Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 183 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

puruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ śatrūṃjayānadītaṭe |
āsīd bhaktaḥ sāgarākhyaḥ śūdro'raṇyaprapālakaḥ || 1 ||
[Analyze grammar]

saputraparivāro'yaṃ saśastro'raṇyarakṣaṇam |
karoti pālikātāne pālikārājyayojitaḥ || 2 ||
[Analyze grammar]

ekadā'raṇyabhāgeṣu pālikātānajo nṛpaḥ |
yayau vai mṛgayārthaṃ saḥ parimeyasubhṛtyayuk || 3 ||
[Analyze grammar]

araṇyaṃ tatpraviṣṭo'yaṃ rājā ca sāgaraṃ tu tam |
bhṛtyaṃ ninye saha tatra mṛgādimārgadarśakam || 4 ||
[Analyze grammar]

śūdro'pyayaṃ harerbhakto hiṃsāṃ naiva karoti saḥ |
ahiṃsako hi rājānaṃ hiṃsāpāpabhayāt khalu || 5 ||
[Analyze grammar]

udvāṭaṃ mṛgaśūnyaṃ vai pradeśaṃ prati nītavān |
atra mṛgāḥ samāyānti prayānti ca vasantyapi || 6 ||
[Analyze grammar]

ityuktvā nītavān kṣmeśaṃ vanapālābhidhaṃ nṛpam |
yatra jalaṃ vanaṃ ramyaṃ pradeśāścāpi sundarāḥ || 7 ||
[Analyze grammar]

kvacit kvacijjanavāsāstaṃ pradeśaṃ tu nītavān |
āsāyaṃ tu samāraṇye'ṭavīto'pyaṭavīṃ bhraman || 8 ||
[Analyze grammar]

atra mṛgastatra mṛgaścetyevaṃ sampradarśayan |
rājānaṃ bhrāmayāmāsa japan śrīpuruṣottamam || 9 ||
[Analyze grammar]

āntare prārthayan māṃ vai kṣamasva bhagavanmama |
aparādhaṃ nṛpeṇātra sārdhaṃ vai mṛgayodbhavam || 10 ||
[Analyze grammar]

nā'hamicchāmi vanajān mṛgān hantuṃ svayaṃ kvacit |
anyadvārā tathā hiṃsā kārayituṃ kvacit prabho || 11 ||
[Analyze grammar]

ato mayā nṛpaścā'yamudvāṭena praṇīyate |
yatra mṛgā na prāpyante hiṃsā me na yathā bhavet || 12 ||
[Analyze grammar]

hiṃsāpāpaṃ naiva syāttattathā rakṣa hi mādhava |
kaścidvanyaḥ paśustvatra mārge naiva milennṛpam || 13 ||
[Analyze grammar]

antaryāmiṃstathā sarvaṃ vidhehi klṛptanaṃ prabho |
evaṃ māṃ prārthayan bhaktaḥ śūdro'pi dharmavān śuciḥ || 14 ||
[Analyze grammar]

yātyagre taṃ nṛpaṃ karṣan mṛgavāso'tra tatra ca |
varṇanaṃ bahudhā kurvan rājan khaḍgo'tra vai bhavet || 15 ||
[Analyze grammar]

atra citramṛgaḥ syācca śṛṃgī sṛmaraścātra tu |
gavayaścātra śaśako geṇḍuko vā bhavediha || 16 ||
[Analyze grammar]

tarakṣurvā kṛṣṇamṛgo varāho vā bhavediha |
evamāśāṃ bandhayaṃśca yātyagre'gre samutsukaḥ || 17 ||
[Analyze grammar]

jalaṃ phalāni rājñeścārpayatyapi prasevate |
tathāpi sa tu rājā na tuṣṭimeti mṛgān vinā || 18 ||
[Analyze grammar]

evaṃ sāyaṃ samayo vai vanāntare vyajāyata |
mṛgā'labdhau nṛpaścāpi nirāśo'pyabhavattadā || 19 ||
[Analyze grammar]

sarve te'staṃgate cārke viśaśramurvanāntare |
sarastaṭe vaṭādho vai bubhukṣitā nirāśayāḥ || 20 ||
[Analyze grammar]

athātra bhāgyayogena vanecarastadā paraḥ |
araṇyaṃ svaṃ bhramitvaiva svagṛhaṃ pratiyāti yaḥ || 21 ||
[Analyze grammar]

sa tatra vaṭavṛkṣā'dhaḥ śrutvā śabdāṃstu mānavān |
pārśvasṛtyā nirgato'pi vaṭāśrayaṃ samāyayau || 22 ||
[Analyze grammar]

apaśyattatra rājānaṃ parimeyajanānvitam |
nanāma bhāvataścaitān tasthau papraccha taṃ nṛpam || 23 ||
[Analyze grammar]

kathaṃ rājannatra rātrau viśrāmaścādya vidyate |
dāsavargasya kāryaṃ cettiṣṭhāmi sevanā''jñayā || 24 ||
[Analyze grammar]

dāso'haṃ vanamārgajño vanyajño vanavāsakṛt |
vane sarvaṃ vijānāmi nṛpājñāṃ vitarāmi ca || 25 ||
[Analyze grammar]

śrutvā rājā tu vṛttāntaṃ dinacaryāṃ ca niṣphalām |
mṛṣāmṛgayābhramaṇaṃ sarvaṃ jagāda vai tadā || 26 ||
[Analyze grammar]

atha śrutvā dakṣagarvo'paro vanecaro nṛpam |
rājannaitadvanaṃ tādṛṅ mṛgādhivāsitaṃ kvacit || 27 ||
[Analyze grammar]

kenā'yaṃ darśitaḥ panthāḥ kevalakleśadāyakaḥ |
vane'tra na mṛgāḥ santi kāṣṭhahārā bhramanti yat || 28 ||
[Analyze grammar]

mṛgāṇāṃ tu vanaṃ cānyad dakṣiṇe saritastaṭe |
vartate tatra mṛgayāsāphalyaṃ jāyate sadā || 29 ||
[Analyze grammar]

kenacid bhrāmitastvaṃ vai rājannatra pravartase |
vṛthāprayāso bhavato vane'tra kaṣṭameva ha || 30 ||
[Analyze grammar]

evamuktastadā rājā jñātavān svapratāraṇam |
sāgareṇa hi śūdreṇa kṛtaṃ vṛthā'ṭanaṃ prati || 31 ||
[Analyze grammar]

aho viśvāsaghātā vai mānavā nṛpatiṃ kvacit |
vimārge samprakṛṣyaiva nayanti maraṇaṃ prati || 32 ||
[Analyze grammar]

viśvāso naiva kartavyo vane gṛhe raṇe tathā |
ajñātānāṃ kvacid bhūpairviśvāse kaṣṭamāpnuyāt || 33 ||
[Analyze grammar]

sāgareṇa vayaṃ cātra pratāritā mṛgārthinaḥ |
amṛgāḍhye vane dūraṃ bhrāmitā niṣphalīkṛtāḥ || 34 ||
[Analyze grammar]

so'yaṃ daṇḍasya pātraṃ vai vidyate chadmavṛttavān |
tyaktavyo daṇḍadānena śikṣā deyā mayā'tra ha || 35 ||
[Analyze grammar]

evaṃ vicārya nṛpatirdakṣagarvābhidhaṃ param |
vanecaraṃ tadā prāha tiṣṭha vā yāhi te gṛham || 36 ||
[Analyze grammar]

prātaścātra samāyāhi mṛgayārthaṃ vane saha |
dāsye'haṃ cepsitaṃ te vai pāritoṣikamuttamam || 37 ||
[Analyze grammar]

mṛgayāṇāṃ sulābhe vai nānyathā yāhi tiṣṭha vā |
dakṣagarvo namaskṛtyā''vaśyakatāṃ pradarśya ca || 38 ||
[Analyze grammar]

yayau naijaṃ gṛhaṃ rātrau nā''yāt prātaśca tatsthalam |
rājā'pi krodhamāpannaḥ prātareva tu sāgaram || 39 ||
[Analyze grammar]

papraccha tvaṃ kathaṃ tvatra vane māṃ nītavān vada |
mṛgayā yatra naivāsti vṛthā'raṇye bhramo'bhavat || 40 ||
[Analyze grammar]

duḥkhaṃ tvayā kṛtaṃ tvetattasmāddaṇḍyo'si sarvathā |
māsikaṃ vetanaṃ tvaṃ vai prāpnosi mama kośataḥ || 41 ||
[Analyze grammar]

ahaṃ pratāritaścātra tvayā bhṛtyena vai yataḥ |
tato'haṃ prakaromyatra daṇḍaṃ te kapaṭārthinam || 42 ||
[Analyze grammar]

ityuktvā bhūpatiścānyān bhṛtyānāha drutaṃ vacaḥ |
pāṣāṇairasya duṣṭasya prakoṣṭhau pādayoriha || 43 ||
[Analyze grammar]

cūrṇayantu nikṣipantu vaṭo'dho duṣṭamānavam |
ityuktāste pare bhṛtyā bhaṭā āsan praroṣiṇaḥ || 44 ||
[Analyze grammar]

te dhṛtvā prastarān kaṣṭāṃścūrṇayāmāsurulbaṇāḥ |
pādayorghūṭike cobhe bhaṅktvā taṃ vaṭamūlake || 45 ||
[Analyze grammar]

prakṣipya prayayuḥ sarve sanṛpāste tataḥ sthalāt |
mṛgayārthaṃ cāparaṃ vai vanaṃ garvānvitāḥ khalāḥ || 46 ||
[Analyze grammar]

athā'yaṃ sāgarastatra matvā daivāt samāgatam |
kaṣṭaṃ ruroda bahudhā smṛtvā māṃ puruṣottamam || 47 ||
[Analyze grammar]

kathaṃ he bhagavannatra bhaktarakṣāṃ karoṣi na |
pāpināṃ tu tathā nāśaṃ kṛṣṇa kathaṃ karoṣi na || 48 ||
[Analyze grammar]

hiṃsāyāṃ tu mahatpāpaṃ viditvā mṛgarakṣayā |
mayā rājā tūdvāraṃ vai pravartito dayālunā || 49 ||
[Analyze grammar]

tvadbhakto'haṃ dayāsindho dayāvān mṛgabālakān |
mṛgān hantuṃ kathaṃkāraṃ nayāmi hiṃsakaṃ nṛpam || 50 ||
[Analyze grammar]

ahiṃsāyāḥ phalaṃ hiṃsātmakaṃ prāptaṃ mayā'dya tat |
kaṣṭaṃ kṛṣṇa tvayā cāpi sahyate svāśritasya yat || 51 ||
[Analyze grammar]

āścaryaṃ paramaṃ tvetad bhaktarakṣāṃ karoṣi na |
hare kṛṣṇa hare viṣṇo hare nārāyaṇa prabho || 52 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa jiṣṇo'vanaṃ kuru |
vane vaṭe'tra gahane yadi nāyāsyasi drutam || 53 ||
[Analyze grammar]

kaścijjano'pi divase tadā me mṛtyuratra vai |
bhaveccaraṇakaṣṭena jalaṃ kaścinna dāsyati || 54 ||
[Analyze grammar]

prāṇāvane prayāsyanti gatirduṣṭā bhaviṣyati |
kuṭumbino me naivāpi vetsyanti mṛtyumatra me || 55 ||
[Analyze grammar]

harenātha harekṛṣṇa bālakṛṣṇa prabho hare |
hare śrīkambharāputra rādhāpate ramāpate || 56 ||
[Analyze grammar]

śīghramāyāhi kamalāpate lakṣmīpate prabho |
padmāvatīpate prajñāpate śrīmāṇikīpate || 57 ||
[Analyze grammar]

muktapate brahmapate sṛṣṭipate jagatpate |
bhaktapate dīnapate brahmapriyāpate hare || 58 ||
[Analyze grammar]

śīghramāyāhi bhagavan bhaktarakṣārthadehavān |
saurāṣṭrādhipate śrīmadgopālabālakaprabho || 59 ||
[Analyze grammar]

kathaṃkāramidaṃ kaṣṭaṃ pādasandhipracūrṇajam |
sahe vai bhagavannatra prāṇā mūrchā prayānti vai || 60 ||
[Analyze grammar]

ityuktā māṃ praṇamyaiva mūrchābhāvamupāgataḥ |
lakṣmi yāvat sāgaro me bhaktastāvadahaṃ drutam || 61 ||
[Analyze grammar]

tatpārśve prayayau śīghraṃ vanecarasvarūpavān |
patrāṇi sandhinīvallyā nītvā tadrasamuttamam || 62 ||
[Analyze grammar]

niṣkāsyā'ṅgulibhistatra dadau bhagnapradeśayoḥ |
tāvat praghūṭike cāpi prakoṣṭhau sandhitau drutam || 63 ||
[Analyze grammar]

asthinī ca yathāpūrvaṃ jātau svasthau nīrugṇakau |
saśaktau cāpi raktāḍhyau mayā spṛṣṭau punaḥ punaḥ || 64 ||
[Analyze grammar]

mūrchāyā vāraṇaṃ cāpi kṛtaṃ bhaktasya vai mayā |
utthāpitaśca kaṣṭaṃ tad dūrīkṛtaṃ samastataḥ || 65 ||
[Analyze grammar]

bhojitaḥ suprasādaṃ ca jalaṃ tadā prapāyitaḥ |
snehitaḥ premadṛṣṭyā ca prāpitaśca gṛhaṃ nijam || 66 ||
[Analyze grammar]

vanecarasvarūpaṃ māṃ pupūja bahubhāvataḥ |
gṛhe ramyāsanaṃ datvā paricaryāṃ cakāra me || 67 ||
[Analyze grammar]

tasya patnī hīrukā'pi putrāḥ putryaśca sevanam |
cakrurme bahudhā lakṣmi madhyāhne bhojanādibhiḥ || 68 ||
[Analyze grammar]

mayā bhuktaṃ jalaṃ pītaṃ sevā cāṃgīkṛtā tathā |
pādasammardanagātramardanādisvarūpiṇī || 69 ||
[Analyze grammar]

athā'yaṃ sāgaro bhaktaḥ papraccha māṃ nijaṃ prati |
hare nātha kṛpāsindho kaṣṭametat kathaṃ mama || 70 ||
[Analyze grammar]

pādabhañjanarūpaṃ vai kena pāpena cāgatam |
na hiṃsitā mayā jīvā na māṃsamadirādikam || 71 ||
[Analyze grammar]

spṛśyate'pi harekṛṣṇa nā'satyaṃ kriyate kvacit |
na cauryaṃ pāradāryaṃ vā kriyate vai kadācana || 72 ||
[Analyze grammar]

prāṇirakṣākṛte tvetat pratāraṇaṃ nṛpasya tu |
kṛtaṃ mayā prabho nā'tra pāpaṃ mayā kṛtaṃ bhavet || 73 ||
[Analyze grammar]

kathaṃ me pādahananaṃ kathaṃ kaṣṭaṃ janasya te |
vada nātha yathārthaṃ me karma vā tādṛśaṃ bhavet || 74 ||
[Analyze grammar]

atra janmani naivā'haṃ kṛtavānna smarāmyapi |
ajñātena kṛtaṃ cet syād vada me saṃśayāpaham || 75 ||
[Analyze grammar]

tadā'haṃ kamale tasmai nyavedayaṃ purākṛtam |
nā'tra janmani tasyā'bhūt karma krūraṃ hi tādṛśam || 76 ||
[Analyze grammar]

tato'haṃ kathayāmāsa śṛṇu sāgara prākkṛtam |
tvamāsīrvai hastipako rājño gajasya rakṣakaḥ || 77 ||
[Analyze grammar]

asya rājñaḥ piturdharmapālasya gajarakṣakaḥ |
nāmnā dharodarastvaṃ vai śūdraḥ kuṭumbavāniha || 78 ||
[Analyze grammar]

bhṛtyatāṃ vidadhan hastipālane tvekadā bhavān |
gajasya tu madaprākaṭye yuvānaṃ gajaṃ tadā || 79 ||
[Analyze grammar]

unmādinaṃ vaśaṃ kartuṃ prayatnaṃ bahudhā vyadhāt |
gokṣurādyairlohajaiśca nyastaiḥ pādataleṣu vai || 80 ||
[Analyze grammar]

tathā lohārgalaiścāpi lohaśṛṃkhalikādibhiḥ |
bhallaiścograiśca vaṃśaiśca dīrghaiśca lohajaiḥ phalaiḥ || 81 ||
[Analyze grammar]

pādau vibhidya kariṇaḥ kṛtvā śaktivihīnakam |
gatiśūnyaṃ gataṃ tatra bhavān rurodha sarvathā || 82 ||
[Analyze grammar]

adhikaṃ pādayostasya mūḍhamāramamārayat |
bhagnamasthi gajasyāpi pādasyaikasya vai tadā || 83 ||
[Analyze grammar]

athāpyutthātukāmaṃ taṃ hastinaṃ tu bhavān punaḥ |
lohadaṇḍaiścāgrapade mārayāmāsa nirdayaḥ || 84 ||
[Analyze grammar]

asthi dvitīyapādasya cūrṇatāṃ pārśvato'gamat |
evaṃ pādadvayāsthinī bhagne te krūratāvaśāt || 85 ||
[Analyze grammar]

hastinā tvaṃ tadā śapto rakṣako mārako bhavān |
mamaiva tu kareṇaiva bhagnapādo bhaviṣyasi || 86 ||
[Analyze grammar]

sa tvaṃ kālena nidhanaṃ gato'si sāgaro'dya vai |
hastī ca nidhanaṃ prāpro rājaputro'yamasti saḥ || 87 ||
[Analyze grammar]

vanapālābhidhaḥ so'yaṃ bhagnapādaḥ purā gajaḥ |
rājā'dya vartate tvaṃ cāraṇyapālo'dya vartase || 88 ||
[Analyze grammar]

tava pādau tena bhagnau purābhagnasya tatphalam |
mā śokaṃ kuru bhakto'si rakṣito'si mayā'dya vai || 89 ||
[Analyze grammar]

na kṛtaṃ tu purā karma kaṃcit tyajati dehinam |
tvayā prāptaṃ kṛtaṃ karma phalarūpeṇa bhaktaka || 90 ||
[Analyze grammar]

kintu bhaktyā mayā rakṣā kṛtā cāhiṃsayā tava |
rājño'parādhaḥ svalpo'pi nimitto'tra vyajāyata || 91 ||
[Analyze grammar]

araṇye pādabhaṃge te mā śokaṃ kartumarhasi |
bhaja māṃ paramātmānaṃ paśya me rūpamaiśvaram || 92 ||
[Analyze grammar]

ahaṃ nārāyaṇaḥ sākṣāccaturbhujo'smi cāgataḥ |
yāhi tvadyaiva rājānaṃ sāyaṃ gṛhaṃ samāgatam || 93 ||
[Analyze grammar]

vada me sarvavṛttāntaṃ rakṣākaraṃ sukhapradam |
so'pi śrutvā nṛpo me saṃbhajanaṃ vai kariṣyati || 94 ||
[Analyze grammar]

tava yogena muktiṃ vai kariṣyāmi nṛpasya ha |
mā bhayaṃ kuru bhaktendra tvayā sākaṃ bhavāmyaham || 95 ||
[Analyze grammar]

ityuktvā bhagavāṃstatra tirodadhe tu padmaje |
bhakto yayau niśāyāṃ tu nṛpagṛhaṃ smaran harim || 96 ||
[Analyze grammar]

rājñe sarvaṃ tu vṛttāntaṃ kathayāmāsa śobhanam |
śrutvā rājā vismito'bhūd yayāce ca kṣamāṃ muhuḥ || 97 ||
[Analyze grammar]

bhaktarakṣākaraṃ māṃ ca tuṣṭāva śaraṇaṃ gataḥ |
viditvā prāgjanma naijaṃ gajātmakaṃ muhurmuhuḥ || 98 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpya matvā dehaṃ tu gatvaram |
bhakto bhūtvā prabheje māṃ kuṭumbasahito nṛpaḥ || 99 ||
[Analyze grammar]

pitā ca bāndhavāścāpi bhejire māṃ tataḥ sadā |
kṛtvā rājyaṃ satāṃ sevāṃ bhaktiṃ kṛtvā yathākṣaṇam || 100 ||
[Analyze grammar]

prāpuste māṃ parameśaṃ śrīdhāmā'kṣarasatpadam |
paṭhanācchravaṇāccāsya lakṣmi bhuktiśca mokṣaṇam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sāgarākhyaśūdrasya bhagnapādasya bhagavatkṛtanīrujapādatvaṃ tatpūrvabhavavṛttāntaṃ cetyādinirūpaṇanāmā tryaśītyadhikaśatatamo'dhyāyaḥ || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 183

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: