Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 181 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ virālasya kathāṃ śubhām |
virālanāmako bhakto māñjuṣṭhagrāmavāsakṛt || 1 ||
[Analyze grammar]

abhūt kuṭumbasahito dhanāḍhyo vaiśya eva saḥ |
annānāṃ cāmbarāṇāṃ ca pātrāṇāṃ vikrayādikṛt || 2 ||
[Analyze grammar]

lakṣā'dhidravyavān dharmī sādhusevāparāyaṇaḥ |
yena nirmāpitā ramyā dharmaśālā'tiśobhanā || 3 ||
[Analyze grammar]

yatrā'tithayaścāgatya viśrāntiṃ yānti sādhavaḥ |
pravāsino yatayaśca sādhvyo yātrālavastathā || 4 ||
[Analyze grammar]

yenā'nnasatraṃ śreṣṭhaṃ ca tatra nirmāpitaṃ śubham |
yatra miṣṭaṃ rasayuktamannaṃ dugdhaṃ tathaudanam || 5 ||
[Analyze grammar]

pūrikāḥ sūpaśākādi labhante bhikṣavaḥ sadā |
bhuñjate śataśo nityaṃ dadātyāśīrvacāṃsi ca || 6 ||
[Analyze grammar]

nityaṃ virālavaiśyo'pi svahastena tu dakṣiṇām |
dānaṃ dadāti bālebhyo'nāthebhyaḥ strībhya ityapi || 7 ||
[Analyze grammar]

kṛṣṇanārāyaṇa viṣṇo kīrtanaṃ kārayatyapi |
pūjanaṃ me karotyevaṃ kārayatyapi pratyaham || 8 ||
[Analyze grammar]

putrāstasyā'bhavan pañca putryaḥ sapta striyāvubhe |
sarve te māṃ pūjayanti śrīpatiṃ puruṣottamam || 9 ||
[Analyze grammar]

sāyaṃ militvā me'gre te kīrtanaṃ vidadhatyapi |
kathāṃ kurvanti ca ramyāṃ śṛṇvanti ca parasparam || 10 ||
[Analyze grammar]

evaṃ vai puṇyayuktasya virālasya susampadaḥ |
anatiprāptavṛddhatve rājayakṣmā daro'bhavat || 11 ||
[Analyze grammar]

nityaṃ vivardhamānena rogeṇa śuṣkatāṃ gataḥ |
oṣadhāni bahūnyeva kṛtāni mānatāstathā || 12 ||
[Analyze grammar]

kṛtā bahvyaḥ sādhavaśca tadarthama sevitā hyati |
rogo nāśaṃ na ca yāti śreṣṭhī cintāparo'bhavat || 13 ||
[Analyze grammar]

kuṭumbaṃ cintayā grastaṃ pitā pūjyo mariṣyati |
kiṃ kartavyaṃ kva gantavyaṃ rakṣārthama tu pituḥ khalu || 14 ||
[Analyze grammar]

evaṃ vicintayatāṃ tu kuṃkumavāpikā śubhā |
tīrthaṃ rogaharaṃ cāste sākṣād yatra śriyaḥ patiḥ || 15 ||
[Analyze grammar]

ityevaṃ mānasaṃ jātaṃ tataste janakena vai |
sahitāḥ prayayustīrthamaśvapaṭṭasarovaram || 16 ||
[Analyze grammar]

kīrtayanto mama nāma smaranto māṃ prabhuṃ tathā |
anādiśrīkṛṣṇanārāyaṇaṃ rogaharaṃ harim || 17 ||
[Analyze grammar]

aśvapaṭṭasarastīraṃ samāgatya ca te tataḥ |
niṣedurvaṭavṛkṣādho māṃ smaranto jalaṃ papuḥ || 18 ||
[Analyze grammar]

akṣayyaghāṭamāsādya sasnuḥ sarve prabhāviṇaḥ |
dānāni svarṇarūpyāṇi cā'mbarāṇi dadustadā || 19 ||
[Analyze grammar]

pātrāṇyannāni miṣṭāni kambalāni dadustathā |
anādiśrīkṛṣṇanārāyaṇo naḥ prīyatāmiti || 20 ||
[Analyze grammar]

athā'haṃ bhaktimālokya viprarūpadharo hariḥ |
aśvapaṭṭasarastīraṃ jagāma tasya sannidhau || 21 ||
[Analyze grammar]

kṣayī virālanāmā sa matvā tīrthamṛtiṃ tadā |
sasmāra māṃ svahṛdaye nārāyaṇaḥ prarakṣatu || 22 ||
[Analyze grammar]

mayā gatvā sannidhau vai pṛṣṭo virālakastadā |
kutaḥ kasmāt kathaṃ cātra samāyāto'si bho dhanin || 23 ||
[Analyze grammar]

kathaṃ rogaḥ kiyatkālād vartate tava tīrthakṛt |
virālako'tikaṣṭena mṛtyuṃ smṛtvā ruroda ha || 24 ||
[Analyze grammar]

śuśoca bahudhā tatra papraccha māṃ tu bhūsuram |
namaste vipra vṛddho'si yadi jānāsi daivatam || 25 ||
[Analyze grammar]

vada me bahupuṇyasya kathaṃ rogo vyajāyata |
nā'tra janmani bhūdeva pātakaṃ vai kṛtaṃ mayā || 26 ||
[Analyze grammar]

puṇyadānāni bahudhā kṛtāni vividhāni vai |
ābālyāt sādhusevyasmi śrīhareḥ pūjako'smi ca || 27 ||
[Analyze grammar]

kuṭumbaṃ me bhaktiyutaṃ parameśe sadā'sti vai |
vratāni bhaktiyuktāni karomi sakuṭumbakaḥ || 28 ||
[Analyze grammar]

tathāpi kṣayarogo me kathaṃ prāptaḥ pradarśaya |
śrutvā''haṃ viprarūpastu virālasya samastakam || 29 ||
[Analyze grammar]

vṛttāntaṃ pūrvajanmīyaṃ samuvāca hi padmaje |
śṛṇu śreṣṭhin supuṇyo'si sarvathā cātra janmani || 30 ||
[Analyze grammar]

purā kṛtaṃ tu yatkarma kenāpi na viyujyate |
pūrvajanmani viprastvaṃ nāmnā gaṃgeśvaro'bhavaḥ || 31 ||
[Analyze grammar]

sābhramatītaṭe puṇye viṣṇostu mandire'bhavaḥ |
pūjakastatra vai pārśve sasyakṣetrāṇi vāṭikāḥ || 32 ||
[Analyze grammar]

āsan vaiśyasya ramyāśca vaiśyastu mṛtimāptavān |
tatpatnī mandire dāsī bhūtvā sevāṃ tato'karot || 33 ||
[Analyze grammar]

gāśca vṛṣāśca sā tatra mandire pradadau satī |
kṣetrāṇi vāṭikāścāpi mandire pradadau tathā || 34 ||
[Analyze grammar]

aśaktā sā kṛṣiṃ kartuṃ bhūtvā bhṛtyā tu mandire |
avasaddevaśaraṇe tvadādhārā nirāśrayā || 35 ||
[Analyze grammar]

govṛṣāṇāṃ tṛṇādyaiḥ sā sevanaṃ dohanādikam |
karotyeva tathā vāryāharaṇaṃ mārjanādikam || 36 ||
[Analyze grammar]

gaṃgeśvarasya te sevāṃ karotyājñāsuvartinī |
dhānyaśākaphalādīni jāyante yāni bhūmiṣu || 37 ||
[Analyze grammar]

tānyāhṛtya ca prathamaṃ dadāti bhūsurāya te |
tvaṃ prapācya sumiṣṭānnaṃ naivedyaṃ viṣṇave sadā || 38 ||
[Analyze grammar]

datvā tasyai prasādaṃ ca tato jagrahithā'danam |
puṣpahārādikaṃ bhṛtyā kṛtvā'rpayati viṣṇave || 39 ||
[Analyze grammar]

evaṃ sā sevate nityaṃ tvāṃ tathā viṣṇumīśvaram |
niśchadmā bhaktiyuktā ca sarvārpaṇā vṛṣānvitā || 40 ||
[Analyze grammar]

atha tvaṃ rasanālubdho miṣṭānnaṃ prakaroṣi yat |
nivedya viṣṇave śreṣṭhaṃ pracchannaṃ mandirāntare || 41 ||
[Analyze grammar]

bhuktvā tṛptiṃ samāsādya tato dadāsi yoṣite |
bhṛtyāyai tadapi rūkṣamannaṃ godhūmapolikāḥ || 42 ||
[Analyze grammar]

evaṃ tvaṃ kṛtavānnityaṃ pakṣapātaṃ tu dātari |
dātre deyaṃ tu prathamaṃ tat tvayā na kṛtaṃ tadā || 43 ||
[Analyze grammar]

paṃktibhedaḥ kṛtastatra tatpāpaṃ te purā'bhavat |
ekadā vṛṣṭibāhulye sābhramatyā mahājalam || 44 ||
[Analyze grammar]

kṣetraṃ ca vaṭikāṃ cāpi mandiraṃ vyāpya cāgatam |
udvelaṃ tu mahāvegaṃ vyavardhata druta hi tat || 45 ||
[Analyze grammar]

gāvaśca vṛṣabhā bhṛtyā mandirasyocchraye sthale |
jagatyāṃ susthale sarve'dhyarohan subhayārditāḥ || 46 ||
[Analyze grammar]

bhṛtyā sā karṣukī bhītā tvāṃ vavalge jalāgate |
āśliṣṭā tvāṃ jīvanārthaṃ prāṇarakṣaṇalālasā || 47 ||
[Analyze grammar]

tvaṃ tathā sā karṣukī vai ratnamālā ca ghenavaḥ |
vṛṣāśceti jīvanārthaṃ sasmarurmāṃ tu mūrtigām || 48 ||
[Analyze grammar]

vyacintayaṃ tadā cā'haṃ rakṣārthaṃ bhaktayoginām |
kintu śreṣṭhin cāntakāle samāgate'pi dehinaḥ || 49 ||
[Analyze grammar]

mano malinaṃ prabalaṃ durnirgrāhyaṃ savāsanam |
nāryā dehasya saṃsparśe vikṛtiṃ vindati drutam || 50 ||
[Analyze grammar]

tatte manastadā tatra vikṛtiṃ prajagāma ha |
vāripūre samāśleṣe kāmanādharṣito bhavān || 51 ||
[Analyze grammar]

mayā jñātvā parityakto bhṛtyā'pi varjitā tadā |
rakṣārthamāgatenāpi rakṣā te tatra na kṛtā || 52 ||
[Analyze grammar]

dharmanāśaṃ vilokyā'haṃ rakṣāṃ na kṛtavān dvija |
pūravegena karṣukyā saha tvaṃ vāhito'bhavaḥ || 53 ||
[Analyze grammar]

gāvaśca vṛṣabhāścāpi pūre tatra pravāhitāḥ |
mṛtāḥ sarve puṇyayuktā manākpāpasamanvitāḥ || 54 ||
[Analyze grammar]

gaṃgeśvaro bhavān vipraḥ paṃktibhedakarastadā |
idānīṃ tvaṃ hareḥ sevāpuṇyavān dhanavānkila || 55 ||
[Analyze grammar]

kṣetradeyaṃ karṣukī ca bhṛtyā te gṛhiṇī kila |
dvitīyā tava patnīyaṃ brāhmaṇī yā tava mṛteḥ || 56 ||
[Analyze grammar]

anantaraṃ mṛtā śokāt seyaṃ śreṣṭhin virājate |
pañca putrā vṛṣāste vai ye mṛtāḥ pūravāriṣu || 57 ||
[Analyze grammar]

sapta putrya imāḥ śreṣṭhin gāvau mṛtāśca vāriṣu |
mama pūjāphalenaiṣā sampat smṛddhirhi vartate || 58 ||
[Analyze grammar]

rogo'yaṃ paṃktibhedena svārthamiṣṭānnabhojinaḥ |
tavā'dya vartate śreṣṭhin niśchadmeyaṃ tu modate || 59 ||
[Analyze grammar]

karṣukī kṣetravāṭyādidānapuṇyaṃ samaśnute |
brāhmaṇī dharmapuṇyaṃ tu pātivratyaṃ samaśnute || 60 ||
[Analyze grammar]

devadhanaṃ paśavaśca mānuṣyaṃ bhuñjate sukham |
pūjakastvaṃ dhanadhānyaratnastrīvaṃśasaṃyutaḥ || 61 ||
[Analyze grammar]

paṃktibhedasya pāpasya kṣayarogaṃ phalaṃ gataḥ |
ahaṃ te ca kuṭumbasya bhaktiyogena vai punaḥ || 62 ||
[Analyze grammar]

tīrthāgatasya mokṣārthaṃ samāyāto'smi mādhavaḥ |
vada virālaka tvaṃ me mokṣaṃ vā tu nīrugṇatām || 33 ||
[Analyze grammar]

kimicchasīti dāsye'tra viprarūpadharo hariḥ |
pāpaṃ pracchannabhojyasya kṣayaṃ neṣyāmi sarvathā || 64 ||
[Analyze grammar]

nirāmayo bhava śreṣṭhin mokṣago vā bhavā'tra vai |
śrutvaivaṃ sahasā hṛṣṭaḥ praṇamya puruṣottamam || 65 ||
[Analyze grammar]

māṃ papraccha sa loke'trā''yuṣyaṃ me vartate na vā |
so'hamāha na te cāyuvidyate'taḥ paraṃ manāk || 66 ||
[Analyze grammar]

kintu bhakto'si madvāse cāgato'syapi tairthikaḥ |
roganāśecchayā tasmāt kṛpayā te dadāmi tat || 67 ||
[Analyze grammar]

āyurvā mokṣaṇaṃ vāpi hyubhayaṃ cāpi vāñcchasi |
janmamṛtyujarāvyādhīn harāmi śaraṇārthinaḥ || 68 ||
[Analyze grammar]

ityuktaḥ śreṣṭhivaryo'sau viprarūpāya me tadā |
dattvā''sanaṃ tathā'rghyaṃ ca pādyaṃ jalaṃ phalāni ca || 69 ||
[Analyze grammar]

kastūrīṃ kuṃkumaṃ cāpi karpūraṃ kesarāṃstathā |
candanaṃ gandhasārāṃśca ratnahārāṃstathottamān || 70 ||
[Analyze grammar]

puṣpahārān kambalāni mukuṭaṃ kaṭake tathā |
kuṇḍale cormikāścāpi śṛṃkhalāḥ svarṇanirmitāḥ || 71 ||
[Analyze grammar]

sugandhasārān chatraṃ ca cāmare svarṇapāduke |
upadā vividhāścāpi putrān putrīḥ striyāvubhe || 72 ||
[Analyze grammar]

sarvaṃ śreṣṭhī tadā lakṣmi cārpayāmāsa me dhanam |
pūjayāmāsa vidhinā tavā'smīti jagāda ha || 73 ||
[Analyze grammar]

trāhi pāhi dayāsindho yatheṣṭaṃ kuru te'smi vai |
ityevamuktavān virālakastadā'hamacyutaḥ || 74 ||
[Analyze grammar]

prāha taṃ sarvathā śreṣṭhin nīrogī bhava satvaram |
varṣamātraṃ bhūtale tvaṃ tiṣṭha tataśca mokṣaṇam || 75 ||
[Analyze grammar]

yāsyasyeva na sandehastīrthaṃ kṛtvā gṛhaṃ vraja |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patirmama || 76 ||
[Analyze grammar]

mantramenaṃ japa nityaṃ kṛṣṇaṃ bhajasva vallabham |
smara māṃ nityadā śreṣṭhin pañcatīrthī vidhehi ca || 77 ||
[Analyze grammar]

nityaṃ satāṃ ca sādhūnāṃ sādhvīnāṃ sevanaṃ kuru |
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathā kuru || 78 ||
[Analyze grammar]

dānaṃ ca havanaṃ cāpi naivedyaṃ me'rhaṇaṃ kuru |
asāre cātra saṃsāre sāraṃ sevā hareḥ sadā || 79 ||
[Analyze grammar]

satāṃ sevā paraṃ sāraṃ satāṃ saṃgo hi bheṣajam |
mama sevā mokṣadā vai vāsanākṣayiṇī satām || 80 ||
[Analyze grammar]

satāṃ sevābalenā'tra vāsanā layameti ha |
anantajanmapāpānāṃ nāśopāyaḥ sadarhaṇam || 81 ||
[Analyze grammar]

prārabdhānāṃ daridrāṇāṃ nāśakṛcca sadarhaṇam |
vighnānāṃ rogajālānāṃ nāśakṛcca sadarhaṇam || 82 ||
[Analyze grammar]

santaścintāmaṇitulyāḥ prayacchanti sucintitam |
santaḥ kalpaprataravo dadatyarthitamuttamam || 83 ||
[Analyze grammar]

santo vai kalpavallyaścā'mṛtaṃ phalaṃ dadatyapi |
sādhavaḥ kāmagāvaste duhanti śāśvataṃ sukham || 84 ||
[Analyze grammar]

santaḥ siddhipradāścāpi sampadāṃ ca pradā hi te |
āśīrvādaiḥ svalpabhāgyaṃ bahubhāgyaṃ dadhatyapi || 85 ||
[Analyze grammar]

divyatāṃ mama yogena prāpayantyakṣaraṃ padam |
yāmyadūtān vārayanti santaste hṛdayaṃ mama || 86 ||
[Analyze grammar]

prajvālayanti pāpāni puṇyāni vardhayantyapi |
saubhāgyāni cārpayanti haranti cāpado hi te || 87 ||
[Analyze grammar]

teṣāṃ sevā sadā śreṣṭhin kuru prasādadāyinīm |
pañcayajñān sadā saumyān vidhehyapi ca bhāvataḥ || 88 ||
[Analyze grammar]

gosevāṃ dharmasevāṃ ca kuru svargapradāyinīm |
ātmajñāne kathāsevāṃ sadā prāpnuhi gaṅgaka || 89 ||
[Analyze grammar]

mamā''rādhanamevāpi sadā vidhehi bhāvavān |
ante te darśanaṃ datvā neṣye dhāmā'kṣaraṃ mama || 90 ||
[Analyze grammar]

brahmahatyāsurāpānavyavāyāścauryamityapi |
bhrūṇahatyetipāpānāṃ yāmye niṣkṛtirityapi || 91 ||
[Analyze grammar]

sādhusevā kṛtā yena prāptā prasannatā tathā |
āśīrvaco yena labdhaṃ sarvārpaṇena satsu yat || 92 ||
[Analyze grammar]

teṣāṃ teṣāṃ tu pāpānāṃ dagdhatā jāyate drutam |
niṣkṛtiḥ sarvathā sādhoḥ sevātulyā na cā'parā || 93 ||
[Analyze grammar]

yāmyaloko nā'sya lakṣmi sevāmagnasya vai satām |
api kīṭapataṃgādyāḥ śvapacā ghātakā api || 94 ||
[Analyze grammar]

gaṇikā hārakāścāpi satsevābhiḥ samuddhṛtāḥ |
paśavaḥ pakṣiṇaścāpi vṛkṣāśca vallikā drumāḥ || 95 ||
[Analyze grammar]

sādhuyogena kamale paraṃ śreyaḥ prabhejire |
kṛṣṇabhaktermahāmārgaḥ sādhuṣveva pravartate || 96 ||
[Analyze grammar]

sādhubhyaḥ sarvalokeṣu pravartate tataḥ param |
lokāstaranti saṃsāraṃ pāraṃ prayānti tasya ca || 97 ||
[Analyze grammar]

mama lokaṃ prayāntyeva satāṃ sevāparāyaṇāḥ |
bhuktvā svargānyanantāni tathaiśvarapadānyapi || 98 ||
[Analyze grammar]

modante cāpi vaikuṇṭhe goloke'kṣaradhāmani |
evaṃ mayopadiṣṭaḥ sa virālako'hi bhaktarāṭ || 99 ||
[Analyze grammar]

madājñayā yayau naijaṃ gṛhaṃ santoṣavān dhanī |
bheje māṃ sarvathā tatra varṣānte mṛtyumāptavān || 100 ||
[Analyze grammar]

sādhusevāṃ parāṃ kṛtvā yayau dhāmā'kṣaraṃ mama |
evaṃ lakṣmi vrajeddhāma śrotā vaktā'sya bhāvavān || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne virālanāmakasya vaiśyasya prāgjanmakathā kuṃkumavāpikākṣetre śrīhareḥ prāptiḥ tasya rājayakṣmanāśaḥ muktiścetyādinirūpaṇanāmā ekā'śītyadhikaśatatamo'dhyāyaḥ || 181 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 181

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: