ||
[Analyze grammar]

svarṇotsave vedhasaḥ sa kṛṣṇa rakṣaya dāsikāḥ |
anādiśrīmokṣanārāyaṇastvaṃ cā'bhavaḥ purā || 77 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇastvaṃ kāntakeśava |
brahmapriyādisvāminno luṇṭakebhyaḥ prarakṣaya || 78 ||
[Analyze grammar]

bālakṛṣṇa hare kṛṣṇa vallabheśa kṛpāṃ kuru |
luṇṭakebhyo'vanaṃ śīghraṃ kuru te śaraṇaṃ gatāḥ || 79 ||
[Analyze grammar]

ityuktvā tāḥ striyaścāpi lakṣmi dhyānaṃ vyadhurhareḥ |
ahaṃ hariḥ svayaṃ tatrā''gatyā'dṛśyo'bhavaṃ kṣaṇam || 80 ||
[Analyze grammar]

śṛṇvānaḥ stutivākyāni mama prākcaritāni vai |
luṇṭakāśca saṃcinvanti tvekatra nāṇakādikam || 81 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahāsaurāṣṭrayīsaṃghasya luṇṭakajanapradharṣitasya stavanamitinirūpaṇanāmā navatyadhikaśatatamo'dhyāyaḥ || 190 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 190

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: