Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 182 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
ākarṇaya kathāṃ nārāyaṇīśri tvaṃ tathā'parām |
āsīt karṇapure rājā pṛthvīdharābhidhaḥ purā || 1 ||
[Analyze grammar]

khaṇḍarājyaṃ pālayan sa prajāṃ rarakṣa dharmataḥ |
prātaryasyāṃ'gaṇe nityaṃ bhikṣukāstu śatādhikāḥ || 2 ||
[Analyze grammar]

tṛpyanti tvannalābhena hyanāthā bālabālikāḥ |
hyanāthā vidhavāścāpi bhuṃjate'syā'nnasatrake || 3 ||
[Analyze grammar]

viṣṇostu mandire gatvā rājā pṛthvīdharaḥ svayam |
nārāyaṇasya mūrtervai pūjanaṃ tulasīdalaiḥ || 4 ||
[Analyze grammar]

sahasraikamitairnityaṃ karoti viṣṇave namaḥ |
vadan dhyāyan smaran māṃ vai śrīpatiṃ puruṣottamam || 5 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ jalaṃ tāmbūlakaṃ tathā |
nīrājanaṃ stutiṃ pradakṣiṇāṃ kṛtvā ca daṇḍavat || 6 ||
[Analyze grammar]

śatarūpyakadānaṃ cāmbarāṇāṃ śatakaṃ tathā |
ekāṃ gāṃ ca dadātyeva dāne nityaṃ tataḥ param || 7 ||
[Analyze grammar]

puṣpāñjaliṃ śrīharaye datvā yāti nijālayam |
evaṃ māṃ bhajate nityaṃ manniveditabhojanaḥ || 8 ||
[Analyze grammar]

vartate sma sadā bhakto hiṃsāvyavāyavarjitaḥ |
yasya puṇyaṃ purājanmakṛtaṃ tasya tu bhaktatā || 9 ||
[Analyze grammar]

dharme matiśca bhavati satyapi rājyavaibhave |
evaṃ lakṣmi sadā pṛthvīdharaḥ kṛtvā śubhāhnikam || 10 ||
[Analyze grammar]

yāti nyāyālayaṃ tatra dadātyeva ca nirṇayam |
atha sāyaṃ nityameva kathāṃ śṛṇoti māmakīm || 11 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ satāṃ sabhāgataḥ |
santo'sya sādhavo dhīrāḥ chindanti saṃśayān bahūn || 12 ||
[Analyze grammar]

satāṃ pādajalānāṃ ca pānaṃ gṛhṇāti bhūpatiḥ |
kathānte kīrtanaṃ vādyasahitaṃ prakaroti saḥ || 13 ||
[Analyze grammar]

sahasraśo janā nāryo narāḥ kurvanti kīrtanam |
hare kṛṣṇa hare kṛṣṇa bālakṛṣṇa hare hare || 14 ||
[Analyze grammar]

hare viṣṇo hare jiṣṇo'nādikṛṣṇa hare hare |
evaṃvidhaṃ bhajanaṃ te satālādyaṃ pracakrire || 15 ||
[Analyze grammar]

atha santaḥ prayāntyeva maṭheṣu ca nṛpastataḥ |
sāyaṃ devārcanaṃ kṛtvā labdhvā sadbhojanaṃ tataḥ || 16 ||
[Analyze grammar]

dhyānamagno bhavatyeva mālāmāvartayanmama |
anādiśrīkṛṣṇanārāyaṇetyevaṃ japanmuhuḥ || 17 ||
[Analyze grammar]

svapityeveti rājā'pi sādhucaryāṃ prasevate |
asya rājñī madhuvindānāmnī bhaktā tu vaiṣṇavī || 18 ||
[Analyze grammar]

pātivratyānvitā yadvat sādhvī viprā satī yathā |
bhajate māṃ parātmānaṃ matvā saṃsāramulbaṇam || 19 ||
[Analyze grammar]

bandhanaṃ duḥkhadoṣāḍhyaṃ vāsanāvāsitaṃ kṣayam |
nityaṃ tu paramātmānaṃ muktiṃ cātmānameva sā || 20 ||
[Analyze grammar]

manute mokṣadātṝṃśca sato janān prasevate |
śāntaśīlā nṛpavatsā bhajate māṃ janārdanam || 21 ||
[Analyze grammar]

yathā rājā tathā lakṣmi prajā guṇavatī bhavet |
asya putrādayaścāpi bhejire māṃ śriyaḥ patim || 22 ||
[Analyze grammar]

prajāḥ sarvāḥ sarvavarṇā bhajante sma ca māṃ tathā |
dānaṃ kurvanti ca japaṃ kurvanti sma prasevanam || 23 ||
[Analyze grammar]

satāṃ ca sādhuvāsādau mārjanādi dadhatyapi |
evaṃ vai vartamānānāṃ vaiṣṇavānāṃ nirantaram || 24 ||
[Analyze grammar]

prasanno bhagavānnāste parjanyaścāpi varṣati |
sampadaḥ sampramodante yathā lakṣmyaḥ sacetanāḥ || 25 ||
[Analyze grammar]

dhenavaḥ kāmavarṣiṇyo vṛkṣāśca phaladāyinaḥ |
sasyāni kaṇadānyeva rasadā ca rasā'bhavat ||26 || || 5 ||
[Analyze grammar]

mama bhaktasya tasya śri ripavo nā'bhavaṃstathā |
ītayo nā'bhavaṃścāpi sukhāḍhyaḥ so'bhavannṛpaḥ || 27 ||
[Analyze grammar]

tasya putro'bhavat kāle janmāndhaḥ prathamaḥ sutaḥ |
janmotsavāḥ kṛtāstena yathākālaṃ sutaḥ sa tu || 28 ||
[Analyze grammar]

netre noddhāṭayatyeva janmāndho vidito'bhavat |
rājñā viṣṇoranuṣṭhānaṃ kṛtaṃ vai vaiṣṇave makhe || 29 ||
[Analyze grammar]

cakṣuṣoruddhāṭanārthaṃ sūryacandraprapūjanam |
ghṛtasya dīpadānaṃ cā'khaṇḍitaṃ devamandire || 30 ||
[Analyze grammar]

kṛtaṃ ca vatsaraṃ tasya gataṃ cāndhye tato nṛpaḥ |
āśāṃ vihāya sahasā tapasyeva mano'karot || 31 ||
[Analyze grammar]

rājasaudhaṃ vihāyaivodyāne vṛkṣaghaṭāntare |
chāyāyāṃ cāsanaṃ kṛtvā niṣasāda tapasyayam || 32 ||
[Analyze grammar]

mālāmāvartayatyeṣo raṭan kṛṣṇanarāyāṇam |
phalāhāro'bhavad rājā tvekabhukto hi nirjane || 33 ||
[Analyze grammar]

śālagrāmaṃ puro dhṛtvā bhajate māṃ smaratyapi |
valkalāmbara evāpi mṛgacarmāsanastathā || 34 ||
[Analyze grammar]

sarvabhogavihīnaśca putranetrasamīhanaḥ |
divārātrau bhajate māṃ tatrāśrame drumālaye || 35 ||
[Analyze grammar]

varṣā śaityamātapaṃ ca sahate bhajate ca mām |
pūjāṃ karoti bhāvena śālagrāmasya me nṛpaḥ || 36 ||
[Analyze grammar]

karoti triṣavaṇaṃ ca sūryaṃ namaskaroti ca |
pañcakeśī pitṛpūjī samvatsaraṃ vyavartata || 37 ||
[Analyze grammar]

evaṃ varṣottare rājā rātrau dhyātvā tu māṃ muhuḥ |
astaut kṛṣṇa tava nāma hariḥ duḥkhaharaṃ hi tat || 38 ||
[Analyze grammar]

kathaṃ bhaktasya me duḥkhaṃ naiva harasi mādhava |
kartumakartumanyathākartuṃ śakto'si sarvathā || 39 ||
[Analyze grammar]

puṇyaṃ yattattava kṛṣṇa prasannatā hyanugrahaḥ |
pāpaṃ yattattava kṛṣṇa prātikūlyaṃ hyudāsitā || 40 ||
[Analyze grammar]

yadi bhaktaṃ prati caivamaudāsīnyaṃ pradarśyase |
kā gatistarhi bhaktasya tyaktasya rakṣakena vai || 41 ||
[Analyze grammar]

rakṣāṃ kuru sutasyāpi cakṣurdānena mādhava |
pāpaṃ vidhūya tasyaiva sadṛṣṭiṃ taṃ vidhāpaya || 42 ||
[Analyze grammar]

ityuktvā daṇḍavaccakre śrutvāhaṃ prārthanāṃ drutam |
tapo vilokya putrasya netrārthaṃ tvāgato'bhavam || 43 ||
[Analyze grammar]

jaṭilo daṇḍavān sādhurbhasmākto mṛgacarmavān |
kamaṇḍaluṃ kare dhṛtvā'dṛśye vai vṛkṣamaṇḍale || 44 ||
[Analyze grammar]

hare nārāyaṇa viṣṇo vadan satsannidhau yayau |
jayo'stu yoginaḥ kṣitipatestāpasaveṣiṇaḥ || 45 ||
[Analyze grammar]

ityahaṃ śabdamuccārya kamaṇḍalujalaṃ śubham |
dadau tasmai sa rājā'pi vismayaṃ paramaṃ gataḥ || 46 ||
[Analyze grammar]

ākasmikaḥ sādhuveṣaścātithiḥ kuta āgataḥ |
bhavedvā me manaḥpūrtikaro divyo'yamacyutaḥ || 47 ||
[Analyze grammar]

atithiḥ pūjanīyo vai sādhustatra viśeṣataḥ |
vicāryetthaṃ samutthāya rājā papāta pādayoḥ || 48 ||
[Analyze grammar]

āsanaṃ pradadau cārghyaṃ madhuparkaṃ dadau tathā |
pūjanaṃ pracakārāpi puṣpagandhaphalādibhiḥ || 49 ||
[Analyze grammar]

namaskāraṃ vidhāyā'tha papracchāgamanaṃ prati |
dhanyo'haṃ kṛtakṛtyo'haṃ sādhujanasya darśanāt || 50 ||
[Analyze grammar]

tīrtharūpaṃ paraṃ vāri prāptaṃ yasya kamaṇḍaloḥ |
darśanaṃ pāvanaṃ labdhaṃ sarvendriyapavitrakṛt || 51 ||
[Analyze grammar]

sparśanaṃ pāpahāraṃ ca labdhaṃ sādhupadasya ha |
sevanaṃ ca prasādaṃ ca lapsye'dya bhāgyavaibhavāt || 52 ||
[Analyze grammar]

kṛpayā cāpi ca divyānugrahāt puṇyasañcayāt |
ityuktvā maunamāsthāya tasthāvagre kṛtāñjaliḥ || 53 ||
[Analyze grammar]

ahaṃ sādhusvarūpaścā'vadaṃ śreyoyuto bhava |
kuśalaṃ te bhūpa kiṃvā brūhi tapasi kāraṇam || 54 ||
[Analyze grammar]

rājovāca hi sādhūnāṃ kṛpayā kuśalaṃ mama |
putravān dhanavānasmi bhaktimānasmi sādhuṣu || 55 ||
[Analyze grammar]

tathāpyakuśalaṃ cāste putraḥ paśyati naiva me |
janmāndho vidyate sādho vad kiṃ kāraṇaṃ bhavet || 56 ||
[Analyze grammar]

tasya vai dṛṣṭimatvārthaṃ tapaḥ karomi mādhave |
ārādhanātmakaṃ nānyakāṃkṣā me vartate prabho || 57 ||
[Analyze grammar]

putro'cakṣurbhaved yasya rājyamandhaṃ tu tasya vai |
anandhasya gṛhe cā''ndhyaṃ vaṃśe cāndhyaṃ hi duḥkhadam || 58 ||
[Analyze grammar]

āndhyametat kathaṃ dūraṃ yāyājjānāsi darśaya |
kṛtakṛtyo bhavāmyevaṃ sādhoste'tra samāgamāt || 59 ||
[Analyze grammar]

sādhūnāṃ vacanaṃ divyaṃ satyārthaṃ siddhidaṃ sadā |
sādhūnāṃ hṛdayaṃ saumyaṃ sarvaduḥkhaharaṃ khalu || 60 ||
[Analyze grammar]

sādhūnāṃ darśanaṃ puṇyaṃ sevanaṃ mokṣadaṃ tathā |
sarvāśāpūrakaḥ sādhoranugrāhaḥ samarjitaḥ || 61 ||
[Analyze grammar]

ityuktvā virarāmā'sau lakṣmi cā'haṃ tadā'vadam |
śṛṇu rājaṃstava putraḥ pūrvajanmani tāpasaḥ || 62 ||
[Analyze grammar]

yathā'haṃ tāpasaveṣastathā sa tāpaso'bhavat |
nāmnā durvoḍhako vipro daridro rājyavā़ñchayā || 63 ||
[Analyze grammar]

akarot sa tapo revātaṭe tīrthe tu śuklake |
bahavo yatra cāyānti yānti tīrthārthimānavāḥ || 64 ||
[Analyze grammar]

narā nāryastatra tīrthe snānti prayānti pārśvataḥ |
durvoḍhakaḥ prapaśyan vai tapaḥsthale pratiṣṭhati || 65 ||
[Analyze grammar]

balavaccendriyaṃ lakṣmi mānasaṃ balavattathā |
viṣaye purato yāte cāgate cañcalaṃ bhavet || 66 ||
[Analyze grammar]

tannirodhastāpasena kartavyaḥ sarvadā rame |
indriyāṇāṃ manasaścā'niroghe niṣphalaṃ tapaḥ || 67 ||
[Analyze grammar]

pramāthi mānasaṃ kasmin kṣaṇe neṣyati duṣpatham |
niścayaścāpi viśvāso nāsti tanmanasaḥ sadā || 68 ||
[Analyze grammar]

ekadā tvaṃ svayaṃ rājā tīrthārthaṃ sakuṭumbakaḥ |
yathāpekṣitavastvāḍhyaḥ parimeyapuraḥsaraḥ || 69 ||
[Analyze grammar]

gato revāṃ prati śuklatīrthaṃ snātuṃ tu parvaṇi |
yatrā'yaṃ tāpasaḥ sādhurviprastapati tatsthale || 70 ||
[Analyze grammar]

manāg dūre cāmravaṇe tvaṃ nivāsaṃ tadā'karoḥ |
jñātvā tapasvinaṃ sādhuṃ jaṭilaṃ tvaṃ ca tatpuraḥ || 71 ||
[Analyze grammar]

sapatnīko namaskāramakaroḥ pūjanaṃ tathā |
phalādikaṃ cā''rpayaśca rājñī ca bhāvapūritā || 72 ||
[Analyze grammar]

sādhoścaraṇau prakṣālya jalaṃ papau tava priyā |
rūpayauvanasaundaryapuṣṭiśṛṃgāraśālinīm || 73 ||
[Analyze grammar]

vīkṣya tāṃ moha utpanno viprasyā'sya tapasvinaḥ |
sakāmaṃ cāpi pracchannaṃ cakṣurdvayaṃ prayojitam || 74 ||
[Analyze grammar]

tena vipreṇa śiṣyāyāṃ rājñyāṃ tadā tu tīrthake |
puṇyāyāṃ sevikāyāṃ ca tathaiva rājamātari || 75 ||
[Analyze grammar]

sakāmastapasi dṛbdho rājyārthaṃ lālasānvitaḥ |
ajitendriyacittaśca dṛṣṭipāpaṃ tadā vyadhāt || 76 ||
[Analyze grammar]

bhavanti khalu jātyandhā janmāndhā rāgiṇastu te |
parastriyāṃ tu ye mugdhā duṣṭacakṣuḥ prayuñjate || 77 ||
[Analyze grammar]

evametasya viprasya tāpasasya tadā khalu |
rūpasaundaryamugdhasya mohapāpaṃ tadā hyabhūt || 78 ||
[Analyze grammar]

tasmānmohā'nudbhavārthaṃ rūpavatyaḥ striyaḥ sadā |
dharmarakṣārthamevāpi darśayanti mukhaṃ nahi || 79 ||
[Analyze grammar]

lajjāvastraṃ prāvaraṇaṃ mukhopari prakāśane |
sadā rakṣanti sannāryaḥ pātivratyādiguptaye || 80 ||
[Analyze grammar]

darśanaṃ mohakṛttasmāddarśanaṃ na dadatyapi |
asūryampaśyāstiṣṭhanti prāvaraṇena cāvṛtāḥ || 81 ||
[Analyze grammar]

atha rājan tāpasaḥ sa kālena nidhanaṃ gataḥ |
tava putro hyayaṃ jāto yasyāṃ mugdhastadgarbhajaḥ || 82 ||
[Analyze grammar]

tapaḥphalaṃ rājyametallabdhaṃ tena mahātmanā |
duṣṭacakṣurdṛṣṭiphalaṃ janmākhyaṃ labdhameva ca || 83 ||
[Analyze grammar]

tapasā te prabhaktasya pūjādibhiḥ pratoṣitaḥ |
samāyāto'smi bhagavān śālagrāme tu yaḥ sthitaḥ || 84 ||
[Analyze grammar]

so'haṃ nārāyaṇakṛṣṇo bhavāmi te hyabhīṣṭadaḥ |
brūhi rājan dadāmyatra yatte manasi rocate || 85 ||
[Analyze grammar]

bhaktārthaṃ tvāgato'smyatra yadicchasi dadāmi te |
ityuktaḥ sa tu rājarṣiḥ pṛthvīdharābhidhastadā || 86 ||
[Analyze grammar]

yayāce sutadṛṣṭiṃ ca bhaktiṃ me pādayostathā |
ante dhāmā'kṣaraṃ cāpi vaṃśaṃ ca bhaktameva ha || 87 ||
[Analyze grammar]

śrutvā'haṃ pradadau tasmai tathā'stvevaṃ bhaviṣyati |
jalaṃ kamaṇḍalordatvā tirobhāvaṃ tataḥ sthalāt || 88 ||
[Analyze grammar]

rājā prasannacittastu tapaḥ pūrṇaṃ vidhāya ca |
yayau savalkalo naijaṃ grāmasthaṃ bhavanaṃ prati || 89 ||
[Analyze grammar]

prajābhiḥ pūjitaścāpi lakṣito varapātrakaḥ |
prāptamanorathaścāpi jayaśabdaiḥ pravardhitaḥ || 90 ||
[Analyze grammar]

yayau svabhavanaṃ tāvad vādyāni cottamāni vai |
avādyanta samantāttu rājñī prasannatāṃ hyagāt || 91 ||
[Analyze grammar]

rājā sutaṃ prati gatvā mayā dattaṃ jalaṃ drutam |
putranetre dadau netraṃ jalasparśāt sadṛṣṭikam || 92 ||
[Analyze grammar]

dakṣaṃ hyabhūt tato vāmaṃ jalasparśāt sadṛṣṭikam |
jātaṃ mahotsavaścāsīttapaḥphalaṃ samarjitam || 93 ||
[Analyze grammar]

atha putro yuvā jāto jātismaro hi sarvadā |
duṣṭacakṣuḥphalaṃ naijaṃ smaratyeva sadā tataḥ || 94 ||
[Analyze grammar]

mahābhāgavataḥ so'pi jāto dharmasamanvitaḥ |
nāmnā citradhvajo rājā sādhubhaktaḥ pratāpavān || 95 ||
[Analyze grammar]

bhajate māṃ sadā lakṣmi rājyaṃ pitrā samarpitam |
sañcālayati nītyā vai prajāstoṣayatyeva saḥ || 96 ||
[Analyze grammar]

pitā'sya nidhanaṃ yāto vimānena tadā'pyaham |
svadhāmā'kṣaramevainaṃ prāpayāmāsa vaiṣṇavam || 97 ||
[Analyze grammar]

evaṃ mayā svabhaktasya tapasā hyedhitasya ca |
icchāpūrtiḥ kṛtā putracakṣurdānena viṣṇunā || 98 ||
[Analyze grammar]

bhaktānāṃ sarvathā lakṣmi cāndhyaṃ bāhyaṃ ca vā''ntaram |
nāśayāmi prasanno'haṃ bhaktivaśyo bhavan bhuvi || 99 ||
[Analyze grammar]

ātmaprakāśaṃ divyaṃ ca dadāmi jñānaśevadhim |
yena māyātamastīrtvā prayānti paramaṃ padam || 100 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇād bhajanānmama |
bhuktimuktirbhaveccāpi sampat saukhyaṃ pramokṣaṇam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne pṛthvīdharābhidhanṛpaterjanmāndhaputrasya prāgjanmavṛttāntaṃ bhagavatā kṛtasadṛṣṭikatvaṃ cetyādinirūpaṇanāmā dvyaśītyadhikaśatatamo'dhyāyaḥ || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 182

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: